Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    अभिधम्मपिटके

    Abhidhammapiṭake

    कथावत्थुपाळि

    Kathāvatthupāḷi

    १. पुग्गलकथा

    1. Puggalakathā

    १. सुद्धसच्‍चिकट्ठो

    1. Suddhasaccikaṭṭho

    १. अनुलोमपच्‍चनीकं

    1. Anulomapaccanīkaṃ

    . 1 पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति 2? आमन्ता। यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    1. 3 Puggalo upalabbhati saccikaṭṭhaparamatthenāti 4? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे 5 वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re 6 vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    अनुलोमपञ्‍चकं।

    Anulomapañcakaṃ.

    . 7 पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    2. 8 Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    पटिकम्मचतुक्‍कं।

    Paṭikammacatukkaṃ.

    . त्वं चे पन मञ्‍ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’ति, तेन तव 9 तत्थ हेताय पटिञ्‍ञाय हेवं पटिजानन्तं 10 हेवं निग्गहेतब्बे। अथ तं निग्गण्हाम। सुनिग्गहितो च 11 होसि।

    3. Tvaṃ ce pana maññasi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’ti, tena tava 12 tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ 13 hevaṃ niggahetabbe. Atha taṃ niggaṇhāma. Suniggahito ca 14 hosi.

    हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन , तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena , tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

    निग्गहचतुक्‍कं।

    Niggahacatukkaṃ.

    . एसे चे दुन्‍निग्गहिते हेवमेवं 15 तत्थ दक्ख। वत्तब्बे खो – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। नो च मयं तया तत्थ हेताय पटिञ्‍ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा। अथ मं निग्गण्हासि। दुन्‍निग्गहिता च 16 होम।

    4. Ese ce dunniggahite hevamevaṃ 17 tattha dakkha. Vattabbe kho – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena,’’ no ca vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. No ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā. Atha maṃ niggaṇhāsi. Dunniggahitā ca 18 homa.

    हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो , ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति । यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho , tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti . Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

    उपनयनचतुक्‍कं।

    Upanayanacatukkaṃ.

    . न हेवं निग्गहेतब्बे। तेन हि यं निग्गण्हासि – ‘‘हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    5. Na hevaṃ niggahetabbe. Tena hi yaṃ niggaṇhāsi – ‘‘hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा। तेन हि ये कते निग्गहे से निग्गहे दुक्‍कटे। सुकते पटिकम्मे। सुकता पटिपादनाति।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā. Tena hi ye kate niggahe se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.

    निग्गमनचतुक्‍कं।

    Niggamanacatukkaṃ.

    पठमो निग्गहो।

    Paṭhamo niggaho.

    १. सुद्धसच्‍चिकट्ठो

    1. Suddhasaccikaṭṭho

    २. पच्‍चनीकानुलोमं

    2. Paccanīkānulomaṃ

    . पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    6. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    पच्‍चनीकपञ्‍चकं।

    Paccanīkapañcakaṃ.

    . पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति ? न हेवं वत्तब्बे।

    7. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti ? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    पटिकम्मचतुक्‍कं।

    Paṭikammacatukkaṃ.

    . त्वं चे पन मञ्‍ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन’ , नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति, तेन तव तत्थ हेताय पटिञ्‍ञाय हेवं पटिजानन्तं हेवं निग्गहेतब्बे। अथ तं निग्गण्हाम। सुनिग्गहितो च होसि।

    8. Tvaṃ ce pana maññasi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena’ , no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe. Atha taṃ niggaṇhāma. Suniggahito ca hosi.

    हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

    . एसे चे दुन्‍निग्गहिते हेवमेवं तत्थ दक्ख। वत्तब्बे खो – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। नो च मयं तया तत्थ हेताय पटिञ्‍ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा। अथ मं निग्गण्हासि। दुन्‍निग्गहिता च होम।

    9. Ese ce dunniggahite hevamevaṃ tattha dakkha. Vattabbe kho – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’’ no ca vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. No ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā. Atha maṃ niggaṇhāsi. Dunniggahitā ca homa.

    हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

    उपनयनचतुक्‍कं।

    Upanayanacatukkaṃ.

    १०. न हेवं निग्गहेतब्बे। तेन हि यं निग्गण्हासि – ‘‘हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’ति। यं तत्थ वदेसि – ‘वत्तब्बे खो – पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    10. Na hevaṃ niggahetabbe. Tena hi yaṃ niggaṇhāsi – ‘‘hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’ti. Yaṃ tattha vadesi – ‘vattabbe kho – puggalo nupalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्‍चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा। तेन हि ये कते निग्गहे से निग्गहे दुक्‍कटे। सुकते पटिकम्मे। सुकता पटिपादनाति।

    No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā. Tena hi ye kate niggahe se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.

    निग्गमनचतुक्‍कं।

    Niggamanacatukkaṃ.

    दुतियो निग्गहो।

    Dutiyo niggaho.

    २. (क) ओकाससच्‍चिकट्ठो

    2. (Ka) okāsasaccikaṭṭho

    १. अनुलोमपच्‍चनीकं

    1. Anulomapaccanīkaṃ

    ११. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। सब्बत्थ पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    11. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

    ततियो निग्गहो।

    Tatiyo niggaho.

    ३. (क) कालसच्‍चिकट्ठो

    3. (Ka) kālasaccikaṭṭho

    १. अनुलोमपच्‍चनीकं

    1. Anulomapaccanīkaṃ

    १२. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। सब्बदा पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    12. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘सब्बदा पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

    चतुत्थो निग्गहो।

    Catuttho niggaho.

    ४. (क) अवयवसच्‍चिकट्ठो

    4. (Ka) avayavasaccikaṭṭho

    १. अनुलोमपच्‍चनीकं

    1. Anulomapaccanīkaṃ

    १३. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। सब्बेसु पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    13. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

    पञ्‍चमो निग्गहो।

    Pañcamo niggaho.

    २. (ख) ओकाससच्‍चिकट्ठो

    2. (Kha) okāsasaccikaṭṭho

    २. पच्‍चनीकानुलोमं

    2. Paccanīkānulomaṃ

    १४. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। सब्बत्थ पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    14. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन , तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena , tena vata re vattabbe – ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

    छट्ठो निग्गहो।

    Chaṭṭho niggaho.

    ३. (ख) कालसच्‍चिकट्ठो

    3. (Kha) kālasaccikaṭṭho

    २. पच्‍चनीकानुलोमं

    2. Paccanīkānulomaṃ

    १५. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। सब्बदा पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    15. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

    सत्तमो निग्गहो।

    Sattamo niggaho.

    ४. (ख) अवयवसच्‍चिकट्ठो

    4. (Kha) avayavasaccikaṭṭho

    २. पच्‍चनीकानुलोमं

    2. Paccanīkānulomaṃ

    १६. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। सब्बेसु पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे।

    16. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेन’ , नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेना’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’ , no ca vattabbe – ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

    अट्ठकनिग्गहो।

    Aṭṭhakaniggaho.

    ५. सुद्धिकसंसन्दनं

    5. Suddhikasaṃsandanaṃ

    १७. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    17. Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन’ , नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’ , no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

    १८. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सञ्‍ञा च उपलब्भति…पे॰… सङ्खारा च उपलब्भन्ति…पे॰… विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    18. Puggalo upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena…pe… saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ viññāṇaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā…pe….

    १९. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, चक्खायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतायतनञ्‍च उपलब्भति… घानायतनञ्‍च उपलब्भति… जिव्हायतनञ्‍च उपलब्भति… कायायतनञ्‍च उपलब्भति… रूपायतनञ्‍च उपलब्भति… सद्दायतनञ्‍च उपलब्भति… गन्धायतनञ्‍च उपलब्भति… रसायतनञ्‍च उपलब्भति… फोट्ठब्बायतनञ्‍च उपलब्भति… मनायतनञ्‍च उपलब्भति… धम्मायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    19. Puggalo upalabbhati saccikaṭṭhaparamatthena, cakkhāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanañca upalabbhati… ghānāyatanañca upalabbhati… jivhāyatanañca upalabbhati… kāyāyatanañca upalabbhati… rūpāyatanañca upalabbhati… saddāyatanañca upalabbhati… gandhāyatanañca upalabbhati… rasāyatanañca upalabbhati… phoṭṭhabbāyatanañca upalabbhati… manāyatanañca upalabbhati… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

    २०. चक्खुधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतधातु च उपलब्भति… घानधातु च उपलब्भति… जिव्हाधातु च उपलब्भति… कायधातु च उपलब्भति… रूपधातु च उपलब्भति… सद्दधातु च उपलब्भति… गन्धधातु च उपलब्भति… रसधातु च उपलब्भति… फोट्ठब्बधातु च उपलब्भति… चक्खुविञ्‍ञाणधातु च उपलब्भति… सोतविञ्‍ञाणधातु च उपलब्भति… घानविञ्‍ञाणधातु च उपलब्भति… जिव्हाविञ्‍ञाणधातु च उपलब्भति… कायविञ्‍ञाणधातु च उपलब्भति… मनोधातु च उपलब्भति… मनोविञ्‍ञाणधातु च उपलब्भति… धम्मधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    20. Cakkhudhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… sotadhātu ca upalabbhati… ghānadhātu ca upalabbhati… jivhādhātu ca upalabbhati… kāyadhātu ca upalabbhati… rūpadhātu ca upalabbhati… saddadhātu ca upalabbhati… gandhadhātu ca upalabbhati… rasadhātu ca upalabbhati… phoṭṭhabbadhātu ca upalabbhati… cakkhuviññāṇadhātu ca upalabbhati… sotaviññāṇadhātu ca upalabbhati… ghānaviññāṇadhātu ca upalabbhati… jivhāviññāṇadhātu ca upalabbhati… kāyaviññāṇadhātu ca upalabbhati… manodhātu ca upalabbhati… manoviññāṇadhātu ca upalabbhati… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

    २१. चक्खुन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतिन्द्रियञ्‍च उपलब्भति… घानिन्द्रियञ्‍च उपलब्भति… जिव्हिन्द्रियञ्‍च उपलब्भति… कायिन्द्रियञ्‍च उपलब्भति … मनिन्द्रियञ्‍च उपलब्भति… जीवितिन्द्रियञ्‍च उपलब्भति… इत्थिन्द्रियञ्‍च उपलब्भति… पुरिसिन्द्रियञ्‍च उपलब्भति… सुखिन्द्रियञ्‍च उपलब्भति… दुक्खिन्द्रियञ्‍च उपलब्भति… सोमनस्सिन्द्रियञ्‍च उपलब्भति… दोमनस्सिन्द्रियञ्‍च उपलब्भति… उपेक्खिन्द्रियञ्‍च उपलब्भति… सद्धिन्द्रियञ्‍च उपलब्भति… वीरियिन्द्रियञ्‍च उपलब्भति… सतिन्द्रियञ्‍च उपलब्भति… समाधिन्द्रियञ्‍च उपलब्भति… पञ्‍ञिन्द्रियञ्‍च उपलब्भति… अनञ्‍ञातञ्‍ञस्सामीतिन्द्रियञ्‍च उपलब्भति… अञ्‍ञिन्द्रियञ्‍च उपलब्भति… अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    21. Cakkhundriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyañca upalabbhati… ghānindriyañca upalabbhati… jivhindriyañca upalabbhati… kāyindriyañca upalabbhati … manindriyañca upalabbhati… jīvitindriyañca upalabbhati… itthindriyañca upalabbhati… purisindriyañca upalabbhati… sukhindriyañca upalabbhati… dukkhindriyañca upalabbhati… somanassindriyañca upalabbhati… domanassindriyañca upalabbhati… upekkhindriyañca upalabbhati… saddhindriyañca upalabbhati… vīriyindriyañca upalabbhati… satindriyañca upalabbhati… samādhindriyañca upalabbhati… paññindriyañca upalabbhati… anaññātaññassāmītindriyañca upalabbhati… aññindriyañca upalabbhati… aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

    २२. 19 पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    22. 20 Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

    २३. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ वेदना च उपलब्भति…पे॰… सञ्‍ञा च उपलब्भति…पे॰… सङ्खारा च उपलब्भन्ति…पे॰… विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    23. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ vedanā ca upalabbhati…pe… saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ viññāṇaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ viññāṇañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, नो च वत्तब्बे – ‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ viññāṇañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ viññāṇañca upalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā…pe….

    २४. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ चक्खायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतायतनञ्‍च उपलब्भति…पे॰… धम्मायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    24. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ cakkhāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanañca upalabbhati…pe… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

    २५. चक्खुधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… कायधातु च उपलब्भति…पे॰… रूपधातु च उपलब्भति…पे॰… फोट्ठब्बधातु च उपलब्भति…पे॰… चक्खुविञ्‍ञाणधातु च उपलब्भति…पे॰… मनोविञ्‍ञाणधातु च उपलब्भति…पे॰… धम्मधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    25. Cakkhudhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… kāyadhātu ca upalabbhati…pe… rūpadhātu ca upalabbhati…pe… phoṭṭhabbadhātu ca upalabbhati…pe… cakkhuviññāṇadhātu ca upalabbhati…pe… manoviññāṇadhātu ca upalabbhati…pe… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

    २६. चक्खुन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… अञ्‍ञिन्द्रियञ्‍च 21 उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    26. Cakkhundriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyañca upalabbhati saccikaṭṭhaparamatthena…pe… aññindriyañca 22 upalabbhati saccikaṭṭhaparamatthena…pe….

    २७. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    27. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

    सुद्धिकसंसन्दना।

    Suddhikasaṃsandanā.

    ६. ओपम्मसंसन्दनं

    6. Opammasaṃsandanaṃ

    २८. रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदनाति? आमन्ता। पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    28. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanāti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

    २९. रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सञ्‍ञा च उपलब्भति…पे॰… सङ्खारा च उपलब्भन्ति…पे॰… विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञं विञ्‍ञाणन्ति? आमन्ता। पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    29. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇanti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञं विञ्‍ञाणं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन , अञ्‍ञं रूपं अञ्‍ञं विञ्‍ञाणं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena , aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञं विञ्‍ञाणं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञं विञ्‍ञाणं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

    ३०. वेदना उपलब्भति सच्‍चिकट्ठपरमत्थेन, सञ्‍ञा च उपलब्भति…पे॰… सङ्खारा च उपलब्भन्ति…पे॰… विञ्‍ञाणञ्‍च उपलब्भति…पे॰… रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    30. Vedanā upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati…pe… rūpañca upalabbhati saccikaṭṭhaparamatthena…pe….

    ३१. सञ्‍ञा उपलब्भति सच्‍चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति…पे॰… विञ्‍ञाणञ्‍च उपलब्भति…पे॰… रूपञ्‍च उपलब्भति…पे॰… वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    31. Saññā upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati…pe… rūpañca upalabbhati…pe… vedanā ca upalabbhati saccikaṭṭhaparamatthena…pe….

    ३२. सङ्खारा उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति…पे॰… रूपञ्‍च उपलब्भति…पे॰… वेदना च उपलब्भति…पे॰… सञ्‍ञा च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    32. Saṅkhārā upalabbhanti saccikaṭṭhaparamatthena, viññāṇañca upalabbhati…pe… rūpañca upalabbhati…pe… vedanā ca upalabbhati…pe… saññā ca upalabbhati saccikaṭṭhaparamatthena…pe….

    ३३. विञ्‍ञाणं उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति…पे॰… वेदना च उपलब्भति…पे॰… सञ्‍ञा च उपलब्भति…पे॰… सङ्खारा च उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं विञ्‍ञाणं अञ्‍ञे सङ्खाराति? आमन्ता। पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    33. Viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati…pe… vedanā ca upalabbhati…pe… saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārāti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ viññāṇaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि विञ्‍ञाणं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं विञ्‍ञाणं अञ्‍ञे सङ्खारा, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘विञ्‍ञाणं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं विञ्‍ञाणं अञ्‍ञे सङ्खारा, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘विञ्‍ञाणं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं विञ्‍ञाणं अञ्‍ञे सङ्खारा, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘विञ्‍ञाणं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं विञ्‍ञाणं अञ्‍ञे सङ्खारा, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं विञ्‍ञाणं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā…pe….

    ३४. चक्खायतनं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सोतायतनञ्‍च उपलब्भति…पे॰… धम्मायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतायतनं उपलब्भति…पे॰… धम्मायतनं उपलब्भति सच्‍चिकट्ठपरमत्थेन, चक्खायतनञ्‍च उपलब्भति…पे॰… मनायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    34. Cakkhāyatanaṃ upalabbhati saccikaṭṭhaparamatthena, sotāyatanañca upalabbhati…pe… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanaṃ upalabbhati…pe… dhammāyatanaṃ upalabbhati saccikaṭṭhaparamatthena, cakkhāyatanañca upalabbhati…pe… manāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

    ३५. चक्खुधातु उपलब्भति सच्‍चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे॰… धम्मधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतधातु उपलब्भति…पे॰… धम्मधातु उपलब्भति सच्‍चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे॰… मनोविञ्‍ञाणधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    35. Cakkhudhātu upalabbhati saccikaṭṭhaparamatthena, sotadhātu ca upalabbhati…pe… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… sotadhātu upalabbhati…pe… dhammadhātu upalabbhati saccikaṭṭhaparamatthena, cakkhudhātu ca upalabbhati…pe… manoviññāṇadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

    ३६. चक्खुन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सोतिन्द्रियञ्‍च उपलब्भति…पे॰… अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतिन्द्रियं उपलब्भति…पे॰… अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… चक्खुन्द्रियञ्‍च उपलब्भति…पे॰… अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियन्ति? आमन्ता। पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    36. Cakkhundriyaṃ upalabbhati saccikaṭṭhaparamatthena, sotindriyañca upalabbhati…pe… aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyaṃ upalabbhati…pe… aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena…pe… cakkhundriyañca upalabbhati…pe… aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyanti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

    ३७. रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    37. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – aññaṃ rūpaṃ añño puggaloti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं रूपं अञ्‍ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं रूपं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

    ३८. रूपं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सञ्‍ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्‍ञाणञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    38. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati… saṅkhārā ca upalabbhanti… viññāṇañca upalabbhati saccikaṭṭhaparamatthena…pe….

    ३९. वेदना उपलब्भति सच्‍चिकट्ठपरमत्थेन, सञ्‍ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्‍ञाणञ्‍च उपलब्भति… रूपञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    39. Vedanā upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati… saṅkhārā ca upalabbhanti… viññāṇañca upalabbhati… rūpañca upalabbhati saccikaṭṭhaparamatthena…pe….

    ४०. सञ्‍ञा उपलब्भति सच्‍चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति… विञ्‍ञाणञ्‍च उपलब्भति… रूपञ्‍च उपलब्भति… वेदना च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    40. Saññā upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti… viññāṇañca upalabbhati… rūpañca upalabbhati… vedanā ca upalabbhati saccikaṭṭhaparamatthena…pe….

    ४१. सङ्खारा उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन, विञ्‍ञाणञ्‍च उपलब्भति… रूपञ्‍च उपलब्भति… वेदना च उपलब्भति… सञ्‍ञा च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    41. Saṅkhārā upalabbhanti saccikaṭṭhaparamatthena, viññāṇañca upalabbhati… rūpañca upalabbhati… vedanā ca upalabbhati… saññā ca upalabbhati saccikaṭṭhaparamatthena…pe….

    ४२. विञ्‍ञाणं उपलब्भति सच्‍चिकट्ठपरमत्थेन, रूपञ्‍च उपलब्भति… वेदना च उपलब्भति… सञ्‍ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    42. Viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati… vedanā ca upalabbhati… saññā ca upalabbhati… saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena…pe….

    ४३. चक्खायतनं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सोतायतनञ्‍च उपलब्भति…पे॰… धम्मायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतायतनं उपलब्भति…पे॰… धम्मायतनं उपलब्भति सच्‍चिकट्ठपरमत्थेन चक्खायतनञ्‍च उपलब्भति…पे॰… मनायतनञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    43. Cakkhāyatanaṃ upalabbhati saccikaṭṭhaparamatthena, sotāyatanañca upalabbhati…pe… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanaṃ upalabbhati…pe… dhammāyatanaṃ upalabbhati saccikaṭṭhaparamatthena cakkhāyatanañca upalabbhati…pe… manāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

    ४४. चक्खुधातु उपलब्भति सच्‍चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे॰… धम्मधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतधातु उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… धम्मधातु उपलब्भति सच्‍चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे॰… मनोविञ्‍ञाणधातु च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰…।

    44. Cakkhudhātu upalabbhati saccikaṭṭhaparamatthena, sotadhātu ca upalabbhati…pe… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… sotadhātu upalabbhati saccikaṭṭhaparamatthena…pe… dhammadhātu upalabbhati saccikaṭṭhaparamatthena, cakkhudhātu ca upalabbhati…pe… manoviññāṇadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

    ४५. चक्खुन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, सोतिन्द्रियञ्‍च उपलब्भति…पे॰… अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन…पे॰… सोतिन्द्रियं उपलब्भति…पे॰… अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, चक्खुन्द्रियञ्‍च उपलब्भति…पे॰… अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन; अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियन्ति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    45. Cakkhundriyaṃ upalabbhati saccikaṭṭhaparamatthena, sotindriyañca upalabbhati…pe… aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyaṃ upalabbhati…pe… aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, cakkhundriyañca upalabbhati…pe… aññindriyañca upalabbhati saccikaṭṭhaparamatthena; aññaṃ aññātāvindriyaṃ aññaṃ aññindriyanti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्‍ञाताविन्द्रियं उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञिन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन, अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञं अञ्‍ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो, अञ्‍ञाताविन्द्रियञ्‍च उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्‍ञं अञ्‍ञाताविन्द्रियं अञ्‍ञो पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

    ओपम्मसंसन्दनं।

    Opammasaṃsandanaṃ.

    ७. चतुक्‍कनयसंसन्दनं

    7. Catukkanayasaṃsandanaṃ

    ४६. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। रूपं पुग्गलोति? न हेवं वत्तब्बे।

    46. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Rūpaṃ puggaloti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘rūpaṃ puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘rūpaṃ puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘rūpaṃ puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘rūpaṃ puggalo’’’ti micchā…pe….

    ४७. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। रूपस्मिं पुग्गलो…पे॰… अञ्‍ञत्र रूपा पुग्गलो…पे॰… पुग्गलस्मिं रूपन्ति? न हेवं वत्तब्बे।

    47. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Rūpasmiṃ puggalo…pe… aññatra rūpā puggalo…pe… puggalasmiṃ rūpanti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन ,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘puggalasmiṃ rūpa’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena ,’ no ca vattabbe – ‘puggalasmiṃ rūpa’’’nti micchā.

    नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘puggalasmiṃ rūpa’’nti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ rūpa’’’nti micchā…pe….

    ४८. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वेदना पुग्गलो…पे॰… वेदनाय पुग्गलो…पे॰… अञ्‍ञत्र वेदनाय पुग्गलो…पे॰… पुग्गलस्मिं वेदना…पे॰…।

    48. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vedanā puggalo…pe… vedanāya puggalo…pe… aññatra vedanāya puggalo…pe… puggalasmiṃ vedanā…pe….

    सञ्‍ञा पुग्गलो…पे॰… सञ्‍ञाय पुग्गलो…पे॰… अञ्‍ञत्र सञ्‍ञाय पुग्गलो…पे॰… पुग्गलस्मिं सञ्‍ञा…पे॰…।

    Saññā puggalo…pe… saññāya puggalo…pe… aññatra saññāya puggalo…pe… puggalasmiṃ saññā…pe….

    सङ्खारा पुग्गलो…पे॰… सङ्खारेसु पुग्गलो…पे॰… अञ्‍ञत्र सङ्खारेहि पुग्गलो…पे॰… पुग्गलस्मिं सङ्खारा…पे॰…।

    Saṅkhārā puggalo…pe… saṅkhāresu puggalo…pe… aññatra saṅkhārehi puggalo…pe… puggalasmiṃ saṅkhārā…pe….

    विञ्‍ञाणं पुग्गलो…पे॰… विञ्‍ञाणस्मिं पुग्गलो…पे॰… अञ्‍ञत्र विञ्‍ञाणा पुग्गलो…पे॰… पुग्गलस्मिं विञ्‍ञाणन्ति? न हेवं वत्तब्बे।

    Viññāṇaṃ puggalo…pe… viññāṇasmiṃ puggalo…pe… aññatra viññāṇā puggalo…pe… puggalasmiṃ viññāṇanti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्‍ञाण’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्‍ञाण’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā.

    नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्‍ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्‍ञाण’’’न्ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā…pe….

    ४९. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। चक्खायतनं पुग्गलो…पे॰… चक्खायतनस्मिं पुग्गलो…पे॰… अञ्‍ञत्र चक्खायतना पुग्गलो…पे॰… पुग्गलस्मिं चक्खायतनं…पे॰… धम्मायतनं पुग्गलो…पे॰… धम्मायतनस्मिं पुग्गलो…पे॰… अञ्‍ञत्र धम्मायतना पुग्गलो…पे॰… पुग्गलस्मिं धम्मायतनं…पे॰…।

    49. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Cakkhāyatanaṃ puggalo…pe… cakkhāyatanasmiṃ puggalo…pe… aññatra cakkhāyatanā puggalo…pe… puggalasmiṃ cakkhāyatanaṃ…pe… dhammāyatanaṃ puggalo…pe… dhammāyatanasmiṃ puggalo…pe… aññatra dhammāyatanā puggalo…pe… puggalasmiṃ dhammāyatanaṃ…pe….

    चक्खुधातु पुग्गलो…पे॰… चक्खुधातुया पुग्गलो…पे॰… अञ्‍ञत्र चक्खुधातुया पुग्गलो…पे॰… पुग्गलस्मिं चक्खुधातु…पे॰… धम्मधातु पुग्गलो…पे॰… धम्मधातुया पुग्गलो…पे॰… अञ्‍ञत्र धम्मधातुया पुग्गलो…पे॰… पुग्गलस्मिं धम्मधातु…पे॰…।

    Cakkhudhātu puggalo…pe… cakkhudhātuyā puggalo…pe… aññatra cakkhudhātuyā puggalo…pe… puggalasmiṃ cakkhudhātu…pe… dhammadhātu puggalo…pe… dhammadhātuyā puggalo…pe… aññatra dhammadhātuyā puggalo…pe… puggalasmiṃ dhammadhātu…pe….

    चक्खुन्द्रियं पुग्गलो…पे॰… चक्खुन्द्रियस्मिं पुग्गलो…पे॰… अञ्‍ञत्र चक्खुन्द्रिया पुग्गलो …पे॰… पुग्गलस्मिं चक्खुन्द्रियं…पे॰… अञ्‍ञाताविन्द्रियं पुग्गलो…पे॰… अञ्‍ञाताविन्द्रियस्मिं पुग्गलो…पे॰… अञ्‍ञत्र अञ्‍ञाताविन्द्रिया पुग्गलो…पे॰… पुग्गलस्मिं अञ्‍ञाताविन्द्रियन्ति? न हेवं वत्तब्बे।

    Cakkhundriyaṃ puggalo…pe… cakkhundriyasmiṃ puggalo…pe… aññatra cakkhundriyā puggalo …pe… puggalasmiṃ cakkhundriyaṃ…pe… aññātāvindriyaṃ puggalo…pe… aññātāvindriyasmiṃ puggalo…pe… aññatra aññātāvindriyā puggalo…pe… puggalasmiṃ aññātāvindriyanti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā.

    नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति । यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’’न्ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti . Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā…pe….

    ५०. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’ति? आमन्ता। रूपं पुग्गलोति? न हेवं वत्तब्बे।

    50. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Rūpaṃ puggaloti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलोति’’’ मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘rūpaṃ puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘rūpaṃ puggaloti’’’ micchā.

    नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘rūpaṃ puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘rūpaṃ puggalo’’’ti micchā…pe….

    ५१. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’ति? आमन्ता। रूपस्मिं पुग्गलो…पे॰… अञ्‍ञत्र रूपा पुग्गलो…पे॰… पुग्गलस्मिं रूपं…पे॰…।

    51. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Rūpasmiṃ puggalo…pe… aññatra rūpā puggalo…pe… puggalasmiṃ rūpaṃ…pe….

    वेदना पुग्गलो…पे॰… वेदनाय पुग्गलो…पे॰… अञ्‍ञत्र वेदनाय पुग्गलो…पे॰… पुग्गलस्मिं वेदना…पे॰…।

    Vedanā puggalo…pe… vedanāya puggalo…pe… aññatra vedanāya puggalo…pe… puggalasmiṃ vedanā…pe….

    सञ्‍ञा पुग्गलो…पे॰… सञ्‍ञाय पुग्गलो…पे॰… अञ्‍ञत्र सञ्‍ञाय पुग्गलो…पे॰… पुग्गलस्मिं सञ्‍ञा…पे॰…।

    Saññā puggalo…pe… saññāya puggalo…pe… aññatra saññāya puggalo…pe… puggalasmiṃ saññā…pe….

    सङ्खारा पुग्गलो…पे॰… सङ्खारेसु पुग्गलो…पे॰… अञ्‍ञत्र सङ्खारेहि पुग्गलो…पे॰… पुग्गलस्मिं सङ्खारा…पे॰…।

    Saṅkhārā puggalo…pe… saṅkhāresu puggalo…pe… aññatra saṅkhārehi puggalo…pe… puggalasmiṃ saṅkhārā…pe….

    विञ्‍ञाणं पुग्गलो…पे॰… विञ्‍ञाणस्मिं पुग्गलो…पे॰… अञ्‍ञत्र विञ्‍ञाणा पुग्गलो…पे॰… पुग्गलस्मिं विञ्‍ञाणन्ति? न हेवं वत्तब्बे।

    Viññāṇaṃ puggalo…pe… viññāṇasmiṃ puggalo…pe… aññatra viññāṇā puggalo…pe… puggalasmiṃ viññāṇanti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्‍ञाण’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्‍ञाण’’’न्ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā.

    नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्‍ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्‍ञाण’’’न्ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā…pe….

    ५२. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’ति? आमन्ता। चक्खायतनं पुग्गलो…पे॰… चक्खायतनस्मिं पुग्गलो…पे॰… अञ्‍ञत्र चक्खायतना पुग्गलो…पे॰… पुग्गलस्मिं चक्खायतनं…पे॰… धम्मायतनं पुग्गलो…पे॰… धम्मायतनस्मिं पुग्गलो…पे॰… अञ्‍ञत्र धम्मायतना पुग्गलो…पे॰… पुग्गलस्मिं धम्मायतनं…पे॰…।

    52. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Cakkhāyatanaṃ puggalo…pe… cakkhāyatanasmiṃ puggalo…pe… aññatra cakkhāyatanā puggalo…pe… puggalasmiṃ cakkhāyatanaṃ…pe… dhammāyatanaṃ puggalo…pe… dhammāyatanasmiṃ puggalo…pe… aññatra dhammāyatanā puggalo…pe… puggalasmiṃ dhammāyatanaṃ…pe….

    चक्खुधातु पुग्गलो…पे॰… चक्खुधातुया पुग्गलो…पे॰… अञ्‍ञत्र चक्खुधातुया पुग्गलो…पे॰… पुग्गलस्मिं चक्खुधातु…पे॰… धम्मधातु पुग्गलो…पे॰… धम्मधातुया पुग्गलो…पे॰… अञ्‍ञत्र धम्मधातुया पुग्गलो…पे॰… पुग्गलस्मिं धम्मधातु…पे॰…।

    Cakkhudhātu puggalo…pe… cakkhudhātuyā puggalo…pe… aññatra cakkhudhātuyā puggalo…pe… puggalasmiṃ cakkhudhātu…pe… dhammadhātu puggalo…pe… dhammadhātuyā puggalo…pe… aññatra dhammadhātuyā puggalo…pe… puggalasmiṃ dhammadhātu…pe….

    चक्खुन्द्रियं पुग्गलो…पे॰… चक्खुन्द्रियस्मिं पुग्गलो…पे॰… अञ्‍ञत्र चक्खुन्द्रिया पुग्गलो…पे॰… पुग्गलस्मिं चक्खुन्द्रियं…पे॰… अञ्‍ञाताविन्द्रियं पुग्गलो…पे॰… अञ्‍ञाताविन्द्रियस्मिं पुग्गलो…पे॰… अञ्‍ञत्र अञ्‍ञाताविन्द्रिया पुग्गलो…पे॰… पुग्गलस्मिं अञ्‍ञाताविन्द्रियन्ति? न हेवं वत्तब्बे।

    Cakkhundriyaṃ puggalo…pe… cakkhundriyasmiṃ puggalo…pe… aññatra cakkhundriyā puggalo…pe… puggalasmiṃ cakkhundriyaṃ…pe… aññātāvindriyaṃ puggalo…pe… aññātāvindriyasmiṃ puggalo…pe… aññatra aññātāvindriyā puggalo…pe… puggalasmiṃ aññātāvindriyanti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’’न्ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā.

    नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्‍ञाताविन्द्रिय’’’न्ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā…pe….

    चतुक्‍कनयसंसन्दनं।

    Catukkanayasaṃsandanaṃ.

    ८. लक्खणयुत्तिकथा

    8. Lakkhaṇayuttikathā

    ५३. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। पुग्गलो सप्पच्‍चयो…पे॰… पुग्गलो अप्पच्‍चयो… पुग्गलो सङ्खतो … पुग्गलो असङ्खतो… पुग्गलो सस्सतो … पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे। (संखित्तं)

    53. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Puggalo sappaccayo…pe… puggalo appaccayo… puggalo saṅkhato … puggalo asaṅkhato… puggalo sassato … puggalo asassato… puggalo sanimitto… puggalo animittoti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

    ५४. पुग्गलो नुपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’ति? आमन्ता। पुग्गलो सप्पच्‍चयो…पे॰… पुग्गलो अप्पच्‍चयो… पुग्गलो सङ्खतो… पुग्गलो असङ्खतो… पुग्गलो सस्सतो… पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे। (संखित्तं)

    54. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Puggalo sappaccayo…pe… puggalo appaccayo… puggalo saṅkhato… puggalo asaṅkhato… puggalo sassato… puggalo asassato… puggalo sanimitto… puggalo animittoti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

    लक्खणयुत्तिकथा।

    Lakkhaṇayuttikathā.

    ९. वचनसोधनं

    9. Vacanasodhanaṃ

    ५५. पुग्गलो उपलब्भति, उपलब्भति पुग्गलोति? पुग्गलो उपलब्भति, उपलब्भति केहिचि पुग्गलो केहिचि न पुग्गलोति। पुग्गलो केहिचि उपलब्भति केहिचि न उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    55. Puggalo upalabbhati, upalabbhati puggaloti? Puggalo upalabbhati, upalabbhati kehici puggalo kehici na puggaloti. Puggalo kehici upalabbhati kehici na upalabbhatīti? Na hevaṃ vattabbe…pe….

    ५६. पुग्गलो सच्‍चिकट्ठो, सच्‍चिकट्ठो पुग्गलोति? पुग्गलो सच्‍चिकट्ठो, सच्‍चिकट्ठो केहिचि पुग्गलो केहिचि न पुग्गलोति। पुग्गलो केहिचि सच्‍चिकट्ठो केहिचि न सच्‍चिकट्ठोति? न हेवं वत्तब्बे…पे॰…।

    56. Puggalo saccikaṭṭho, saccikaṭṭho puggaloti? Puggalo saccikaṭṭho, saccikaṭṭho kehici puggalo kehici na puggaloti. Puggalo kehici saccikaṭṭho kehici na saccikaṭṭhoti? Na hevaṃ vattabbe…pe….

    ५७. पुग्गलो विज्‍जमानो, विज्‍जमानो पुग्गलोति? पुग्गलो विज्‍जमानो, विज्‍जमानो केहिचि पुग्गलो केहिचि न पुग्गलोति। पुग्गलो केहिचि विज्‍जमानो केहिचि न विज्‍जमानोति? न हेवं वत्तब्बे…पे॰…।

    57. Puggalo vijjamāno, vijjamāno puggaloti? Puggalo vijjamāno, vijjamāno kehici puggalo kehici na puggaloti. Puggalo kehici vijjamāno kehici na vijjamānoti? Na hevaṃ vattabbe…pe….

    ५८. पुग्गलो संविज्‍जमानो, संविज्‍जमानो पुग्गलोति? पुग्गलो संविज्‍जमानो, संविज्‍जमानो केहिचि पुग्गलो केहिचि न पुग्गलोति। पुग्गलो केहिचि संविज्‍जमानो केहिचि न संविज्‍जमानोति? न हेवं वत्तब्बे…पे॰…।

    58. Puggalo saṃvijjamāno, saṃvijjamāno puggaloti? Puggalo saṃvijjamāno, saṃvijjamāno kehici puggalo kehici na puggaloti. Puggalo kehici saṃvijjamāno kehici na saṃvijjamānoti? Na hevaṃ vattabbe…pe….

    ५९. पुग्गलो अत्थि, अत्थि पुग्गलोति? पुग्गलो अत्थि, अत्थि केहिचि पुग्गलो केहिचि न पुग्गलोति। पुग्गलो केहिचि अत्थि केहिचि नत्थीति? न हेवं वत्तब्बे…पे॰…।

    59. Puggalo atthi, atthi puggaloti? Puggalo atthi, atthi kehici puggalo kehici na puggaloti. Puggalo kehici atthi kehici natthīti? Na hevaṃ vattabbe…pe….

    ६०. पुग्गलो अत्थि, अत्थि न सब्बो पुग्गलोति? आमन्ता…पे॰… पुग्गलो नत्थि, नत्थि न सब्बो पुग्गलोति? न हेवं वत्तब्बे। (संखित्तं)

    60. Puggalo atthi, atthi na sabbo puggaloti? Āmantā…pe… puggalo natthi, natthi na sabbo puggaloti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

    वचनसोधनं।

    Vacanasodhanaṃ.

    १०. पञ्‍ञत्तानुयोगो

    10. Paññattānuyogo

    ६१. रूपधातुया रूपी पुग्गलोति? आमन्ता। कामधातुया कामी पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    61. Rūpadhātuyā rūpī puggaloti? Āmantā. Kāmadhātuyā kāmī puggaloti? Na hevaṃ vattabbe…pe….

    ६२. रूपधातुया रूपिनो सत्ताति? आमन्ता। कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे॰…।

    62. Rūpadhātuyā rūpino sattāti? Āmantā. Kāmadhātuyā kāmino sattāti? Na hevaṃ vattabbe…pe….

    ६३. अरूपधातुया अरूपी पुग्गलोति? आमन्ता। कामधातुया कामी पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    63. Arūpadhātuyā arūpī puggaloti? Āmantā. Kāmadhātuyā kāmī puggaloti? Na hevaṃ vattabbe…pe….

    ६४. अरूपधातुया अरूपिनो सत्ताति? आमन्ता। कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे॰…।

    64. Arūpadhātuyā arūpino sattāti? Āmantā. Kāmadhātuyā kāmino sattāti? Na hevaṃ vattabbe…pe….

    ६५. रूपधातुया रूपी पुग्गलो अरूपधातुया अरूपी पुग्गलो, अत्थि च कोचि रूपधातुया चुतो अरूपधातुं उपपज्‍जतीति? आमन्ता। रूपी पुग्गलो उपच्छिन्‍नो, अरूपी पुग्गलो जातोति? न हेवं वत्तब्बे…पे॰…।

    65. Rūpadhātuyā rūpī puggalo arūpadhātuyā arūpī puggalo, atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti? Āmantā. Rūpī puggalo upacchinno, arūpī puggalo jātoti? Na hevaṃ vattabbe…pe….

    ६६. रूपधातुया रूपिनो सत्ता अरूपधातुया अरूपिनो सत्ता, अत्थि च कोचि रूपधातुया चुतो अरूपधातुं उपपज्‍जतीति? आमन्ता। रूपी सत्तो उपच्छिन्‍नो, अरूपी सत्तो जातोति? न हेवं वत्तब्बे…पे॰…।

    66. Rūpadhātuyā rūpino sattā arūpadhātuyā arūpino sattā, atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti? Āmantā. Rūpī satto upacchinno, arūpī satto jātoti? Na hevaṃ vattabbe…pe….

    ६७. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जातेति? आमन्ता। पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जातेति? आमन्ता। अञ्‍ञो कायो, अञ्‍ञो पुग्गलोति? आमन्ता। अञ्‍ञं जीवं, अञ्‍ञं सरीरन्ति? न हेवं वत्तब्बे।

    67. Kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Añño kāyo, añño puggaloti? Āmantā. Aññaṃ jīvaṃ, aññaṃ sarīranti? Na hevaṃ vattabbe.

    आजानाहि निग्गहं। हञ्‍चि कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, अञ्‍ञो कायो अञ्‍ञो पुग्गलो; तेन वत रे वत्तब्बे – ‘‘अञ्‍ञं जीवं अञ्‍ञं सरीर’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, अञ्‍ञो कायो अञ्‍ञो पुग्गलो,’ नो च वत्तब्बे – ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo; tena vata re vattabbe – ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo,’ no ca vattabbe – ‘aññaṃ jīvaṃ aññaṃ sarīra’’’nti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञं जीवं अञ्‍ञं सरीर’’न्ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, अञ्‍ञो कायो अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, अञ्‍ञो कायो अञ्‍ञो पुग्गलो’, नो च वत्तब्बे – ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’’’न्ति मिच्छा…पे॰…।

    No ce pana vattabbe – ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti, no ca vata re vattabbe – ‘‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo’, no ca vattabbe – ‘aññaṃ jīvaṃ aññaṃ sarīra’’’nti micchā…pe….

    ६८. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जातेति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’ति? आमन्ता। अञ्‍ञो कायो अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे।

    68. Kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Añño kāyo añño puggaloti? Na hevaṃ vattabbe.

    आजानाहि पटिकम्मं। हञ्‍चि कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’’ तेन वत रे वत्तब्बे – ‘‘अञ्‍ञो कायो अञ्‍ञो पुग्गलो’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘अञ्‍ञो कायो अञ्‍ञो पुग्गलो’’’ति मिच्छा।

    Ājānāhi paṭikammaṃ. Hañci kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘añño kāyo añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘añño kāyo añño puggalo’’’ti micchā.

    नो चे पन वत्तब्बे – ‘‘अञ्‍ञो कायो अञ्‍ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जाते, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो,’ नो च वत्तब्बे – ‘अञ्‍ञो कायो अञ्‍ञो पुग्गलो’’’ति मिच्छा। (संखित्तं)

    No ce pana vattabbe – ‘‘añño kāyo añño puggalo’’ti, no ca vata re vattabbe – ‘‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘añño kāyo añño puggalo’’’ti micchā. (Saṃkhittaṃ)

    पञ्‍ञत्तानुयोगो।

    Paññattānuyogo.

    ११. गतिअनुयोगो

    11. Gatianuyogo

    ६९. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। सो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे …पे॰…।

    69. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. So puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe …pe….

    ७०. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। अञ्‍ञो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे॰…।

    70. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Añño puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

    ७१. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। सो च अञ्‍ञो च सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे॰…।

    71. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. So ca añño ca sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

    ७२. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। नेव सो सन्धावति, न अञ्‍ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे॰…।

    72. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Neva so sandhāvati, na añño sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

    ७३. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। सो पुग्गलो सन्धावति, अञ्‍ञो पुग्गलो सन्धावति, सो च अञ्‍ञो च सन्धावति, नेव सो सन्धावति न अञ्‍ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे॰…।

    73. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. So puggalo sandhāvati, añño puggalo sandhāvati, so ca añño ca sandhāvati, neva so sandhāvati na añño sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

    ७४. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता। ननु वुत्तं भगवता –

    74. Na vattabbaṃ – ‘‘puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘स सत्तक्खत्तुपरमं, सन्धावित्वान पुग्गलो।

    ‘‘Sa sattakkhattuparamaṃ, sandhāvitvāna puggalo;

    दुक्खस्सन्तकरो होति, सब्बसंयोजनक्खया’’ति 23

    Dukkhassantakaro hoti, sabbasaṃyojanakkhayā’’ti 24.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति।

    Attheva suttantoti? Āmantā. Tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti.

    ७५. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘अनमतग्गोयं 25, भिक्खवे, संसारो। पुब्बकोटि न पञ्‍ञायति, अविज्‍जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति 26! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति।

    75. Na vattabbaṃ – ‘‘puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘anamataggoyaṃ 27, bhikkhave, saṃsāro. Pubbakoṭi na paññāyati, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti 28! Attheva suttantoti? Āmantā. Tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti.

    ७६. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे॰…।

    76. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

    ७७. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। अत्थि कोचि मनुस्सो हुत्वा देवो होतीति? आमन्ता। स्वेव मनुस्सो सो देवोति? न हेवं वत्तब्बे…पे॰…।

    77. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Atthi koci manusso hutvā devo hotīti? Āmantā. Sveva manusso so devoti? Na hevaṃ vattabbe…pe….

    ७८. स्वेव मनुस्सो सो देवोति? आमन्ता। मनुस्सो हुत्वा देवो होति, देवो हुत्वा मनुस्सो होति, मनुस्सभूतो अञ्‍ञो, देवो अञ्‍ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे॰…।

    78. Sveva manusso so devoti? Āmantā. Manusso hutvā devo hoti, devo hutvā manusso hoti, manussabhūto añño, devo añño, manussabhūto svevāyaṃ sandhāvatīti micchā…pe….

    सचे हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्‍ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति। कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्‍चमाने स्वेवायं सन्धावतीति मिच्छा।

    Sace hi sandhāvati sveva puggalo ito cuto paraṃ lokaṃ anañño, hevaṃ maraṇaṃ na hehiti, pāṇātipātopi nupalabbhati. Kammaṃ atthi, kammavipāko atthi, katānaṃ kammānaṃ vipāko atthi, kusalākusale vipaccamāne svevāyaṃ sandhāvatīti micchā.

    ७९. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। अत्थि कोचि मनुस्सो हुत्वा यक्खो होति, पेतो होति, नेरयिको होति , तिरच्छानगतो होति, ओट्ठो होति, गोणो होति, गद्रभो होति, सूकरो होति, महिंसो 29 होतीति? आमन्ता। स्वेव मनुस्सो सो महिंसोति? न हेवं वत्तब्बे…पे॰…।

    79. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Atthi koci manusso hutvā yakkho hoti, peto hoti, nerayiko hoti , tiracchānagato hoti, oṭṭho hoti, goṇo hoti, gadrabho hoti, sūkaro hoti, mahiṃso 30 hotīti? Āmantā. Sveva manusso so mahiṃsoti? Na hevaṃ vattabbe…pe….

    ८०. स्वेव मनुस्सो सो महिंसोति? आमन्ता। मनुस्सो हुत्वा महिंसो होति, महिंसो हुत्वा मनुस्सो होति, मनुस्सभूतो अञ्‍ञो, महिंसो अञ्‍ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे॰…।

    80. Sveva manusso so mahiṃsoti? Āmantā. Manusso hutvā mahiṃso hoti, mahiṃso hutvā manusso hoti, manussabhūto añño, mahiṃso añño, manussabhūto svevāyaṃ sandhāvatīti micchā…pe….

    सचे हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्‍ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति। कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्‍चमाने स्वेवायं सन्धावतीति मिच्छा।

    Sace hi sandhāvati sveva puggalo ito cuto paraṃ lokaṃ anañño, hevaṃ maraṇaṃ na hehiti, pāṇātipātopi nupalabbhati. Kammaṃ atthi, kammavipāko atthi, katānaṃ kammānaṃ vipāko atthi, kusalākusale vipaccamāne svevāyaṃ sandhāvatīti micchā.

    ८१. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता । अत्थि कोचि खत्तियो हुत्वा ब्राह्मणो होतीति? आमन्ता। स्वेव खत्तियो सो ब्राह्मणोति ? न हेवं वत्तब्बे…पे॰…।

    81. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā . Atthi koci khattiyo hutvā brāhmaṇo hotīti? Āmantā. Sveva khattiyo so brāhmaṇoti ? Na hevaṃ vattabbe…pe….

    ८२. अत्थि कोचि खत्तियो हुत्वा वेस्सो होति, सुद्दो होतीति? आमन्ता। स्वेव खत्तियो सो सुद्दोति? न हेवं वत्तब्बे…पे॰…।

    82. Atthi koci khattiyo hutvā vesso hoti, suddo hotīti? Āmantā. Sveva khattiyo so suddoti? Na hevaṃ vattabbe…pe….

    ८३. अत्थि कोचि ब्राह्मणो हुत्वा वेस्सो होति, सुद्दो होति, खत्तियो होतीति? आमन्ता। स्वेव ब्राह्मणो सो खत्तियोति? न हेवं वत्तब्बे…पे॰…।

    83. Atthi koci brāhmaṇo hutvā vesso hoti, suddo hoti, khattiyo hotīti? Āmantā. Sveva brāhmaṇo so khattiyoti? Na hevaṃ vattabbe…pe….

    ८४. अत्थि कोचि वेस्सो हुत्वा सुद्दो होति, खत्तियो होति, ब्राह्मणो होतीति? आमन्ता। स्वेव वेस्सो सो ब्राह्मणोति? न हेवं वत्तब्बे…पे॰…।

    84. Atthi koci vesso hutvā suddo hoti, khattiyo hoti, brāhmaṇo hotīti? Āmantā. Sveva vesso so brāhmaṇoti? Na hevaṃ vattabbe…pe….

    ८५. अत्थि कोचि सुद्दो हुत्वा खत्तियो होति, ब्राह्मणो होति, वेस्सो होतीति? आमन्ता। स्वेव सुद्दो सो वेस्सोति? न हेवं वत्तब्बे…पे॰…।

    85. Atthi koci suddo hutvā khattiyo hoti, brāhmaṇo hoti, vesso hotīti? Āmantā. Sveva suddo so vessoti? Na hevaṃ vattabbe…pe….

    ८६. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति ? आमन्ता। हत्थच्छिन्‍नो हत्थच्छिन्‍नोव होति, पादच्छिन्‍नो पादच्छिन्‍नोव होति, हत्थपादच्छिन्‍नो हत्थपादच्छिन्‍नोव होति, कण्णच्छिन्‍नो… नासच्छिन्‍नो… कण्णनासच्छिन्‍नो… अङ्गुलिच्छिन्‍नो… अळच्छिन्‍नो… कण्डरच्छिन्‍नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे॰…।

    86. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti ? Āmantā. Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaṇṇacchinno… nāsacchinno… kaṇṇanāsacchinno… aṅgulicchinno… aḷacchinno… kaṇḍaracchinno… kuṇihatthako… phaṇahatthako… kuṭṭhiyo… gaṇḍiyo… kilāsiyo… sosiyo… apamāriyo… oṭṭho… goṇo… gadrabho… sūkaro… mahiṃso mahiṃsova hotīti? Na hevaṃ vattabbe…pe….

    ८७. न वत्तब्बं – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता। ननु सोतापन्‍नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्‍नो तत्थपि सोतापन्‍नोव होतीति? आमन्ता।

    87. Na vattabbaṃ – ‘‘sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti? Āmantā. Nanu sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hotīti? Āmantā.

    हञ्‍चि सोतापन्‍नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्‍नो तत्थपि सोतापन्‍नोव होति, तेन वत रे वत्तब्बे – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति।

    Hañci sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hoti, tena vata re vattabbe – ‘‘sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti.

    ८८. सोतापन्‍नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्‍नो तत्थपि सोतापन्‍नोव होतीति कत्वा तेन च कारणेन स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। सोतापन्‍नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्‍नो तत्थपि मनुस्सो होतीति कत्वा? न हेवं वत्तब्बे…पे॰…।

    88. Sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hotīti katvā tena ca kāraṇena sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi manusso hotīti katvā? Na hevaṃ vattabbe…pe….

    ८९. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। अनञ्‍ञो अविगतो सन्धावतीति? न हेवं वत्तब्बे…पे॰…।

    89. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Anañño avigato sandhāvatīti? Na hevaṃ vattabbe…pe….

    ९०. अनञ्‍ञो अविगतो सन्धावतीति? आमन्ता। हत्थच्छिन्‍नो हत्थच्छिन्‍नोव होति, पादच्छिन्‍नो पादच्छिन्‍नोव होति, हत्थपादच्छिन्‍नो हत्थपादच्छिन्‍नोव होति, कण्णच्छिन्‍नो… नासच्छिन्‍नो… कण्णनासच्छिन्‍नो… अङ्गुलिच्छिन्‍नो… अळच्छिन्‍नो… कण्डरच्छिन्‍नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे॰…।

    90. Anañño avigato sandhāvatīti? Āmantā. Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaṇṇacchinno… nāsacchinno… kaṇṇanāsacchinno… aṅgulicchinno… aḷacchinno… kaṇḍaracchinno… kuṇihatthako… phaṇahatthako… kuṭṭhiyo… gaṇḍiyo… kilāsiyo… sosiyo… apamāriyo… oṭṭho… goṇo… gadrabho… sūkaro… mahiṃso mahiṃsova hotīti? Na hevaṃ vattabbe…pe….

    ९१. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। सरूपो सन्धावतीति? न हेवं वत्तब्बे…पे॰… सरूपो सन्धावतीति? आमन्ता। तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    91. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Sarūpo sandhāvatīti? Na hevaṃ vattabbe…pe… sarūpo sandhāvatīti? Āmantā. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

    सवेदनो…पे॰… ससञ्‍ञो…पे॰… ससङ्खारो…पे॰… सविञ्‍ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे॰… सविञ्‍ञाणो सन्धावतीति? आमन्ता । तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    Savedano…pe… sasañño…pe… sasaṅkhāro…pe… saviññāṇo sandhāvatīti? Na hevaṃ vattabbe…pe… saviññāṇo sandhāvatīti? Āmantā . Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

    ९२. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। अरूपो सन्धावतीति? न हेवं वत्तब्बे…पे॰… अरूपो सन्धावतीति? आमन्ता। अञ्‍ञं जीवं अञ्‍ञं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    92. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Arūpo sandhāvatīti? Na hevaṃ vattabbe…pe… arūpo sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

    अवेदनो…पे॰… असञ्‍ञो…पे॰… असङ्खारो…पे॰… अविञ्‍ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे॰… अविञ्‍ञाणो सन्धावतीति? आमन्ता। अञ्‍ञं जीवं अञ्‍ञं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    Avedano…pe… asañño…pe… asaṅkhāro…pe… aviññāṇo sandhāvatīti? Na hevaṃ vattabbe…pe… aviññāṇo sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

    ९३. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। रूपं सन्धावतीति? न हेवं वत्तब्बे…पे॰… रूपं सन्धावतीति? आमन्ता। तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    93. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Rūpaṃ sandhāvatīti? Na hevaṃ vattabbe…pe… rūpaṃ sandhāvatīti? Āmantā. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

    वेदना …पे॰… सञ्‍ञा…पे॰… सङ्खारा…पे॰… विञ्‍ञाणं सन्धावतीति? न हेवं वत्तब्बे…पे॰… विञ्‍ञाणं सन्धावतीति? आमन्ता। तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    Vedanā …pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ sandhāvatīti? Na hevaṃ vattabbe…pe… viññāṇaṃ sandhāvatīti? Āmantā. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

    ९४. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता। रूपं न सन्धावतीति? न हेवं वत्तब्बे…पे॰… रूपं न सन्धावतीति? आमन्ता। अञ्‍ञं जीवं अञ्‍ञं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    94. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Rūpaṃ na sandhāvatīti? Na hevaṃ vattabbe…pe… rūpaṃ na sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

    वेदना …पे॰… सञ्‍ञा…पे॰… सङ्खारा…पे॰… विञ्‍ञाणं न सन्धावतीति? न हेवं वत्तब्बे…पे॰… विञ्‍ञाणं न सन्धावतीति? आमन्ता। अञ्‍ञं जीवं अञ्‍ञं सरीरन्ति? न हेवं वत्तब्बे। (संखित्तं)।

    Vedanā …pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ na sandhāvatīti? Na hevaṃ vattabbe…pe… viññāṇaṃ na sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe. (Saṃkhittaṃ).

    खन्धेसु भिज्‍जमानेसु, सो चे भिज्‍जति पुग्गलो।

    Khandhesu bhijjamānesu, so ce bhijjati puggalo;

    उच्छेदा भवति दिट्ठि, या बुद्धेन विवज्‍जिता॥

    Ucchedā bhavati diṭṭhi, yā buddhena vivajjitā.

    खन्धेसु भिज्‍जमानेसु, नो चे भिज्‍जति पुग्गलो।

    Khandhesu bhijjamānesu, no ce bhijjati puggalo;

    पुग्गलो सस्सतो होति, निब्बानेन समसमोति॥

    Puggalo sassato hoti, nibbānena samasamoti.

    गतिअनुयोगो।

    Gatianuyogo.

    १२. उपादापञ्‍ञत्तानुयोगो

    12. Upādāpaññattānuyogo

    ९५. रूपं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। रूपं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता? पुग्गलोपि अनिच्‍चो सङ्खतो पटिच्‍चसमुप्पन्‍नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे॰…।

    95. Rūpaṃ upādāya puggalassa paññattīti? Āmantā. Rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā? Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

    ९६. वेदनं उपादाय… सञ्‍ञं उपादाय… सङ्खारे उपादाय… विञ्‍ञाणं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। विञ्‍ञाणं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता। पुग्गलोपि अनिच्‍चो सङ्खतो पटिच्‍चसमुप्पन्‍नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे॰…।

    96. Vedanaṃ upādāya… saññaṃ upādāya… saṅkhāre upādāya… viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

    ९७. रूपं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। नीलं रूपं उपादाय नीलकस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… पीतं रूपं उपादाय… लोहितं रूपं उपादाय… ओदातं रूपं उपादाय… सनिदस्सनं रूपं उपादाय… अनिदस्सनं रूपं उपादाय… सप्पटिघं रूपं उपादाय… अप्पटिघं रूपं उपादाय अप्पटिघस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰…।

    97. Rūpaṃ upādāya puggalassa paññattīti? Āmantā. Nīlaṃ rūpaṃ upādāya nīlakassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… pītaṃ rūpaṃ upādāya… lohitaṃ rūpaṃ upādāya… odātaṃ rūpaṃ upādāya… sanidassanaṃ rūpaṃ upādāya… anidassanaṃ rūpaṃ upādāya… sappaṭighaṃ rūpaṃ upādāya… appaṭighaṃ rūpaṃ upādāya appaṭighassa puggalassa paññattīti? Na hevaṃ vattabbe…pe….

    ९८. वेदनं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। कुसला वेदना सफला सविपाका इट्ठफला कन्तफला मनुञ्‍ञफला असेचनकफला सुखुद्रया सुखविपाकाति? आमन्ता। कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्‍ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे॰…।

    98. Vedanaṃ upādāya puggalassa paññattīti? Āmantā. Kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti? Āmantā. Kusalā vedanā saphalā savipākā iṭṭhaphalā kantaphalā manuññaphalā asecanakaphalā sukhudrayā sukhavipākāti? Āmantā. Kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

    ९९. वेदनं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अकुसलं वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… अकुसलं वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अकुसला वेदना सफला सविपाका अनिट्ठफला अकन्तफला अमनुञ्‍ञफला सेचनकफला दुक्खुद्रया दुक्खविपाकाति? आमन्ता। अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्‍ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे॰…।

    99. Vedanaṃ upādāya puggalassa paññattīti? Āmantā. Akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti? Āmantā. Akusalā vedanā saphalā savipākā aniṭṭhaphalā akantaphalā amanuññaphalā secanakaphalā dukkhudrayā dukkhavipākāti? Āmantā. Akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti? Na hevaṃ vattabbe…pe….

    १००. वेदनं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अब्याकता वेदना अनिच्‍चा सङ्खता पटिच्‍चसमुप्पन्‍ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा विपरिणामधम्माति? आमन्ता। अब्याकतोपि पुग्गलो अनिच्‍चो सङ्खतो पटिच्‍चसमुप्पन्‍नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे॰…।

    100. Vedanaṃ upādāya puggalassa paññattīti? Āmantā. Abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti? Āmantā. Abyākatā vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammāti? Āmantā. Abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

    १०१. सञ्‍ञं उपादाय… सङ्खारे उपादाय… विञ्‍ञाणं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। कुसलं विञ्‍ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… कुसलं विञ्‍ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। कुसलं विञ्‍ञाणं सफलं सविपाकं इट्ठफलं कन्तफलं मनुञ्‍ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति ? आमन्ता। कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्‍ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे॰…।

    101. Saññaṃ upādāya… saṅkhāre upādāya… viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti? Āmantā. Kusalaṃ viññāṇaṃ saphalaṃ savipākaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti ? Āmantā. Kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

    १०२. विञ्‍ञाणं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अकुसलं विञ्‍ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… अकुसलं विञ्‍ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अकुसलं विञ्‍ञाणं सफलं सविपाकं अनिट्ठफलं अकन्तफलं अमनुञ्‍ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? आमन्ता। अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्‍ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे॰…।

    102. Viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti? Āmantā. Akusalaṃ viññāṇaṃ saphalaṃ savipākaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Āmantā. Akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti? Na hevaṃ vattabbe…pe….

    १०३. विञ्‍ञाणं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अब्याकतं विञ्‍ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… अब्याकतं विञ्‍ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। अब्याकतं विञ्‍ञाणं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता। अब्याकतोपि पुग्गलो अनिच्‍चो सङ्खतो पटिच्‍चसमुप्पन्‍नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे॰…।

    103. Viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti? Āmantā. Abyākataṃ viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

    १०४. चक्खुं उपादाय ‘‘चक्खुमा पुग्गलो’’ति वत्तब्बोति? आमन्ता । चक्खुम्हि निरुद्धे ‘‘चक्खुमा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे॰… सोतं उपादाय… घानं उपादाय… जिव्हं उपादाय… कायं उपादाय… मनं उपादाय ‘‘मनवा पुग्गलो’’ति वत्तब्बोति? आमन्ता। मनम्हि निरुद्धे ‘‘मनवा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे।

    104. Cakkhuṃ upādāya ‘‘cakkhumā puggalo’’ti vattabboti? Āmantā . Cakkhumhi niruddhe ‘‘cakkhumā puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe…pe… sotaṃ upādāya… ghānaṃ upādāya… jivhaṃ upādāya… kāyaṃ upādāya… manaṃ upādāya ‘‘manavā puggalo’’ti vattabboti? Āmantā. Manamhi niruddhe ‘‘manavā puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe.

    १०५. मिच्छादिट्ठिं उपादाय ‘‘मिच्छादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता। मिच्छादिट्ठिया निरुद्धाय ‘‘मिच्छादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे। मिच्छासङ्कप्पं उपादाय… मिच्छावाचं उपादाय… मिच्छाकम्मन्तं उपादाय… मिच्छाआजीवं उपादाय … मिच्छावायामं उपादाय… मिच्छासतिं उपादाय… मिच्छासमाधिं उपादाय ‘‘मिच्छासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता। मिच्छासमाधिम्हि निरुद्धे ‘‘मिच्छासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे।

    105. Micchādiṭṭhiṃ upādāya ‘‘micchādiṭṭhiyo puggalo’’ti vattabboti? Āmantā. Micchādiṭṭhiyā niruddhāya ‘‘micchādiṭṭhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe. Micchāsaṅkappaṃ upādāya… micchāvācaṃ upādāya… micchākammantaṃ upādāya… micchāājīvaṃ upādāya … micchāvāyāmaṃ upādāya… micchāsatiṃ upādāya… micchāsamādhiṃ upādāya ‘‘micchāsamādhiyo puggalo’’ti vattabboti? Āmantā. Micchāsamādhimhi niruddhe ‘‘micchāsamādhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe.

    १०६. सम्मादिट्ठिं उपादाय ‘‘सम्मादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता। सम्मादिट्ठिया निरुद्धाय ‘‘सम्मादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे॰… सम्मासङ्कप्पं उपादाय… सम्मावाचं उपादाय… सम्माकम्मन्तं उपादाय… सम्माआजीवं उपादाय… सम्मावायामं उपादाय… सम्मासतिं उपादाय… सम्मासमाधिं उपादाय ‘‘सम्मासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता। सम्मासमाधिम्हि निरुद्धे ‘‘सम्मासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे॰…।

    106. Sammādiṭṭhiṃ upādāya ‘‘sammādiṭṭhiyo puggalo’’ti vattabboti? Āmantā. Sammādiṭṭhiyā niruddhāya ‘‘sammādiṭṭhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe…pe… sammāsaṅkappaṃ upādāya… sammāvācaṃ upādāya… sammākammantaṃ upādāya… sammāājīvaṃ upādāya… sammāvāyāmaṃ upādāya… sammāsatiṃ upādāya… sammāsamādhiṃ upādāya ‘‘sammāsamādhiyo puggalo’’ti vattabboti? Āmantā. Sammāsamādhimhi niruddhe ‘‘sammāsamādhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe…pe….

    १०७. रूपं उपादाय, वेदनं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। द्विन्‍नं खन्धानं उपादाय द्विन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… रूपं उपादाय, वेदनं उपादाय, सञ्‍ञं उपादाय, सङ्खारे उपादाय, विञ्‍ञाणं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। पञ्‍चन्‍नं खन्धानं उपादाय पञ्‍चन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰…।

    107. Rūpaṃ upādāya, vedanaṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ khandhānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… rūpaṃ upādāya, vedanaṃ upādāya, saññaṃ upādāya, saṅkhāre upādāya, viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Pañcannaṃ khandhānaṃ upādāya pañcannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

    १०८. चक्खायतनं उपादाय, सोतायतनं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। द्विन्‍नं आयतनानं उपादाय द्विन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… चक्खायतनं उपादाय, सोतायतनं उपादाय…पे॰… धम्मायतनं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। द्वादसन्‍नं आयतनानं उपादाय द्वादसन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰…।

    108. Cakkhāyatanaṃ upādāya, sotāyatanaṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ āyatanānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… cakkhāyatanaṃ upādāya, sotāyatanaṃ upādāya…pe… dhammāyatanaṃ upādāya puggalassa paññattīti? Āmantā. Dvādasannaṃ āyatanānaṃ upādāya dvādasannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

    १०९. चक्खुधातुं उपादाय, सोतधातुं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। द्विन्‍नं धातूनं उपादाय द्विन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… चक्खुधातुं उपादाय, सोतधातुं उपादाय…पे॰… धम्मधातुं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता । अट्ठारसन्‍नं धातूनं उपादाय अट्ठारसन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰…।

    109. Cakkhudhātuṃ upādāya, sotadhātuṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ dhātūnaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… cakkhudhātuṃ upādāya, sotadhātuṃ upādāya…pe… dhammadhātuṃ upādāya puggalassa paññattīti? Āmantā . Aṭṭhārasannaṃ dhātūnaṃ upādāya aṭṭhārasannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

    ११०. चक्खुन्द्रियं उपादाय, सोतिन्द्रियं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। द्विन्‍नं इन्द्रियानं उपादाय द्विन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… चक्खुन्द्रियं उपादाय, सोतिन्द्रियं उपादाय…पे॰… अञ्‍ञाताविन्द्रियं उपादाय पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। बावीसतीनं 31 इन्द्रियानं उपादाय बावीसतीनं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰…।

    110. Cakkhundriyaṃ upādāya, sotindriyaṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ indriyānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… cakkhundriyaṃ upādāya, sotindriyaṃ upādāya…pe… aññātāvindriyaṃ upādāya puggalassa paññattīti? Āmantā. Bāvīsatīnaṃ 32 indriyānaṃ upādāya bāvīsatīnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

    १११. एकवोकारभवं उपादाय एकस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। चतुवोकारभवं उपादाय चतुन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… एकवोकारभवं उपादाय एकस्स पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। पञ्‍चवोकारभवं उपादाय पञ्‍चन्‍नं पुग्गलानं पञ्‍ञत्तीति? न हेवं वत्तब्बे…पे॰… एकवोकारभवे एकोव पुग्गलोति? आमन्ता। चतुवोकारभवे चत्तारोव 33 पुग्गलाति? न हेवं वत्तब्बे…पे॰… एकवोकारभवे एकोव पुग्गलोति? आमन्ता। पञ्‍चवोकारभवे पञ्‍चेव पुग्गलाति? न हेवं वत्तब्बे…पे॰…।

    111. Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti? Āmantā. Catuvokārabhavaṃ upādāya catunnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti? Āmantā. Pañcavokārabhavaṃ upādāya pañcannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… ekavokārabhave ekova puggaloti? Āmantā. Catuvokārabhave cattārova 34 puggalāti? Na hevaṃ vattabbe…pe… ekavokārabhave ekova puggaloti? Āmantā. Pañcavokārabhave pañceva puggalāti? Na hevaṃ vattabbe…pe….

    ११२. यथा रुक्खं उपादाय छायाय पञ्‍ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्‍ञत्तीति? ( ) 35 यथा रुक्खं उपादाय छायाय पञ्‍ञत्ति, रुक्खोपि अनिच्‍चो छायापि अनिच्‍चा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्‍ञत्ति, रूपम्पि अनिच्‍चं पुग्गलोपि अनिच्‍चोति? न हेवं वत्तब्बे…पे॰… यथा रुक्खं उपादाय छायाय पञ्‍ञत्ति, अञ्‍ञो रुक्खो अञ्‍ञा छाया, एवमेवं रूपं उपादाय पुग्गलस्स पञ्‍ञत्ति, अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    112. Yathā rukkhaṃ upādāya chāyāya paññatti, evamevaṃ rūpaṃ upādāya puggalassa paññattīti? ( ) 36 Yathā rukkhaṃ upādāya chāyāya paññatti, rukkhopi anicco chāyāpi aniccā, evamevaṃ rūpaṃ upādāya puggalassa paññatti, rūpampi aniccaṃ puggalopi aniccoti? Na hevaṃ vattabbe…pe… yathā rukkhaṃ upādāya chāyāya paññatti, añño rukkho aññā chāyā, evamevaṃ rūpaṃ upādāya puggalassa paññatti, aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe…pe….

    ११३. यथा गामं उपादाय गामिकस्स पञ्‍ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्‍ञत्तीति? यथा गामं उपादाय गामिकस्स पञ्‍ञत्ति, अञ्‍ञो गामो अञ्‍ञो गामिको, एवमेवं रूपं उपादाय पुग्गलस्स पञ्‍ञत्ति, अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    113. Yathā gāmaṃ upādāya gāmikassa paññatti, evamevaṃ rūpaṃ upādāya puggalassa paññattīti? Yathā gāmaṃ upādāya gāmikassa paññatti, añño gāmo añño gāmiko, evamevaṃ rūpaṃ upādāya puggalassa paññatti, aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe…pe….

    ११४. यथा रट्ठं उपादाय रञ्‍ञो पञ्‍ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्‍ञत्तीति ? यथा रट्ठं उपादाय रञ्‍ञो पञ्‍ञत्ति, अञ्‍ञं रट्ठं अञ्‍ञो राजा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्‍ञत्ति, अञ्‍ञं रूपं अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    114. Yathā raṭṭhaṃ upādāya rañño paññatti, evamevaṃ rūpaṃ upādāya puggalassa paññattīti ? Yathā raṭṭhaṃ upādāya rañño paññatti, aññaṃ raṭṭhaṃ añño rājā, evamevaṃ rūpaṃ upādāya puggalassa paññatti, aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe…pe….

    ११५. यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवाति? यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, अञ्‍ञो निगळो अञ्‍ञो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवा, अञ्‍ञं रूपं अञ्‍ञो रूपवाति? न हेवं वत्तब्बे…पे॰…।

    115. Yathā na nigaḷo negaḷiko, yassa nigaḷo so negaḷiko, evamevaṃ na rūpaṃ rūpavā, yassa rūpaṃ so rūpavāti? Yathā na nigaḷo negaḷiko, yassa nigaḷo so negaḷiko, añño nigaḷo añño negaḷiko, evamevaṃ na rūpaṃ rūpavā, yassa rūpaṃ so rūpavā, aññaṃ rūpaṃ añño rūpavāti? Na hevaṃ vattabbe…pe….

    ११६. चित्ते चित्ते पुग्गलस्स पञ्‍ञत्तीति? आमन्ता। चित्ते चित्ते पुग्गलो जायति जीयति मीयति चवति उपपज्‍जतीति? न हेवं वत्तब्बे…पे॰… दुतिये चित्ते उप्पन्‍ने न वत्तब्बं सोति वा अञ्‍ञोति वाति? आमन्ता । दुतिये चित्ते उप्पन्‍ने न वत्तब्बं कुमारकोति वा कुमारिकाति वाति? वत्तब्बं।

    116. Citte citte puggalassa paññattīti? Āmantā. Citte citte puggalo jāyati jīyati mīyati cavati upapajjatīti? Na hevaṃ vattabbe…pe… dutiye citte uppanne na vattabbaṃ soti vā aññoti vāti? Āmantā . Dutiye citte uppanne na vattabbaṃ kumārakoti vā kumārikāti vāti? Vattabbaṃ.

    आजानाहि निग्गहं। हञ्‍चि दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – ‘‘सोति वा अञ्‍ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – ‘कुमारकोति वा कुमारिकाति वा’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – सोति वा अञ्‍ञोति वा, दुतिये चित्ते उप्पन्‍ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci dutiye citte uppanne na vattabbaṃ – ‘‘soti vā aññoti vā,’’ tena vata re vattabbe – ‘‘dutiye citte uppanne na vattabbaṃ – ‘kumārakoti vā kumārikāti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – kumārakoti vā kumārikāti vā’’’ti micchā.

    हञ्‍चि वा पन दुतिये चित्ते उप्पन्‍ने वत्तब्बं – ‘‘कुमारकोति वा कुमारिका’’ति वा, तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्‍ने वत्तब्बं – ‘सोति वा अञ्‍ञोति वा’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – सोति वा अञ्‍ञोति वा, दुतिये चित्ते उप्पन्‍ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा।

    Hañci vā pana dutiye citte uppanne vattabbaṃ – ‘‘kumārakoti vā kumārikā’’ti vā, tena vata re vattabbe – ‘‘dutiye citte uppanne vattabbaṃ – ‘soti vā aññoti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – kumārakoti vā kumārikāti vā’’’ti micchā.

    ११७. दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – ‘‘सोति वा अञ्‍ञोति वा’’ति? आमन्ता। दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – ‘‘इत्थीति वा पुरिसोति वा गहट्ठोति वा पब्बजितोति वा देवोति वा मनुस्सोति वा’’ति? वत्तब्बं।

    117. Dutiye citte uppanne na vattabbaṃ – ‘‘soti vā aññoti vā’’ti? Āmantā. Dutiye citte uppanne na vattabbaṃ – ‘‘itthīti vā purisoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā’’ti? Vattabbaṃ.

    आजानाहि निग्गहं। हञ्‍चि दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – ‘‘सोति वा अञ्‍ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – ‘देवोति वा मनुस्सोति वा’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – सोति वा अञ्‍ञोति वा, दुतिये चित्ते उप्पन्‍ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci dutiye citte uppanne na vattabbaṃ – ‘‘soti vā aññoti vā,’’ tena vata re vattabbe – ‘‘dutiye citte uppanne na vattabbaṃ – ‘devoti vā manussoti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – devoti vā manussoti vā’’’ti micchā.

    हञ्‍चि वा पन दुतिये चित्ते उप्पन्‍ने वत्तब्बं – ‘‘देवोति वा मनुस्सोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्‍ने वत्तब्बं – ‘सोति वा अञ्‍ञोति वा’’’ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्‍ने न वत्तब्बं – सोति वा अञ्‍ञोति वा, दुतिये चित्ते उप्पन्‍ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा…पे॰…।

    Hañci vā pana dutiye citte uppanne vattabbaṃ – ‘‘devoti vā manussoti vā,’’ tena vata re vattabbe – ‘‘dutiye citte uppanne vattabbaṃ – ‘soti vā aññoti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – devoti vā manussoti vā’’’ti micchā…pe….

    ११८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सतीति? आमन्ता। हञ्‍चि यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    118. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu yo passati yaṃ passati yena passati, so passati taṃ passati tena passatīti? Āmantā. Hañci yo passati yaṃ passati yena passati, so passati taṃ passati tena passati; tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    ११९. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु यो सुणाति…पे॰… यो घायति… यो सायति… यो फुसति… यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानातीति? आमन्ता। हञ्‍चि यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानाति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    119. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu yo suṇāti…pe… yo ghāyati… yo sāyati… yo phusati… yo vijānāti yaṃ vijānāti yena vijānāti, so vijānāti taṃ vijānāti tena vijānātīti? Āmantā. Hañci yo vijānāti yaṃ vijānāti yena vijānāti, so vijānāti taṃ vijānāti tena vijānāti; tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    १२०. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सतीति? आमन्ता। हञ्‍चि यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सति; नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    120. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu yo na passati yaṃ na passati yena na passati, so na passati taṃ na passati tena na passatīti? Āmantā. Hañci yo na passati yaṃ na passati yena na passati, so na passati taṃ na passati tena na passati; no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु यो न सुणाति…पे॰… यो न घायति… यो न सायति… यो न फुसति… यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानातीति? आमन्ता। हञ्‍चि यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानाति; नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu yo na suṇāti…pe… yo na ghāyati… yo na sāyati… yo na phusati… yo na vijānāti yaṃ na vijānāti yena na vijānāti, so na vijānāti taṃ na vijānāti tena na vijānātīti? Āmantā. Hañci yo na vijānāti yaṃ na vijānāti yena na vijānāti, so na vijānāti taṃ na vijānāti tena na vijānāti; no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    १२१. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति 37! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति।

    121. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘passāmahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmī’’ti 38! Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

    १२२. वुत्तं भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति कत्वा तेनेव कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? रूपं पस्सति। रूपं पुग्गलो, रूपं चवति, रूपं उपपज्‍जति, रूपं यथाकम्मूपगन्ति? न हेवं वत्तब्बे।

    122. Vuttaṃ bhagavatā – ‘‘passāmahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmī’’ti katvā teneva kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Rūpaṃ passati. Rūpaṃ puggalo, rūpaṃ cavati, rūpaṃ upapajjati, rūpaṃ yathākammūpaganti? Na hevaṃ vattabbe.

    भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? पुग्गलं पस्सति। पुग्गलो रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्‍ञेय्यं चक्खुस्मिं पटिहञ्‍ञति, चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे।

    Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Puggalaṃ passati. Puggalo rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati, cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe.

    भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? उभो पस्सति। उभो रूपं रूपायतनं रूपधातु, उभो नीला, उभो पीतका, उभो लोहितका, उभो ओदाता, उभो चक्खुविञ्‍ञेय्या, उभो चक्खुस्मिं पटिहञ्‍ञन्ति, उभो चक्खुस्स आपाथं आगच्छन्ति, उभो चवन्ति, उभो उपपज्‍जन्ति, उभो यथाकम्मूपगाति? न हेवं वत्तब्बे।

    Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Ubho passati. Ubho rūpaṃ rūpāyatanaṃ rūpadhātu, ubho nīlā, ubho pītakā, ubho lohitakā, ubho odātā, ubho cakkhuviññeyyā, ubho cakkhusmiṃ paṭihaññanti, ubho cakkhussa āpāthaṃ āgacchanti, ubho cavanti, ubho upapajjanti, ubho yathākammūpagāti? Na hevaṃ vattabbe.

    उपादापञ्‍ञत्तानुयोगो।

    Upādāpaññattānuyogo.

    १३. पुरिसकारानुयोगो

    13. Purisakārānuyogo

    १२३. कल्याणपापकानि कम्मानि उपलब्भन्तीति? आमन्ता। कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    123. Kalyāṇapāpakāni kammāni upalabbhantīti? Āmantā. Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १२४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। तस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    124. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Tassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १२५. तस्स कत्ता कारेता उपलब्भतीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।

    125. Tassa kattā kāretā upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

    १२६. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। पुग्गलो उपलब्भतीति, पुग्गलस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    126. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १२७. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। निब्बानं उपलब्भतीति, निब्बानस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    127. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १२८. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। महापथवी उपलब्भतीति, महापथविया कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    128. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti, mahāpathaviyā kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १२९. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। महासमुद्दो उपलब्भतीति, महासमुद्दस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    129. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Mahāsamuddo upalabbhatīti, mahāsamuddassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। सिनेरुपब्बतराजा उपलब्भतीति, सिनेरुस्स पब्बतराजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    130. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Sinerupabbatarājā upalabbhatīti, sinerussa pabbatarājassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३१. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। आपो उपलब्भतीति, आपस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    131. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Āpo upalabbhatīti, āpassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। तेजो उपलब्भतीति, तेजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    132. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Tejo upalabbhatīti, tejassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३३. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। वायो उपलब्भतीति, वायस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    133. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Vāyo upalabbhatīti, vāyassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। तिणकट्ठवनप्पतयो उपलब्भन्तीति , तिणकट्ठवनप्पतीनं कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    134. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Tiṇakaṭṭhavanappatayo upalabbhantīti , tiṇakaṭṭhavanappatīnaṃ kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३५. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता। अञ्‍ञानि कल्याणपापकानि कम्मानि अञ्‍ञो कल्याणपापकानं कम्मानं कत्ता कारेताति? न हेवं वत्तब्बे…पे॰…।

    135. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Aññāni kalyāṇapāpakāni kammāni añño kalyāṇapāpakānaṃ kammānaṃ kattā kāretāti? Na hevaṃ vattabbe…pe….

    १३६. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति? आमन्ता। कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    136. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti? Āmantā. Kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३७. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    137. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १३८. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।

    138. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

    १३९. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    139. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४०. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    140. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४१. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। महापथवी उपलब्भतीति…पे॰… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति…पे॰… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    141. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti…pe… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४२. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। अञ्‍ञो कल्याणपापकानं कम्मानं विपाको, अञ्‍ञो कल्याणपापकानं कम्मानं विपाकपटिसंवेदीति? न हेवं वत्तब्बे…पे॰…।

    142. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Añño kalyāṇapāpakānaṃ kammānaṃ vipāko, añño kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedīti? Na hevaṃ vattabbe…pe….

    १४३. दिब्बं सुखं उपलब्भतीति? आमन्ता। दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    143. Dibbaṃ sukhaṃ upalabbhatīti? Āmantā. Dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४४. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    144. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।

    145. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

    १४६. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति ? आमन्ता। पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    146. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti ? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४७. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता। निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    147. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४८. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता । महापथवी उपलब्भतीति… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति…पे॰… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    148. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā . Mahāpathavī upalabbhatīti… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti…pe… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १४९. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता । अञ्‍ञं दिब्बं सुखं, अञ्‍ञो दिब्बस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे॰…।

    149. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā . Aññaṃ dibbaṃ sukhaṃ, añño dibbassa sukhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

    १५०. मानुसकं सुखं उपलब्भतीति? आमन्ता। मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    150. Mānusakaṃ sukhaṃ upalabbhatīti? Āmantā. Mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १५१. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    151. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १५२. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।

    152. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

    १५३. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता। पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    153. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १५४. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता। निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    154. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १५५. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता। महापथवी उपलब्भतीति…पे॰… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    155. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १५६. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति ? आमन्ता। अञ्‍ञं मानुसकं सुखं अञ्‍ञो मानुसकस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे॰…।

    156. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti ? Āmantā. Aññaṃ mānusakaṃ sukhaṃ añño mānusakassa sukhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

    १५७. आपायिकं दुक्खं उपलब्भतीति? आमन्ता। आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    157. Āpāyikaṃ dukkhaṃ upalabbhatīti? Āmantā. Āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १५८. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    158. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १५९. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।

    159. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

    १६०. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    160. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १६१. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    161. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १६२. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। महापथवी उपलब्भतीति…पे॰… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    162. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १६३. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ? आमन्ता। अञ्‍ञं आपायिकं दुक्खं, अञ्‍ञो आपायिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे॰…।

    163. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti ? Āmantā. Aññaṃ āpāyikaṃ dukkhaṃ, añño āpāyikassa dukkhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

    १६४. नेरयिकं दुक्खं उपलब्भतीति? आमन्ता। नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे।

    164. Nerayikaṃ dukkhaṃ upalabbhatīti? Āmantā. Nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe.

    नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १६५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।

    165. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

    १६६. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    166. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १६७. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    167. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १६८. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता। महापथवी उपलब्भतीति…पे॰… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे॰…।

    168. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

    १६९. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ? आमन्ता। अञ्‍ञं नेरयिकं दुक्खं, अञ्‍ञो नेरयिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे॰…।

    169. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti ? Āmantā. Aññaṃ nerayikaṃ dukkhaṃ, añño nerayikassa dukkhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

    १७०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। सो करोति सो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे॰…।

    170. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. So karoti so paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

    १७१. सो करोति सो पटिसंवेदेतीति? आमन्ता। सयङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे॰…।

    171. So karoti so paṭisaṃvedetīti? Āmantā. Sayaṅkataṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

    १७२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। अञ्‍ञो करोति अञ्‍ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे॰…।

    172. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

    १७३. अञ्‍ञो करोति अञ्‍ञो पटिसंवेदेतीति? आमन्ता। परङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे॰…।

    173. Añño karoti añño paṭisaṃvedetīti? Āmantā. Paraṅkataṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

    १७४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता । सो च अञ्‍ञो च करोन्ति सो च अञ्‍ञो च पटिसंवेदेन्तीति? न हेवं वत्तब्बे…पे॰…।

    174. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā . So ca añño ca karonti so ca añño ca paṭisaṃvedentīti? Na hevaṃ vattabbe…pe….

    १७५. सो च अञ्‍ञो च करोन्ति, सो च अञ्‍ञो च पटिसंवेदेन्तीति? आमन्ता। सयङ्कतञ्‍च परङ्कतञ्‍च सुखदुक्खन्ति? न हेवं वत्तब्बे…पे॰…।

    175. So ca añño ca karonti, so ca añño ca paṭisaṃvedentīti? Āmantā. Sayaṅkatañca paraṅkatañca sukhadukkhanti? Na hevaṃ vattabbe…pe….

    १७६. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। नेव सो करोति न सो पटिसंवेदेति, न अञ्‍ञो करोति न अञ्‍ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे॰…।

    176. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

    १७७. नेव सो करोति न सो पटिसंवेदेति, न अञ्‍ञो करोति न अञ्‍ञो पटिसंवेदेतीति? आमन्ता। असयङ्कारं अपरङ्कारं अधिच्‍चसमुप्पन्‍नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे॰…।

    177. Neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Āmantā. Asayaṅkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

    १७८. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता। सो करोति सो पटिसंवेदेति, अञ्‍ञो करोति अञ्‍ञो पटिसंवेदेति, सो च अञ्‍ञो च करोन्ति सो च अञ्‍ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्‍ञो करोति न अञ्‍ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे॰…।

    178. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. So karoti so paṭisaṃvedeti, añño karoti añño paṭisaṃvedeti, so ca añño ca karonti so ca añño ca paṭisaṃvedenti, neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

    १७९. सो करोति सो पटिसंवेदेति, अञ्‍ञो करोति अञ्‍ञो पटिसंवेदेति, सो च अञ्‍ञो च करोन्ति सो च अञ्‍ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्‍ञो करोति न अञ्‍ञो पटिसंवेदेतीति? आमन्ता। सयङ्कतं सुखदुक्खं, परङ्कतं सुखदुक्खं, सयङ्कतञ्‍च परङ्कतञ्‍च सुखदुक्खं, असयङ्कारं अपरङ्कारं अधिच्‍चसमुप्पन्‍नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे॰…।

    179. So karoti so paṭisaṃvedeti, añño karoti añño paṭisaṃvedeti, so ca añño ca karonti so ca añño ca paṭisaṃvedenti, neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Āmantā. Sayaṅkataṃ sukhadukkhaṃ, paraṅkataṃ sukhadukkhaṃ, sayaṅkatañca paraṅkatañca sukhadukkhaṃ, asayaṅkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

    १८०. कम्मं अत्थीति? आमन्ता । कम्मकारको अत्थीति? न हेवं वत्तब्बे…पे॰…।

    180. Kammaṃ atthīti? Āmantā . Kammakārako atthīti? Na hevaṃ vattabbe…pe….

    १८१. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता। तस्स कारको अत्थीति? न हेवं वत्तब्बे…पे॰…।

    181. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Tassa kārako atthīti? Na hevaṃ vattabbe…pe….

    १८२. तस्स कारको अत्थीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰…।

    182. Tassa kārako atthīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

    १८३. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता। पुग्गलो अत्थीति, पुग्गलस्स कारको अत्थीति? न हेवं वत्तब्बे…पे॰…।

    183. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Puggalo atthīti, puggalassa kārako atthīti? Na hevaṃ vattabbe…pe….

    १८४. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता। निब्बानं अत्थीति, निब्बानस्स कारको अत्थीति? न हेवं वत्तब्बे…पे॰…।

    184. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Nibbānaṃ atthīti, nibbānassa kārako atthīti? Na hevaṃ vattabbe…pe….

    १८५. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता। महापथवी अत्थीति…पे॰… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो अत्थीति, तिणकट्ठवनप्पतीनं कारको अत्थीति? न हेवं वत्तब्बे…पे॰…।

    185. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Mahāpathavī atthīti…pe… mahāsamuddo atthīti… sinerupabbatarājā atthīti… āpo atthīti… tejo atthīti… vāyo atthīti… tiṇakaṭṭhavanappatayo atthīti, tiṇakaṭṭhavanappatīnaṃ kārako atthīti? Na hevaṃ vattabbe…pe….

    १८६. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता। अञ्‍ञं कम्मं, अञ्‍ञो कम्मकारकोति? न हेवं वत्तब्बे…पे॰…।

    186. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Aññaṃ kammaṃ, añño kammakārakoti? Na hevaṃ vattabbe…pe….

    १८७. विपाको अत्थीति? आमन्ता। विपाकपटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे॰…।

    187. Vipāko atthīti? Āmantā. Vipākapaṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

    १८८. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता। तस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे॰…।

    188. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Tassa paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

    १८९. तस्स पटिसंवेदी अत्थीति? आमन्ता। तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे॰… विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता। पुग्गलो अत्थीति, पुग्गलस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे॰…।

    189. Tassa paṭisaṃvedī atthīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe… vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Puggalo atthīti, puggalassa paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

    १९०. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता। निब्बानं अत्थीति, निब्बानस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे॰…।

    190. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Nibbānaṃ atthīti, nibbānassa paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

    १९१. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता। महापथवी अत्थीति…पे॰… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो अत्थीति, तिणकट्ठवनप्पतीनं पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे॰…।

    191. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Mahāpathavī atthīti…pe… mahāsamuddo atthīti… sinerupabbatarājā atthīti… āpo atthīti… tejo atthīti… vāyo atthīti… tiṇakaṭṭhavanappatayo atthīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

    १९२. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता। अञ्‍ञो विपाको, अञ्‍ञो विपाकपटिसंवेदीति? न हेवं वत्तब्बे। (संखित्तं)

    192. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Añño vipāko, añño vipākapaṭisaṃvedīti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

    पुरिसकारानुयोगो।

    Purisakārānuyogo.

    कल्याणवग्गो पठमो।

    Kalyāṇavaggo paṭhamo.

    १४. अभिञ्‍ञानुयोगो

    14. Abhiññānuyogo

    १९३. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु अत्थि कोचि इद्धिं विकुब्बतीति? आमन्ता। हञ्‍चि अत्थि कोचि इद्धिं विकुब्बति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    193. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci iddhiṃ vikubbatīti? Āmantā. Hañci atthi koci iddhiṃ vikubbati, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    १९४. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु अत्थि कोचि दिब्बाय सोतधातुया सद्दं सुणाति…पे॰… परचित्तं विजानाति… पुब्बेनिवासं अनुस्सरति… दिब्बेन चक्खुना रूपं पस्सति… आसवानं खयं सच्छिकरोतीति? आमन्ता। हञ्‍चि अत्थि कोचि आसवानं खयं सच्छिकरोति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    194. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci dibbāya sotadhātuyā saddaṃ suṇāti…pe… paracittaṃ vijānāti… pubbenivāsaṃ anussarati… dibbena cakkhunā rūpaṃ passati… āsavānaṃ khayaṃ sacchikarotīti? Āmantā. Hañci atthi koci āsavānaṃ khayaṃ sacchikaroti, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    १९५. अत्थि कोचि इद्धिं विकुब्बतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। यो इद्धिं विकुब्बति, स्वेव पुग्गलो? यो इद्धिं न विकुब्बति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    195. Atthi koci iddhiṃ vikubbatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo iddhiṃ vikubbati, sveva puggalo? Yo iddhiṃ na vikubbati, na so puggaloti? Na hevaṃ vattabbe…pe….

    १९६. यो दिब्बाय सोतधातुया सद्दं सुणाति…पे॰… यो परचित्तं विजानाति… यो पुब्बेनिवासं अनुस्सरति… यो दिब्बेन चक्खुना रूपं पस्सति… यो आसवानं खयं सच्छिकरोति, स्वेव पुग्गलो? यो आसवानं खयं न सच्छिकरोति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    196. Yo dibbāya sotadhātuyā saddaṃ suṇāti…pe… yo paracittaṃ vijānāti… yo pubbenivāsaṃ anussarati… yo dibbena cakkhunā rūpaṃ passati… yo āsavānaṃ khayaṃ sacchikaroti, sveva puggalo? Yo āsavānaṃ khayaṃ na sacchikaroti, na so puggaloti? Na hevaṃ vattabbe…pe….

    अभिञ्‍ञानुयोगो।

    Abhiññānuyogo.

    १५-१८. ञातकानुयोगादि

    15-18. Ñātakānuyogādi

    १९७. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु माता अत्थीति? आमन्ता। हञ्‍चि माता अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    197. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu mātā atthīti? Āmantā. Hañci mātā atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    १९८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु पिता अत्थि…पे॰… भाता अत्थि… भगिनी अत्थि… खत्तियो अत्थि … ब्राह्मणो अत्थि… वेस्सो अत्थि… सुद्दो अत्थि… गहट्ठो अत्थि… पब्बजितो अत्थि… देवो अत्थि… मनुस्सो अत्थीति? आमन्ता। हञ्‍चि मनुस्सो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    198. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu pitā atthi…pe… bhātā atthi… bhaginī atthi… khattiyo atthi … brāhmaṇo atthi… vesso atthi… suddo atthi… gahaṭṭho atthi… pabbajito atthi… devo atthi… manusso atthīti? Āmantā. Hañci manusso atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    १९९. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अत्थि कोचि न माता हुत्वा माता होतीति? आमन्ता। अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰… अत्थि कोचि न पिता हुत्वा…पे॰… न भाता हुत्वा… न भगिनी हुत्वा… न खत्तियो हुत्वा… न ब्राह्मणो हुत्वा… न वेस्सो हुत्वा… न सुद्दो हुत्वा… न गहट्ठो हुत्वा… न पब्बजितो हुत्वा… न देवो हुत्वा… न मनुस्सो हुत्वा मनुस्सो होतीति? आमन्ता। अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰…।

    199. Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Atthi koci na mātā hutvā mātā hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe… atthi koci na pitā hutvā…pe… na bhātā hutvā… na bhaginī hutvā… na khattiyo hutvā… na brāhmaṇo hutvā… na vesso hutvā… na suddo hutvā… na gahaṭṭho hutvā… na pabbajito hutvā… na devo hutvā… na manusso hutvā manusso hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe….

    २००. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति ? आमन्ता। अत्थि कोचि माता हुत्वा न माता होतीति? आमन्ता। अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰…।

    200. Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti ? Āmantā. Atthi koci mātā hutvā na mātā hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

    अत्थि कोचि पिता हुत्वा… भाता हुत्वा… भगिनी हुत्वा… खत्तियो हुत्वा… ब्राह्मणो हुत्वा… वेस्सो हुत्वा… सुद्दो हुत्वा… गहट्ठो हुत्वा… पब्बजितो हुत्वा… देवो हुत्वा… मनुस्सो हुत्वा न मनुस्सो होतीति? आमन्ता। अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰…।

    Atthi koci pitā hutvā… bhātā hutvā… bhaginī hutvā… khattiyo hutvā… brāhmaṇo hutvā… vesso hutvā… suddo hutvā… gahaṭṭho hutvā… pabbajito hutvā… devo hutvā… manusso hutvā na manusso hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

    १९. पटिवेधानुयोगो

    19. Paṭivedhānuyogo

    २०१. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु सोतापन्‍नो अत्थीति? आमन्ता। हञ्‍चि सोतापन्‍नो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    201. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu sotāpanno atthīti? Āmantā. Hañci sotāpanno atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २०२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु सकदागामी अत्थि…पे॰… अनागामी अत्थि… अरहा अत्थि… उभतोभागविमुत्तो अत्थि… पञ्‍ञाविमुत्तो अत्थि… कायसक्खि 39 अत्थि… दिट्ठिप्पत्तो अत्थि… सद्धाविमुत्तो अत्थि… धम्मानुसारी अत्थि… सद्धानुसारी अत्थीति? आमन्ता।

    202. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu sakadāgāmī atthi…pe… anāgāmī atthi… arahā atthi… ubhatobhāgavimutto atthi… paññāvimutto atthi… kāyasakkhi 40 atthi… diṭṭhippatto atthi… saddhāvimutto atthi… dhammānusārī atthi… saddhānusārī atthīti? Āmantā.

    हञ्‍चि सद्धानुसारी अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    Hañci saddhānusārī atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २०३. सोतापन्‍नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अत्थि कोचि न सोतापन्‍नो हुत्वा सोतापन्‍नो होतीति? आमन्ता। अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰…।

    203. Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Atthi koci na sotāpanno hutvā sotāpanno hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe….

    २०४. अत्थि कोचि न सकदागामी हुत्वा… न अनागामी हुत्वा… न अरहा हुत्वा… न उभतोभागविमुत्तो हुत्वा… न पञ्‍ञाविमुत्तो हुत्वा… न कायसक्खि हुत्वा… न दिट्ठिप्पत्तो हुत्वा… न सद्धाविमुत्तो हुत्वा… न धम्मानुसारी हुत्वा… न सद्धानुसारी हुत्वा सद्धानुसारी होतीति? आमन्ता। अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰…।

    204. Atthi koci na sakadāgāmī hutvā… na anāgāmī hutvā… na arahā hutvā… na ubhatobhāgavimutto hutvā… na paññāvimutto hutvā… na kāyasakkhi hutvā… na diṭṭhippatto hutvā… na saddhāvimutto hutvā… na dhammānusārī hutvā… na saddhānusārī hutvā saddhānusārī hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe….

    २०५. सोतापन्‍नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अत्थि कोचि सोतापन्‍नो हुत्वा न सोतापन्‍नो होतीति? आमन्ता। अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰…।

    205. Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Atthi koci sotāpanno hutvā na sotāpanno hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

    अत्थि कोचि सकदागामी हुत्वा… अनागामी हुत्वा न अनागामी होतीति? आमन्ता। अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे॰…।

    Atthi koci sakadāgāmī hutvā… anāgāmī hutvā na anāgāmī hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

    पटिवेधानुयोगो।

    Paṭivedhānuyogo.

    २०. सङ्घानुयोगो

    20. Saṅghānuyogo

    २०६. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति? आमन्ता । हञ्‍चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    206. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā atthīti? Āmantā . Hañci cattāro purisayugā aṭṭha purisapuggalā atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २०७. चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला बुद्धपातुभावा पातुभवन्तीति? आमन्ता। पुग्गलो बुद्धपातुभावा पातुभवतीति? न हेवं वत्तब्बे…पे॰…।

    207. Cattāro purisayugā aṭṭha purisapuggalā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Cattāro purisayugā aṭṭha purisapuggalā buddhapātubhāvā pātubhavantīti? Āmantā. Puggalo buddhapātubhāvā pātubhavatīti? Na hevaṃ vattabbe…pe….

    पुग्गलो बुद्धपातुभावा पातुभवतीति? आमन्ता। बुद्धस्स भगवतो परिनिब्बुते उच्छिन्‍नो पुग्गलो, नत्थि पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    Puggalo buddhapātubhāvā pātubhavatīti? Āmantā. Buddhassa bhagavato parinibbute ucchinno puggalo, natthi puggaloti? Na hevaṃ vattabbe…pe….

    सङ्घानुयोगो।

    Saṅghānuyogo.

    २१. सच्‍चिकट्ठसभागानुयोगो

    21. Saccikaṭṭhasabhāgānuyogo

    २०८. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। पुग्गलो सङ्खतोति? न हेवं वत्तब्बे…पे॰… पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे॰… पुग्गलो नेव सङ्खतो नासङ्खतोति? न हेवं वत्तब्बे।

    208. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Puggalo saṅkhatoti? Na hevaṃ vattabbe…pe… puggalo asaṅkhatoti? Na hevaṃ vattabbe…pe… puggalo neva saṅkhato nāsaṅkhatoti? Na hevaṃ vattabbe.

    २०९. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता । सङ्खतञ्‍च असङ्खतञ्‍च ठपेत्वा अत्थञ्‍ञा ततिया कोटीति? न हेवं वत्तब्बे…पे॰…।

    209. Puggalo neva saṅkhato nāsaṅkhatoti? Āmantā . Saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti? Na hevaṃ vattabbe…pe….

    २१०. सङ्खतञ्‍च असङ्खतञ्‍च ठपेत्वा अत्थञ्‍ञा ततिया कोटीति? आमन्ता। ननु वुत्तं भगवता – ‘‘द्वेमा, भिक्खवे, धातुयो। कतमा द्वे? सङ्खता च धातु असङ्खता च धातु। इमा खो, भिक्खवे, द्वे धातुयो’’ति 41! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘सङ्खतञ्‍च असङ्खतञ्‍च ठपेत्वा अत्थञ्‍ञा ततिया कोटी’’ति।

    210. Saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘dvemā, bhikkhave, dhātuyo. Katamā dve? Saṅkhatā ca dhātu asaṅkhatā ca dhātu. Imā kho, bhikkhave, dve dhātuyo’’ti 42! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭī’’ti.

    २११. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता। अञ्‍ञं सङ्खतं, अञ्‍ञं असङ्खतं, अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    211. Puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññaṃ saṅkhataṃ, aññaṃ asaṅkhataṃ, añño puggaloti? Na hevaṃ vattabbe…pe….

    २१२. खन्धा सङ्खता, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता। अञ्‍ञे खन्धा, अञ्‍ञं निब्बानं, अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    212. Khandhā saṅkhatā, nibbānaṃ asaṅkhataṃ, puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññe khandhā, aññaṃ nibbānaṃ, añño puggaloti? Na hevaṃ vattabbe…pe….

    २१३. रूपं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता। अञ्‍ञं रूपं, अञ्‍ञं निब्बानं, अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे। वेदना… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता। अञ्‍ञं विञ्‍ञाणं, अञ्‍ञं निब्बानं, अञ्‍ञो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    213. Rūpaṃ saṅkhataṃ, nibbānaṃ asaṅkhataṃ, puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññaṃ rūpaṃ, aññaṃ nibbānaṃ, añño puggaloti? Na hevaṃ vattabbe. Vedanā… saññā… saṅkhārā… viññāṇaṃ saṅkhataṃ, nibbānaṃ asaṅkhataṃ, puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññaṃ viññāṇaṃ, aññaṃ nibbānaṃ, añño puggaloti? Na hevaṃ vattabbe…pe….

    २१४. पुग्गलस्स उप्पादो पञ्‍ञायति, वयो पञ्‍ञायति, ठितस्स अञ्‍ञथत्तं पञ्‍ञायतीति? आमन्ता। पुग्गलो सङ्खतोति? न हेवं वत्तब्बे…पे॰… वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि। सङ्खतानं, भिक्खवे, धम्मानं 43 उप्पादो पञ्‍ञायति , वयो पञ्‍ञायति, ठितानं अञ्‍ञथत्तं पञ्‍ञायती’’ति 44। पुग्गलस्स उप्पादो पञ्‍ञायति, वयो पञ्‍ञायति, ठितस्स अञ्‍ञथत्तं पञ्‍ञायति; तेन हि पुग्गलो सङ्खतोति।

    214. Puggalassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti? Āmantā. Puggalo saṅkhatoti? Na hevaṃ vattabbe…pe… vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Saṅkhatānaṃ, bhikkhave, dhammānaṃ 45 uppādo paññāyati , vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyatī’’ti 46. Puggalassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; tena hi puggalo saṅkhatoti.

    २१५. पुग्गलस्स न उप्पादो पञ्‍ञायति, न वयो पञ्‍ञायति, न ठितस्स अञ्‍ञथत्तं पञ्‍ञायतीति? आमन्ता। पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे॰… वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि। असङ्खतानं, भिक्खवे, धम्मानं न उप्पादो पञ्‍ञायति, न वयो पञ्‍ञायति, न ठितानं अञ्‍ञथत्तं पञ्‍ञायती’’ति 47। पुग्गलस्स न उप्पादो पञ्‍ञायति, न वयो पञ्‍ञायति, न ठितस्स अञ्‍ञथत्तं पञ्‍ञायति; तेन हि पुग्गलो असङ्खतोति।

    215. Puggalassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyatīti? Āmantā. Puggalo asaṅkhatoti? Na hevaṃ vattabbe…pe… vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, asaṅkhatassa asaṅkhatalakkhaṇāni. Asaṅkhatānaṃ, bhikkhave, dhammānaṃ na uppādo paññāyati, na vayo paññāyati, na ṭhitānaṃ aññathattaṃ paññāyatī’’ti 48. Puggalassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati; tena hi puggalo asaṅkhatoti.

    २१६. परिनिब्बुतो पुग्गलो अत्थत्थम्हि, नत्थत्थम्हीति? अत्थत्थम्हीति। परिनिब्बुतो पुग्गलो सस्सतोति? न हेवं वत्तब्बे…पे॰… नत्थत्थम्हीति। परिनिब्बुतो पुग्गलो उच्छिन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    216. Parinibbuto puggalo atthatthamhi, natthatthamhīti? Atthatthamhīti. Parinibbuto puggalo sassatoti? Na hevaṃ vattabbe…pe… natthatthamhīti. Parinibbuto puggalo ucchinnoti? Na hevaṃ vattabbe…pe….

    २१७. पुग्गलो किं निस्साय तिट्ठतीति? भवं निस्साय तिट्ठतीति। भवो अनिच्‍चो सङ्खतो पटिच्‍चसमुप्पन्‍नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? आमन्ता। पुग्गलोपि अनिच्‍चो सङ्खतो पटिच्‍चसमुप्पन्‍नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे॰…।

    217. Puggalo kiṃ nissāya tiṭṭhatīti? Bhavaṃ nissāya tiṭṭhatīti. Bhavo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Āmantā. Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

    २१८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता । हञ्‍चि अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    218. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Āmantā . Hañci atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānāti, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २१९. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु अत्थि कोचि दुक्खं वेदनं वेदियमानो…पे॰… अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता। हञ्‍चि अत्थि कोचि अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    219. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci dukkhaṃ vedanaṃ vediyamāno…pe… adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Āmantā. Hañci atthi koci adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānāti, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २२०. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    220. Atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānāti, sveva puggalo; yo sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti na pajānāti, na so puggaloti? Na hevaṃ vattabbe…pe….

    यो दुक्खं वेदनं वेदियमानो…पे॰… यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    Yo dukkhaṃ vedanaṃ vediyamāno…pe… yo adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānāti, sveva puggalo; yo adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti na pajānāti, na so puggaloti? Na hevaṃ vattabbe…pe….

    २२१. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञा सुखा वेदना, अञ्‍ञो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे…पे॰… अञ्‍ञा दुक्खा वेदना…पे॰… अञ्‍ञा अदुक्खमसुखा वेदना, अञ्‍ञो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे …पे॰…।

    221. Atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññā sukhā vedanā, añño sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Na hevaṃ vattabbe…pe… aññā dukkhā vedanā…pe… aññā adukkhamasukhā vedanā, añño adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Na hevaṃ vattabbe …pe….

    २२२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु अत्थि कोचि काये कायानुपस्सी विहरतीति? आमन्ता। हञ्‍चि अत्थि कोचि काये कायानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    222. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci kāye kāyānupassī viharatīti? Āmantā. Hañci atthi koci kāye kāyānupassī viharati, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २२३. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु अत्थि कोचि वेदनासु…पे॰… चित्ते… धम्मेसु धम्मानुपस्सी विहरतीति ? आमन्ता। हञ्‍चि अत्थि कोचि धम्मेसु धम्मानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    223. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci vedanāsu…pe… citte… dhammesu dhammānupassī viharatīti ? Āmantā. Hañci atthi koci dhammesu dhammānupassī viharati, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २२४. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। यो काये कायानुपस्सी विहरति, स्वेव पुग्गलो; यो न काये कायानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    224. Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo kāye kāyānupassī viharati, sveva puggalo; yo na kāye kāyānupassī viharati, na so puggaloti? Na hevaṃ vattabbe…pe….

    यो वेदनासु…पे॰… चित्ते… धम्मेसु धम्मानुपस्सी विहरति, स्वेव पुग्गलो; यो न धम्मेसु धम्मानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे॰…।

    Yo vedanāsu…pe… citte… dhammesu dhammānupassī viharati, sveva puggalo; yo na dhammesu dhammānupassī viharati, na so puggaloti? Na hevaṃ vattabbe…pe….

    २२५. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। अञ्‍ञो कायो, अञ्‍ञो काये कायानुपस्सी विहरतीति? न हेवं वत्तब्बे…पे॰… अञ्‍ञा वेदना… अञ्‍ञं चित्तं… अञ्‍ञे धम्मा, अञ्‍ञो धम्मेसु धम्मानुपस्सी विहरतीति? न हेवं वत्तब्बे…पे॰…।

    225. Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Añño kāyo, añño kāye kāyānupassī viharatīti? Na hevaṃ vattabbe…pe… aññā vedanā… aññaṃ cittaṃ… aññe dhammā, añño dhammesu dhammānupassī viharatīti? Na hevaṃ vattabbe…pe….

    २२६. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु वुत्तं भगवता –

    226. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘सुञ्‍ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो।

    ‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

    अत्तानुदिट्ठिं ऊहच्‍च 49, एवं मच्‍चुतरो सिया।

    Attānudiṭṭhiṃ ūhacca 50, evaṃ maccutaro siyā;

    एवं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सती’’ति 51

    Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti 52.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २२७. पुग्गलो अवेक्खतीति? आमन्ता। सह रूपेन अवेक्खति, विना रूपेन अवेक्खतीति? सह रूपेन अवेक्खतीति। तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे॰… विना रूपेन अवेक्खतीति, अञ्‍ञं जीवं अञ्‍ञं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    227. Puggalo avekkhatīti? Āmantā. Saha rūpena avekkhati, vinā rūpena avekkhatīti? Saha rūpena avekkhatīti. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe… vinā rūpena avekkhatīti, aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

    २२८. पुग्गलो अवेक्खतीति? आमन्ता। अब्भन्तरगतो अवेक्खति, बहिद्धा निक्खमित्वा अवेक्खतीति? अब्भन्तरगतो अवेक्खतीति। तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे॰… बहिद्धा निक्खमित्वा अवेक्खतीति, अञ्‍ञं जीवं अञ्‍ञं सरीरन्ति? न हेवं वत्तब्बे…पे॰…।

    228. Puggalo avekkhatīti? Āmantā. Abbhantaragato avekkhati, bahiddhā nikkhamitvā avekkhatīti? Abbhantaragato avekkhatīti. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe… bahiddhā nikkhamitvā avekkhatīti, aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

    २२९. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्‍नो’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति।

    229. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti. Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

    २३०. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्‍जमानो उप्पज्‍जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति 53। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति।

    230. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti 54. Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

    २३१. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘सब्बे धम्मा अनत्ता’’ति 55। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    231. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘sabbe dhammā anattā’’ti 56. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २३२. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘दुक्खमेव उप्पज्‍जमानं उप्पज्‍जति, दुक्खमेव 57 निरुज्झमानं निरुज्झतीति न कङ्खति न विचिकिच्छति, अपरप्पच्‍चयञ्‍ञाणमेवस्स एत्थ होति। एत्तावता खो, कच्‍चान, सम्मादिट्ठि होती’’ति 58। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    232. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘dukkhameva uppajjamānaṃ uppajjati, dukkhameva 59 nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati, aparappaccayaññāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiṭṭhi hotī’’ti 60. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २३३. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु वजिरा भिक्खुनी मारं पापिमन्तं एतदवोच –

    233. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca –

    ‘‘किन्‍नु सत्तोति पच्‍चेसि, मार दिट्ठिगतं नु ते।

    ‘‘Kinnu sattoti paccesi, māra diṭṭhigataṃ nu te;

    सुद्धसङ्खारपुञ्‍जोयं, नयिध सत्तुपलब्भति॥

    Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

    ‘‘यथा हि 61 अङ्गसम्भारा, होति सद्दो रथो इति।

    ‘‘Yathā hi 62 aṅgasambhārā, hoti saddo ratho iti;

    एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति 63

    Evaṃ khandhesu santesu, hoti sattoti sammuti 64.

    ‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च।

    ‘‘Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

    नाञ्‍ञत्र दुक्खा सम्भोति, नाञ्‍ञं दुक्खा निरुज्झती’’ति 65

    Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī’’ti 66.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २३४. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘सुञ्‍ञो लोको सुञ्‍ञो लोको’ति, भन्ते, वुच्‍चति। कित्तावता नु खो, भन्ते, ‘सुञ्‍ञो लोको’ति वुच्‍चती’’ति? ‘‘यस्मा खो, आनन्द, सुञ्‍ञं अत्तेन वा अत्तनियेन वा, तस्मा ‘सुञ्‍ञो लोको’ति वुच्‍चति। किञ्‍चानन्द, सुञ्‍ञं अत्तेन वा अत्तनियेन वा? चक्खुं खो, आनन्द, सुञ्‍ञं अत्तेन वा अत्तनियेन वा, रूपा सुञ्‍ञा…पे॰… चक्खुविञ्‍ञाणं सुञ्‍ञं… चक्खुसम्फस्सो सुञ्‍ञो… यम्पिदं चक्खुसम्फस्सपच्‍चया उप्पज्‍जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्‍ञं अत्तेन वा अत्तनियेन वा, सोतं सुञ्‍ञं…पे॰… सद्दा सुञ्‍ञा… घानं सुञ्‍ञं… गन्धा सुञ्‍ञा… जिव्हा सुञ्‍ञा… रसा सुञ्‍ञा… कायो सुञ्‍ञो… फोट्ठब्बा सुञ्‍ञा… मनो सुञ्‍ञो… धम्मा सुञ्‍ञा… मनोविञ्‍ञाणं सुञ्‍ञं… मनोसम्फस्सो सुञ्‍ञो… यम्पिदं मनोसम्फस्सपच्‍चया उप्पज्‍जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्‍ञं अत्तेन वा अत्तनियेन वा। यस्मा खो, आनन्द, सुञ्‍ञं अत्तेन वा अत्तनियेन वा, तस्मा ‘सुञ्‍ञो लोको’ति वुच्‍चती’’ति 67। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    234. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu āyasmā ānando bhagavantaṃ etadavoca – ‘‘‘suñño loko suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, ‘suñño loko’ti vuccatī’’ti? ‘‘Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ti vuccati. Kiñcānanda, suññaṃ attena vā attaniyena vā? Cakkhuṃ kho, ānanda, suññaṃ attena vā attaniyena vā, rūpā suññā…pe… cakkhuviññāṇaṃ suññaṃ… cakkhusamphasso suñño… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā, sotaṃ suññaṃ…pe… saddā suññā… ghānaṃ suññaṃ… gandhā suññā… jivhā suññā… rasā suññā… kāyo suñño… phoṭṭhabbā suññā… mano suñño… dhammā suññā… manoviññāṇaṃ suññaṃ… manosamphasso suñño… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā. Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ti vuccatī’’ti 68. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २३५. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘अत्तनि वा, भिक्खवे, सति ‘अत्तनियं मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’। ‘‘अत्तनिये वा, भिक्खवे, सति ‘अत्ता मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’। ‘‘अत्तनि च, भिक्खवे, अत्तनिये च सच्‍चतो थेततो अनुपलब्भियमाने 69 यम्पिदं 70 दिट्ठिट्ठानं सो लोको सो अत्ता सो पेच्‍च भविस्सामि निच्‍चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति – ‘नन्वायं, भिक्खवे, केवलो परिपूरो बालधम्मो’’’ति? ‘‘किञ्हि नो सिया, भन्ते, केवलो हि, भन्ते, परिपूरो बालधम्मो’’ति 71। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    235. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘attani vā, bhikkhave, sati ‘attaniyaṃ me’ti assā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Attaniye vā, bhikkhave, sati ‘attā me’ti assā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Attani ca, bhikkhave, attaniye ca saccato thetato anupalabbhiyamāne 72 yampidaṃ 73 diṭṭhiṭṭhānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmīti – ‘nanvāyaṃ, bhikkhave, kevalo paripūro bāladhammo’’’ti? ‘‘Kiñhi no siyā, bhante, kevalo hi, bhante, paripūro bāladhammo’’ti 74. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २३६. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘तयो मे, सेनिय, सत्थारो सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? इध, सेनिय, एकच्‍चो सत्था दिट्ठेव धम्मे अत्तानं सच्‍चतो थेततो पञ्‍ञापेति, अभिसम्परायञ्‍च अत्तानं सच्‍चतो थेततो पञ्‍ञापेति।

    236. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘tayo me, seniya, satthāro santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, seniya, ekacco satthā diṭṭheva dhamme attānaṃ saccato thetato paññāpeti, abhisamparāyañca attānaṃ saccato thetato paññāpeti.

    ‘‘इध पन, सेनिय, एकच्‍चो सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्‍चतो थेततो पञ्‍ञापेति, नो च खो अभिसम्परायं अत्तानं सच्‍चतो थेततो पञ्‍ञापेति।

    ‘‘Idha pana, seniya, ekacco satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti.

    ‘‘इध पन, सेनिय, एकच्‍चो सत्था दिट्ठे चेव धम्मे अत्तानं सच्‍चतो थेततो न पञ्‍ञापेति, अभिसम्परायञ्‍च अत्तानं सच्‍चतो थेततो न पञ्‍ञापेति।

    ‘‘Idha pana, seniya, ekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañca attānaṃ saccato thetato na paññāpeti.

    ‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्‍चतो थेततो पञ्‍ञापेति, अभिसम्परायञ्‍च अत्तानं सच्‍चतो थेततो पञ्‍ञापेति – अयं वुच्‍चति, सेनिय, सत्था सस्सतवादो।

    ‘‘Tatra, seniya, yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññāpeti, abhisamparāyañca attānaṃ saccato thetato paññāpeti – ayaṃ vuccati, seniya, satthā sassatavādo.

    ‘‘तत्र , सेनिय, य्वायं सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्‍चतो थेततो पञ्‍ञापेति, नो च खो अभिसम्परायं अत्तानं सच्‍चतो थेततो पञ्‍ञापेति – अयं वुच्‍चति, सेनिय, सत्था उच्छेदवादो।

    ‘‘Tatra , seniya, yvāyaṃ satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti – ayaṃ vuccati, seniya, satthā ucchedavādo.

    ‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्‍चतो थेततो न पञ्‍ञापेति, अभिसम्परायञ्‍च अत्तानं सच्‍चतो थेततो न पञ्‍ञापेति – अयं वुच्‍चति, सेनिय, सत्था सम्मासम्बुद्धो। इमे खो, सेनिय, तयो सत्थारो सन्तो संविज्‍जमाना लोकस्मि’’न्ति 75। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    ‘‘Tatra, seniya, yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañca attānaṃ saccato thetato na paññāpeti – ayaṃ vuccati, seniya, satthā sammāsambuddho. Ime kho, seniya, tayo satthāro santo saṃvijjamānā lokasmi’’nti 76. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २३७. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘सप्पिकुम्भो’’ति? आमन्ता । अत्थि कोचि सप्पिस्स कुम्भं करोतीति? न हेवं वत्तब्बे…पे॰… तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति।

    237. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘sappikumbho’’ti? Āmantā . Atthi koci sappissa kumbhaṃ karotīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

    २३८. पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेनाति? आमन्ता। ननु भगवा सच्‍चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्‍ञथवादीति? आमन्ता। वुत्तं भगवता – ‘‘तेलकुम्भो… मधुकुम्भो… फाणितकुम्भो… खीरकुम्भो… उदककुम्भो… पानीयथालकं… पानीयकोसकं… पानीयसरावकं… निच्‍चभत्तं… धुवयागू’’ति? आमन्ता। अत्थि काचि यागु निच्‍चा धुवा सस्सता अविपरिणामधम्माति? न हेवं वत्तब्बे।…पे॰…। तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्‍चिकट्ठपरमत्थेना’’ति। (संखित्तं)

    238. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘telakumbho… madhukumbho… phāṇitakumbho… khīrakumbho… udakakumbho… pānīyathālakaṃ… pānīyakosakaṃ… pānīyasarāvakaṃ… niccabhattaṃ… dhuvayāgū’’ti? Āmantā. Atthi kāci yāgu niccā dhuvā sassatā avipariṇāmadhammāti? Na hevaṃ vattabbe.…Pe…. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. (Saṃkhittaṃ)

    अट्ठकनिग्गहपेय्याला, सन्धावनिया उपादाय।

    Aṭṭhakaniggahapeyyālā, sandhāvaniyā upādāya;

    चित्तेन पञ्‍चमं कल्याणं, इद्धिसुत्ताहरणेन अट्ठमं॥

    Cittena pañcamaṃ kalyāṇaṃ, iddhisuttāharaṇena aṭṭhamaṃ.

    सच्‍चिकट्ठसभागानुयोगो।

    Saccikaṭṭhasabhāgānuyogo.

    पुग्गलकथा निट्ठिता।

    Puggalakathā niṭṭhitā.







    Footnotes:
    1. इमिना लक्खणेन सकवादीपुच्छा दस्सिता
    2. सच्‍चिकट्ठपरमट्ठेनाति (स्या॰ पी॰ क॰ सी॰)
    3. iminā lakkhaṇena sakavādīpucchā dassitā
    4. saccikaṭṭhaparamaṭṭhenāti (syā. pī. ka. sī.)
    5. नो वत रे (स्या॰ पी॰)
    6. no vata re (syā. pī.)
    7. इमिना लक्खणेन परवादीपुच्छा दस्सिता
    8. iminā lakkhaṇena paravādīpucchā dassitā
    9. त्वं (स्या॰) टीका ओलोकेतब्बा
    10. टीका ओलोकेतब्बा
    11. सुनिग्गहितोव (स्या॰)
    12. tvaṃ (syā.) ṭīkā oloketabbā
    13. ṭīkā oloketabbā
    14. suniggahitova (syā.)
    15. हेवमेव (स्या॰)
    16. दुन्‍निग्गहिताव (स्या॰)
    17. hevameva (syā.)
    18. dunniggahitāva (syā.)
    19. पु॰ प॰ मातिका ४.२४; अ॰ नि॰ ४.९५-९६
    20. pu. pa. mātikā 4.24; a. ni. 4.95-96
    21. अञ्‍ञाताविन्द्रियञ्‍च (बहूसु)
    22. aññātāvindriyañca (bahūsu)
    23. सं॰ नि॰ २.१३३; इतिवु॰ २४ इतिवुत्तकेपि
    24. saṃ. ni. 2.133; itivu. 24 itivuttakepi
    25. अनमतग्गायं (क॰)
    26. सं॰ नि॰ २.१२४
    27. anamataggāyaṃ (ka.)
    28. saṃ. ni. 2.124
    29. महिसो (सी॰ स्या॰ कं॰ पी॰)
    30. mahiso (sī. syā. kaṃ. pī.)
    31. बावीसतिया (?)
    32. bāvīsatiyā (?)
    33. चत्तारो (?)
    34. cattāro (?)
    35. (आमन्ता) (?) एवं अनन्तरवारत्तयेपि
    36. (āmantā) (?) evaṃ anantaravārattayepi
    37. म॰ नि॰ १.२१३ थोकं विसदिसं
    38. ma. ni. 1.213 thokaṃ visadisaṃ
    39. कायसक्खी (स्या॰)
    40. kāyasakkhī (syā.)
    41. म॰ नि॰ १.१२५, आलपनमत्तमेव नानं
    42. ma. ni. 1.125, ālapanamattameva nānaṃ
    43. कतमानि तीणि (अ॰ नि॰ ३.४७)
    44. अ॰ नि॰ ३.४७
    45. katamāni tīṇi (a. ni. 3.47)
    46. a. ni. 3.47
    47. अ॰ नि॰ ३.४८
    48. a. ni. 3.48
    49. ओहच्‍च (स्या॰), उहच्‍च (क॰)
    50. ohacca (syā.), uhacca (ka.)
    51. सु॰ नि॰ ११२५; चूळनि॰ ८८ मोघराजमाणवपुच्छानिद्देस
    52. su. ni. 1125; cūḷani. 88 mogharājamāṇavapucchāniddesa
    53. अ॰ नि॰ १.१६२-१६९
    54. a. ni. 1.162-169
    55. म॰ नि॰ १.३५६; ध॰ प॰ २७९ धम्मपदे
    56. ma. ni. 1.356; dha. pa. 279 dhammapade
    57. दुक्खं (सं॰ नि॰ २.१५)
    58. सं॰ नि॰ २.१५
    59. dukkhaṃ (saṃ. ni. 2.15)
    60. saṃ. ni. 2.15
    61. यथापि (बहूसु)
    62. yathāpi (bahūsu)
    63. सम्मति (स्या॰ कं॰)
    64. sammati (syā. kaṃ.)
    65. सं॰ नि॰ १.१७१
    66. saṃ. ni. 1.171
    67. सं॰ नि॰ ४.८५
    68. saṃ. ni. 4.85
    69. अनुपलब्भमाने (म॰ नि॰ १.२४४)
    70. यमिदं (स्या॰) यम्पितं (म॰ नि॰ १.२४४)
    71. म॰ नि॰ १.२४४
    72. anupalabbhamāne (ma. ni. 1.244)
    73. yamidaṃ (syā.) yampitaṃ (ma. ni. 1.244)
    74. ma. ni. 1.244
    75. पु॰ प॰ १३१ पुग्गलपञ्‍ञत्तियं, अत्थतो एकं
    76. pu. pa. 131 puggalapaññattiyaṃ, atthato ekaṃ



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. पुग्गलकथा • 1. Puggalakathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. पुग्गलकथा • 1. Puggalakathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. पुग्गलकथा • 1. Puggalakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact