Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ရောဂသုတ္တံ

    7. Rogasuttaṃ

    ၁၅၇. ‘‘ဒ္ဝေမေ, ဘိက္ခဝေ, ရောဂာ။ ကတမေ ဒ္ဝေ? ကာယိကော စ ရောဂော စေတသိကော စ ရောဂော။ ဒိသ္သန္တိ, ဘိက္ခဝေ, သတ္တာ ကာယိကေန ရောဂေန ဧကမ္ပိ ဝသ္သံ အာရောဂ္ယံ ပဋိဇာနမာနာ, ဒ္ဝေပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, တီဏိပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, စတ္တာရိပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, ပဉ္စပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, ဒသပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, ဝီသတိပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, တိံသမ္ပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, စတ္တာရီသမ္ပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, ပညာသမ္ပိ ဝသ္သာနိ အာရောဂ္ယံ ပဋိဇာနမာနာ, ဝသ္သသတမ္ပိ, ဘိယ္ယောပိ အာရောဂ္ယံ ပဋိဇာနမာနာ ။ တေ, ဘိက္ခဝေ, သတ္တာ သုဒုလ္လဘာ 1 လောကသ္မိံ ယေ စေတသိကေန ရောဂေန မုဟုတ္တမ္ပိ အာရောဂ္ယံ ပဋိဇာနန္တိ, အညတ္ရ ခီဏာသဝေဟိ။

    157. ‘‘Dveme, bhikkhave, rogā. Katame dve? Kāyiko ca rogo cetasiko ca rogo. Dissanti, bhikkhave, sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā, dvepi vassāni ārogyaṃ paṭijānamānā, tīṇipi vassāni ārogyaṃ paṭijānamānā, cattāripi vassāni ārogyaṃ paṭijānamānā, pañcapi vassāni ārogyaṃ paṭijānamānā, dasapi vassāni ārogyaṃ paṭijānamānā, vīsatipi vassāni ārogyaṃ paṭijānamānā, tiṃsampi vassāni ārogyaṃ paṭijānamānā, cattārīsampi vassāni ārogyaṃ paṭijānamānā, paññāsampi vassāni ārogyaṃ paṭijānamānā, vassasatampi, bhiyyopi ārogyaṃ paṭijānamānā . Te, bhikkhave, sattā sudullabhā 2 lokasmiṃ ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti, aññatra khīṇāsavehi.

    ‘‘စတ္တာရောမေ , ဘိက္ခဝေ, ပဗ္ဗဇိတသ္သ ရောဂာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု မဟိစ္ဆော ဟောတိ ဝိဃာတဝာ အသန္တုဋ္ဌော ဣတရီတရစီဝရပိဏ္ဍပာတသေနာသနဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရေန။ သော မဟိစ္ဆော သမာနော ဝိဃာတဝာ အသန္တုဋ္ဌော ဣတရီတရစီဝရပိဏ္ဍပာတသေနာသနဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရေန ပာပိကံ ဣစ္ဆံ ပဏိဒဟတိ အနဝညပ္ပဋိလာဘာယ လာဘသက္ကာရသိလောကပ္ပဋိလာဘာယ။ သော ဥဋ္ဌဟတိ ဃဋတိ ဝာယမတိ အနဝညပ္ပဋိလာဘာယ လာဘသက္ကာရသိလောကပ္ပဋိလာဘာယ။ သော သင္ခာယ ကုလာနိ ဥပသင္ကမတိ, သင္ခာယ နိသီဒတိ, သင္ခာယ ဓမ္မံ ဘာသတိ, သင္ခာယ ဥစ္စာရပသ္သာဝံ သန္ဓာရေတိ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော ပဗ္ဗဇိတသ္သ ရောဂာ။

    ‘‘Cattārome , bhikkhave, pabbajitassa rogā. Katame cattāro? Idha, bhikkhave, bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena pāpikaṃ icchaṃ paṇidahati anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So uṭṭhahati ghaṭati vāyamati anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So saṅkhāya kulāni upasaṅkamati, saṅkhāya nisīdati, saṅkhāya dhammaṃ bhāsati, saṅkhāya uccārapassāvaṃ sandhāreti. Ime kho, bhikkhave, cattāro pabbajitassa rogā.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ဧဝံ သိက္ခိတဗ္ဗံ – ‘န မဟိစ္ဆာ ဘဝိသ္သာမ ဝိဃာတဝန္တော အသန္တုဋ္ဌာ ဣတရီတရစီဝရပိဏ္ဍပာတသေနာသနဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရေန, န ပာပိကံ ဣစ္ဆံ ပဏိဒဟိသ္သာမ အနဝညပ္ပဋိလာဘာယ လာဘသက္ကာရသိလောကပ္ပဋိလာဘာယ, န ဥဋ္ဌဟိသ္သာမ န ဃဋေသ္သာမ န ဝာယမိသ္သာမ အနဝညပ္ပဋိလာဘာယ လာဘသက္ကာရသိလောကပ္ပဋိလာဘာယ, ခမာ ဘဝိသ္သာမ သီတသ္သ ဥဏ္ဟသ္သ ဇိဃစ္ဆာယ ပိပာသာယ ဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သာနံ ဒုရုတ္တာနံ ဒုရာဂတာနံ ဝစနပထာနံ, ဥပ္ပန္နာနံ သာရီရိကာနံ ဝေဒနာနံ ဒုက္ခာနံ တိဗ္ဗာနံ ခရာနံ ကဋုကာနံ အသာတာနံ အမနာပာနံ ပာဏဟရာနံ အဓိဝာသကဇာတိကာ ဘဝိသ္သာမာ’တိ။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ , သိက္ခိတဗ္ဗ’’န္တိ။ သတ္တမံ။

    ‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘na mahicchā bhavissāma vighātavanto asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, na pāpikaṃ icchaṃ paṇidahissāma anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya, na uṭṭhahissāma na ghaṭessāma na vāyamissāma anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya, khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā bhavissāmā’ti. Evañhi vo, bhikkhave , sikkhitabba’’nti. Sattamaṃ.







    Footnotes:
    1. ဒုလ္လဘာ (သီ. သ္ယာ. ကံ. ပီ.)
    2. dullabhā (sī. syā. kaṃ. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ရောဂသုတ္တဝဏ္ဏနာ • 7. Rogasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၆-၈. ကပ္ပသုတ္တာဒိဝဏ္ဏနာ • 6-8. Kappasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact