Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā

    ရာဓဗ္ရာဟ္မဏဝတ္ထုကထာဝဏ္ဏနာ

    Rādhabrāhmaṇavatthukathāvaṇṇanā

    ၆၉. ရာဓဗ္ရာဟ္မဏဝတ္ထုမ္ဟိ ကိသော အဟောသီတိ ခာဒိတုံ ဝာ ဘုဉ္ဇိတုံ ဝာ အသက္ကောန္တော တနုကော အဟောသိ အပ္ပမံသလောဟိတော။ ဥပ္ပဏ္ဍုပ္ပဏ္ဍုကဇာတောတိ သဉ္ဇာတုပ္ပဏ္ဍုပ္ပဏ္ဍုကဘာဝော ပဏ္ဍုပလာသပ္ပဋိဘာဂော။ ဓမနိသန္ထတဂတ္တောတိ ပရိယာဒိန္နမံသလောဟိတတ္တာ သိရာဇာလေနေဝ သန္ထရိတဂတ္တော။ အဓိကာရန္တိ အဓိကိရိယံ, သက္ကာရန္တိ ဝုတ္တံ ဟောတိ။ ကတံ ဇာနန္တီတိ ကတညုနော, ကတံ ပာကဋံ ကတ္ဝာ ဇာနန္တီတိ ကတဝေဒိနော။ ကိံ ပန ထေရော ဘဂဝတာ ဗာရာဏသိယံ တီဟိ သရဏဂမနေဟိ အနုညာတံ ပဗ္ဗဇ္ဇံ ဥပသမ္ပဒဉ္စ န ဇာနာတီတိ? နော န ဇာနာတိ။ ယဒိ ဧဝံ ‘‘ကထာဟံ, ဘန္တေ, တံ ဗ္ရာဟ္မဏံ ပဗ္ဗာဇေမိ ဥပသမ္ပာဒေမီ’’တိ ကသ္မာ အာဟာတိ ဣမံ အနုယောဂံ သန္ဓာယာဟ ‘‘ကိဉ္စာပိ အာယသ္မာ သာရိပုတ္တော’’တိအာဒိ။ ပရိမဏ္ဍလေဟီတိ ပရိပုဏ္ဏေဟိ။ အညထာ ဝာ ဝတ္တဗ္ဗံ အညထာ ဝဒတီတိ ‘‘ဘန္တေ’’တိ ဝတ္တဗ္ဗံ ‘‘ဗန္ဓေ’’တိ ဝဒတိ။

    69. Rādhabrāhmaṇavatthumhi kiso ahosīti khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito. Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍupalāsappaṭibhāgo. Dhamanisanthatagattoti pariyādinnamaṃsalohitattā sirājāleneva santharitagatto. Adhikāranti adhikiriyaṃ, sakkāranti vuttaṃ hoti. Kataṃ jānantīti kataññuno, kataṃ pākaṭaṃ katvā jānantīti katavedino. Kiṃ pana thero bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjaṃ upasampadañca na jānātīti? No na jānāti. Yadi evaṃ ‘‘kathāhaṃ, bhante, taṃ brāhmaṇaṃ pabbājemi upasampādemī’’ti kasmā āhāti imaṃ anuyogaṃ sandhāyāha ‘‘kiñcāpi āyasmā sāriputto’’tiādi. Parimaṇḍalehīti paripuṇṇehi. Aññathā vā vattabbaṃ aññathā vadatīti ‘‘bhante’’ti vattabbaṃ ‘‘bandhe’’ti vadati.

    ၇၁-၇၃. သမနန္တရာတိ အနန္တရံ။ ပဏ္ဏတ္တိဝီတိက္ကမံ ကရောတီတိ သိက္ခာပဒဝီတိက္ကမံ ကရောတိ။ အတ္တဘာဝပရိဟရဏတ္ထံ နိသ္သီယန္တီတိ နိသ္သယာ, ပိဏ္ဍိယာလောပဘောဇနာဒိကာ စတ္တာရော ပစ္စယာ။ တတ္ထ ပိဏ္ဍိယာလောပဘောဇနန္တိ ဇင္ဃပိဏ္ဍိယဗလေန စရိတ္ဝာ အာလောပမတ္တံ လဒ္ဓဘောဇနံ။ အတိရေကလာဘောတိ ‘‘ပိဏ္ဍိယာလောပဘောဇနံ နိသ္သာယာ’’တိ ဧဝံ ဝုတ္တဘိက္ခာဟာရလာဘတော အဓိကလာဘော သင္ဃဘတ္တာဒိ။ တတ္ထ သကလသ္သ သင္ဃသ္သ ဒာတဗ္ဗဘတ္တံ သင္ဃဘတ္တံ။ ကတိပယေ ဘိက္ခူ ဥဒ္ဒိသိတ္ဝာ ဒာတဗ္ဗဘတ္တံ ဥဒ္ဒေသဘတ္တံ။ နိမန္တေတ္ဝာ ဒာတဗ္ဗဘတ္တံ နိမန္တနံ။ သလာကံ ဂာဟာပေတ္ဝာ ဒာတဗ္ဗဘတ္တံ သလာကဘတ္တံ။ ဧကသ္မိံ ပက္ခေ ဧကဒိဝသံ ဒာတဗ္ဗဘတ္တံ ပက္ခိကံ။ ဥပောသထေ ဒာတဗ္ဗဘတ္တံ ဥပောသထိကံ။ ပာဋိပဒဒိဝသေ ဒာတဗ္ဗဘတ္တံ ပာဋိပဒိကံ။ ဝိတ္ထာရကထာ နေသံ သေနာသနက္ခန္ဓကဝဏ္ဏနာယံ အာဝိ ဘဝိသ္သတိ။

    71-73.Samanantarāti anantaraṃ. Paṇṇattivītikkamaṃ karotīti sikkhāpadavītikkamaṃ karoti. Attabhāvapariharaṇatthaṃ nissīyantīti nissayā, piṇḍiyālopabhojanādikā cattāro paccayā. Tattha piṇḍiyālopabhojananti jaṅghapiṇḍiyabalena caritvā ālopamattaṃ laddhabhojanaṃ. Atirekalābhoti ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti evaṃ vuttabhikkhāhāralābhato adhikalābho saṅghabhattādi. Tattha sakalassa saṅghassa dātabbabhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbabhattaṃ uddesabhattaṃ. Nimantetvā dātabbabhattaṃ nimantanaṃ. Salākaṃ gāhāpetvā dātabbabhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbabhattaṃ pakkhikaṃ. Uposathe dātabbabhattaṃ uposathikaṃ. Pāṭipadadivase dātabbabhattaṃ pāṭipadikaṃ. Vitthārakathā nesaṃ senāsanakkhandhakavaṇṇanāyaṃ āvi bhavissati.

    ဝိဟာရောတိ ပာကာရပရိစ္ဆိန္နော သကလော အာဝာသော။ အဍ္ဎယောဂောတိ

    Vihāroti pākāraparicchinno sakalo āvāso. Aḍḍhayogoti

    ဒီဃပာသာဒော။ ဂရုဠသဏ္ဌာနပာသာဒောတိပိ ဝဒန္တိ။ ပာသာဒောတိ စတုရသ္သပာသာဒော။ ဟမ္မိယန္တိ မုဏ္ဍစ္ဆဒနပာသာဒော။ အပရေ ပန ဘဏန္တိ ‘‘ဝိဟာရော နာမ ဒီဃမုခပာသာဒော, အဍ္ဎယောဂော ဧကပသ္သစ္ဆဒနကသေနာသနံ , တသ္သ ကိရ ဧကပသ္သေ ဘိတ္တိ ဥစ္စတရာ ဟောတိ, ဣတရပသ္သေ နီစာ, တေန တံ ဧကပသ္သစ္ဆဒနကံ ဟောတိ, ပာသာဒော အာယတစတုရသ္သပာသာဒော, ဟမ္မိယံ မုဏ္ဍစ္ဆဒနံ စန္ဒိကင္ဂဏယုတ္တ’’န္တိ။ ဂုဟာတိ ပဗ္ဗတဂုဟာ။ ပူတိမုတ္တန္တိ ယံ ကိဉ္စိ မုတ္တံ။ ယထာ သုဝဏ္ဏဝဏ္ဏောပိ ကာယော ‘‘ပူတိကာယော’’တိ ဝုစ္စတိ, ဧဝံ အဘိနဝမ္ပိ မုတ္တံ ပူတိမုတ္တမေဝ။ သေသမေတ္ထ ဥတ္တာနတ္ထမေဝ။

    Dīghapāsādo. Garuḷasaṇṭhānapāsādotipi vadanti. Pāsādoti caturassapāsādo. Hammiyanti muṇḍacchadanapāsādo. Apare pana bhaṇanti ‘‘vihāro nāma dīghamukhapāsādo, aḍḍhayogo ekapassacchadanakasenāsanaṃ , tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassacchadanakaṃ hoti, pāsādo āyatacaturassapāsādo, hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayutta’’nti. Guhāti pabbataguhā. Pūtimuttanti yaṃ kiñci muttaṃ. Yathā suvaṇṇavaṇṇopi kāyo ‘‘pūtikāyo’’ti vuccati, evaṃ abhinavampi muttaṃ pūtimuttameva. Sesamettha uttānatthameva.

    ရာဓဗ္ရာဟ္မဏဝတ္ထုကထာဝဏ္ဏနာ နိဋ္ဌိတာ။

    Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / မဟာဝဂ္ဂပာဠိ • Mahāvaggapāḷi / ၁၇. ပဏာမိတကထာ • 17. Paṇāmitakathā

    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / မဟာဝဂ္ဂ-အဋ္ဌကထာ • Mahāvagga-aṭṭhakathā / ရာဓဗ္ရာဟ္မဏဝတ္ထုကထာ • Rādhabrāhmaṇavatthukathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā / ရာဓဗ္ရာဟ္မဏဝတ္ထုကထာဝဏ္ဏနာ • Rādhabrāhmaṇavatthukathāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ရာဓဗ္ရာဟ္မဏဝတ္ထုကထာဝဏ္ဏနာ • Rādhabrāhmaṇavatthukathāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi / ရာဓဗ္ရာဟ္မဏဝတ္ထုကထာ • Rādhabrāhmaṇavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact