Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. रूपियसंवोहारसिक्खापदवण्णना

    9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

    ५८७. रूपियसंवोहारसिक्खापदे जातरूपादिचतुब्बिधम्पि निस्सग्गियवत्थु इध रूपियग्गहणेनेव गहितन्ति आह ‘‘जातरूपरजतपरिवत्तन’’न्ति। पटिग्गहितपरिवत्तनेति सादितरूपियस्स परिवत्तने, असादियित्वा वा कप्पियेन गाहेन पटिग्गहितरूपियपरिवत्तने।

    587. Rūpiyasaṃvohārasikkhāpade jātarūpādicatubbidhampi nissaggiyavatthu idha rūpiyaggahaṇeneva gahitanti āha ‘‘jātarūparajataparivattana’’nti. Paṭiggahitaparivattaneti sāditarūpiyassa parivattane, asādiyitvā vā kappiyena gāhena paṭiggahitarūpiyaparivattane.

    ५८९. -कारस्स -कारं कत्वा ‘‘सीसूपक’’न्ति लिखितं, पदभाजने घनकतन्ति पिण्डं कतं। सत्थुवण्णोतिआदीसु ‘‘सत्थुवण्णो च कहापणो च…पे॰… ये च वोहारं गच्छन्ती’’ति एवं सब्बत्थ समुच्‍चयो वेदितब्बो। रूपिये रूपियसञ्‍ञीति सकसन्तकं वदति। रूपियं चेतापेतीति परसन्तकं वदति। ‘‘निस्सग्गियवत्थुना दुक्‍कटवत्थुं वा कप्पियवत्थुं वा चेतापेन्तस्सपि एसेव नयो’’ति इदं कस्मा वुत्तं। न हि ‘‘रूपिये रूपियसञ्‍ञी अरूपियं चेतापेति , निस्सग्गियं पाचित्तिय’’न्तिआदित्तिको पाळियं वुत्तोति आह ‘‘यो ही’’तिआदि। तस्सानुलोमत्ताति एत्थायमधिप्पायो – रूपियसंवोहारो नाम न केवलं रूपियेन रूपियपरिवत्तनमेव, अथ खो ‘‘अरूपिये रूपियसञ्‍ञी रूपियं चेतापेती’’ति वुत्तत्ता अरूपियेन रूपियचेतापनम्पि रूपियसंवोहारो नाम होतीति एतस्मिं पक्खेपि रूपिये सति रूपियसंवोहारोयेव होतीति अयमत्थो अवुत्तोपि विञ्‍ञायतीति। अरूपियं नाम दुक्‍कटवत्थुकप्पियवत्थूनि। एकन्तेन रूपियपक्खेति एकेन अन्तेन रूपियपक्खेति अयं अत्थो गहेतब्बो। ‘‘एकतो रूपियपक्खे’’ति वा पाठो वेदितब्बो। ‘‘एकरूपियपक्खे’’तिपि पठन्ति, तत्थापि एकतो रूपियपक्खेति अयमेवत्थो गहेतब्बो।

    589.Ga-kārassa ka-kāraṃ katvā ‘‘sīsūpaka’’nti likhitaṃ, padabhājane ghanakatanti piṇḍaṃ kataṃ. Satthuvaṇṇotiādīsu ‘‘satthuvaṇṇo ca kahāpaṇo ca…pe… ye ca vohāraṃ gacchantī’’ti evaṃ sabbattha samuccayo veditabbo. Rūpiye rūpiyasaññīti sakasantakaṃ vadati. Rūpiyaṃ cetāpetīti parasantakaṃ vadati. ‘‘Nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ vā cetāpentassapi eseva nayo’’ti idaṃ kasmā vuttaṃ. Na hi ‘‘rūpiye rūpiyasaññī arūpiyaṃ cetāpeti , nissaggiyaṃ pācittiya’’ntiādittiko pāḷiyaṃ vuttoti āha ‘‘yo hī’’tiādi. Tassānulomattāti etthāyamadhippāyo – rūpiyasaṃvohāro nāma na kevalaṃ rūpiyena rūpiyaparivattanameva, atha kho ‘‘arūpiye rūpiyasaññī rūpiyaṃ cetāpetī’’ti vuttattā arūpiyena rūpiyacetāpanampi rūpiyasaṃvohāro nāma hotīti etasmiṃ pakkhepi rūpiye sati rūpiyasaṃvohāroyeva hotīti ayamattho avuttopi viññāyatīti. Arūpiyaṃ nāma dukkaṭavatthukappiyavatthūni. Ekantena rūpiyapakkheti ekena antena rūpiyapakkheti ayaṃ attho gahetabbo. ‘‘Ekato rūpiyapakkhe’’ti vā pāṭho veditabbo. ‘‘Ekarūpiyapakkhe’’tipi paṭhanti, tatthāpi ekato rūpiyapakkheti ayamevattho gahetabbo.

    कप्पियवत्थुना कप्पियवत्थुनो कयविक्‍कयेपि ताव निस्सग्गियं होति, दुक्‍कटवत्थुना दुक्‍कटवत्थुनो कयविक्‍कये कस्मा न होतीति अन्धकट्ठकथाय अधिप्पायो। इदं सिक्खापदं…पे॰… अरूपियेन च रूपियचेतापनं सन्धाय वुत्तन्ति सम्बन्धो। इधाति इमस्मिं रूपियसंवोहारसिक्खापदे। तत्थाति कयविक्‍कयसिक्खापदे। तेनेवाति कप्पियवत्थुनायेव।

    Kappiyavatthunā kappiyavatthuno kayavikkayepi tāva nissaggiyaṃ hoti, dukkaṭavatthunā dukkaṭavatthuno kayavikkaye kasmā na hotīti andhakaṭṭhakathāya adhippāyo. Idaṃ sikkhāpadaṃ…pe… arūpiyena ca rūpiyacetāpanaṃ sandhāya vuttanti sambandho. Idhāti imasmiṃ rūpiyasaṃvohārasikkhāpade. Tatthāti kayavikkayasikkhāpade. Tenevāti kappiyavatthunāyeva.

    पुन कप्पियभावं नेतुं असक्‍कुणेय्यत्ता ‘‘महाअकप्पियो नामा’’ति वुत्तं। ‘‘न सक्‍का केनचि उपायेन कप्पियो कातुन्ति इदं पञ्‍चन्‍नंयेव सहधम्मिकानं अन्तरे परिवत्तनं सन्धाय वुत्तं, गिहीहि पन गहेत्वा अत्तनो सन्तकं कत्वा दिन्‍नं सब्बेसं कप्पती’’ति वदन्ति। ‘‘न सक्‍का केनचि उपायेन कप्पियो कातु’’न्ति पन इमिनाव पटिग्गहितरूपियं अनिस्सज्‍जित्वाव तेन चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्‍जितुं न वट्टतीति सिद्धं।

    Puna kappiyabhāvaṃ netuṃ asakkuṇeyyattā ‘‘mahāakappiyo nāmā’’ti vuttaṃ. ‘‘Na sakkā kenaci upāyena kappiyo kātunti idaṃ pañcannaṃyeva sahadhammikānaṃ antare parivattanaṃ sandhāya vuttaṃ, gihīhi pana gahetvā attano santakaṃ katvā dinnaṃ sabbesaṃ kappatī’’ti vadanti. ‘‘Na sakkā kenaci upāyena kappiyo kātu’’nti pana imināva paṭiggahitarūpiyaṃ anissajjitvāva tena cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ na vaṭṭatīti siddhaṃ.

    ये पन ‘‘पटिग्गहितरूपियं अनिस्सज्‍जित्वापि तेन परिवत्तितं कप्पियभण्डं सङ्घस्स निस्सट्ठं परिभुञ्‍जितुं वट्टती’’ति वदन्ति, तेसं ‘‘न सक्‍का केनचि उपायेन कप्पियो कातु’’न्ति इदं न युज्‍जति। ते पनेत्थ एवं वदन्ति ‘‘यस्मा निस्सज्‍जितब्बवत्थुं अनिस्सज्‍जित्वाव उपरूपरि अञ्‍ञं अञ्‍ञंयेव कतं, तस्मा परिच्छेदाभावतो इध निस्सज्‍जितुं अवत्वा ‘न सक्‍का केनचि उपायेन कप्पियो कातु’न्ति वुत्तं, परिच्छेदाभावतोयेव ‘मूले मूलसामिकानं , पत्ते च पत्तसामिकानं दिन्‍ने कप्पियो होती’ति च न वुत्त’’न्ति। यदि पटिग्गहितरूपियं अनिस्सज्‍जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्‍जितुं वट्टति, एवं सन्ते इधापि अवसानवत्थुं गहेत्वा सङ्घस्स निस्सट्ठं कस्मा न वट्टति, ‘‘यो पन रूपियं उग्गण्हित्वा…पे॰… पत्ते च पत्तसामिकानं दिन्‍ने कप्पियो होती’’ति इमिनापि पटिग्गहितरूपियं अनिस्सज्‍जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्‍जितुं न वट्टतीति सिद्धं। यदि तं निस्सट्ठं परिभुञ्‍जितुं वट्टेय्य, ‘‘मूले मूलसामिकानं, पत्ते च पत्तसामिकानं दिन्‍ने कप्पियो होती’’ति न वदेय्य। अपरे पनेत्थ एवं वदन्ति ‘‘यदि सङ्घस्स निस्सट्ठं होति, रूपियपटिग्गाहकस्स न वट्टति, तस्मा तस्सपि यथा वट्टति, तथा दस्सनत्थं ‘मूले मूलसामिकान’न्तिआदि वुत्त’’न्ति।

    Ye pana ‘‘paṭiggahitarūpiyaṃ anissajjitvāpi tena parivattitaṃ kappiyabhaṇḍaṃ saṅghassa nissaṭṭhaṃ paribhuñjituṃ vaṭṭatī’’ti vadanti, tesaṃ ‘‘na sakkā kenaci upāyena kappiyo kātu’’nti idaṃ na yujjati. Te panettha evaṃ vadanti ‘‘yasmā nissajjitabbavatthuṃ anissajjitvāva uparūpari aññaṃ aññaṃyeva kataṃ, tasmā paricchedābhāvato idha nissajjituṃ avatvā ‘na sakkā kenaci upāyena kappiyo kātu’nti vuttaṃ, paricchedābhāvatoyeva ‘mūle mūlasāmikānaṃ , patte ca pattasāmikānaṃ dinne kappiyo hotī’ti ca na vutta’’nti. Yadi paṭiggahitarūpiyaṃ anissajjitvā cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ vaṭṭati, evaṃ sante idhāpi avasānavatthuṃ gahetvā saṅghassa nissaṭṭhaṃ kasmā na vaṭṭati, ‘‘yo pana rūpiyaṃ uggaṇhitvā…pe… patte ca pattasāmikānaṃ dinne kappiyo hotī’’ti imināpi paṭiggahitarūpiyaṃ anissajjitvā cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ na vaṭṭatīti siddhaṃ. Yadi taṃ nissaṭṭhaṃ paribhuñjituṃ vaṭṭeyya, ‘‘mūle mūlasāmikānaṃ, patte ca pattasāmikānaṃ dinne kappiyo hotī’’ti na vadeyya. Apare panettha evaṃ vadanti ‘‘yadi saṅghassa nissaṭṭhaṃ hoti, rūpiyapaṭiggāhakassa na vaṭṭati, tasmā tassapi yathā vaṭṭati, tathā dassanatthaṃ ‘mūle mūlasāmikāna’ntiādi vutta’’nti.

    दुतियपत्तसदिसोयेवाति इमिना पञ्‍चन्‍नम्पि सहधम्मिकानं न कप्पतीति दस्सेति। तत्थ कारणमाह ‘‘मूलस्स सम्पटिच्छितत्ता’’ति। अथ मूलस्स सम्पटिच्छितत्ता रूपियपटिग्गाहकस्स ताव अकप्पियो होतु, सेसानं पन कस्मा न कप्पतीति मञ्‍ञमानो पुच्छति ‘‘कस्मा सेसानं न कप्पती’’ति। कारणमाह ‘‘मूलस्स अनिस्सट्ठत्ता’’ति। पत्तस्स कप्पियभावेपि सम्पटिच्छितमूलस्स निस्सज्‍जितब्बस्स अनिस्सट्ठत्ता तेन गहितपत्तो सेसानम्पि न कप्पति। यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्‍नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टति। अपरे पन ‘‘मूलं सम्पटिच्छित्वा गहितपत्तोपि यदि सङ्घस्स निस्सट्ठो, सेसानं कप्पती’’ति वदन्ति। एवं सन्ते ‘‘मूलस्स अनिस्सट्ठत्ता’’ति न वत्तब्बं, ‘‘सङ्घस्स अनिस्सट्ठत्ता’’ति एवमेव वत्तब्बं।

    Dutiyapattasadisoyevāti iminā pañcannampi sahadhammikānaṃ na kappatīti dasseti. Tattha kāraṇamāha ‘‘mūlassa sampaṭicchitattā’’ti. Atha mūlassa sampaṭicchitattā rūpiyapaṭiggāhakassa tāva akappiyo hotu, sesānaṃ pana kasmā na kappatīti maññamāno pucchati ‘‘kasmā sesānaṃ na kappatī’’ti. Kāraṇamāha ‘‘mūlassa anissaṭṭhattā’’ti. Pattassa kappiyabhāvepi sampaṭicchitamūlassa nissajjitabbassa anissaṭṭhattā tena gahitapatto sesānampi na kappati. Yadi hi tena sampaṭicchitamūlaṃ saṅghamajjhe nissaṭṭhaṃ siyā, tena kappiyena kammena ārāmikādīhi gahetvā dinnapatto rūpiyapaṭiggāhakaṃ ṭhapetvā sesānaṃ vaṭṭati. Apare pana ‘‘mūlaṃ sampaṭicchitvā gahitapattopi yadi saṅghassa nissaṭṭho, sesānaṃ kappatī’’ti vadanti. Evaṃ sante ‘‘mūlassa anissaṭṭhattā’’ti na vattabbaṃ, ‘‘saṅghassa anissaṭṭhattā’’ti evameva vattabbaṃ.

    दुब्बिचारितत्ताति इमिना रूपियसंवोहारो अनेन कतोति दस्सेति। अञ्‍ञेसं पन वट्टतीति यस्मानेन रूपियसंवोहारमत्तमेव कतं, न मूलं सम्पटिच्छितं, तस्मा विनयकम्मवसेन सङ्घस्स निस्सट्ठकालतो पट्ठाय अञ्‍ञेसं वट्टति। इमस्मिंयेव च अत्थे पमाणं दस्सेन्तो ‘‘महासुमत्थेरस्स किरा’’तिआदिमाह। अपरे पन ‘‘दुब्बिचारितत्ताति इमिना केवलं गिहिसन्तकभावेन ठिते दुब्बिचारितमत्तं वुत्तं, न रूपियसंवोहारापज्‍जनं, तस्मा रूपियसंवोहाराभावतो सो पत्तो निस्सज्‍जितुं न सक्‍काति तस्स न कप्पति, अनिस्सट्ठोपि अञ्‍ञेसं कप्पति। अनिस्सट्ठस्सेव च अञ्‍ञेसं कप्पियभावदस्सनत्थं ‘महासुमत्थेरस्स किरा’तिआदिवत्थूनि उदाहटानि। सङ्घस्स निस्सज्‍जीति इदञ्‍च अञ्‍ञेसं कप्पियत्ता केवलं सङ्घस्स परिच्‍चत्तभावं सन्धाय वुत्तं, न पन विनयकम्मवसेन सङ्घस्स निस्सट्ठभावं। इमस्स च अत्थस्स सप्पिस्स पूरेत्वाति इदं वचनं साधक’’न्ति वदन्ति।

    Dubbicāritattāti iminā rūpiyasaṃvohāro anena katoti dasseti. Aññesaṃ pana vaṭṭatīti yasmānena rūpiyasaṃvohāramattameva kataṃ, na mūlaṃ sampaṭicchitaṃ, tasmā vinayakammavasena saṅghassa nissaṭṭhakālato paṭṭhāya aññesaṃ vaṭṭati. Imasmiṃyeva ca atthe pamāṇaṃ dassento ‘‘mahāsumattherassa kirā’’tiādimāha. Apare pana ‘‘dubbicāritattāti iminā kevalaṃ gihisantakabhāvena ṭhite dubbicāritamattaṃ vuttaṃ, na rūpiyasaṃvohārāpajjanaṃ, tasmā rūpiyasaṃvohārābhāvato so patto nissajjituṃ na sakkāti tassa na kappati, anissaṭṭhopi aññesaṃ kappati. Anissaṭṭhasseva ca aññesaṃ kappiyabhāvadassanatthaṃ ‘mahāsumattherassa kirā’tiādivatthūni udāhaṭāni. Saṅghassa nissajjīti idañca aññesaṃ kappiyattā kevalaṃ saṅghassa pariccattabhāvaṃ sandhāya vuttaṃ, na pana vinayakammavasena saṅghassa nissaṭṭhabhāvaṃ. Imassa ca atthassa sappissa pūretvāti idaṃ vacanaṃ sādhaka’’nti vadanti.

    ५९१. रूपियपटिग्गहणरूपियसंवोहारेसु येन एकेकमेव कतं, तेन तत्थ तत्थ वुत्तनयेनेव निस्सज्‍जितब्बं। येन पन पटिग्गहितरूपियेनेव संवोहारो कतो, तेन कथं निस्सज्‍जितब्बन्ति? नयिदं दुक्‍करं, ‘‘अहं, भन्ते, नानप्पकारकं रूपियसंवोहारं समापज्‍जि’’न्ति एवमेव निस्सज्‍जितब्बं। ‘‘इमस्मिं सिक्खापदेपि ‘अरूपिये रूपियसञ्‍ञी, आपत्ति दुक्‍कटस्सा’तिआदित्तिकस्स अवसानपदे अनापत्तिया वुत्तत्ता कप्पियवत्थुवसेनेव इदं तिकं वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘अरूपियग्गहणेन कप्पियवत्थुदुक्‍कटवत्थूनं सङ्गहोति पुरिमपदद्वयं कप्पियवत्थुदुक्‍कटवत्थूनं वसेन वुत्तं, अवसानपदमेव कप्पियवत्थुवसेन वुत्त’’न्ति वदन्ति, तं न युज्‍जति अनापत्तिमिस्सिते अवसानत्तिके सञ्‍ञानानत्तं ठपेत्वा वत्थुनानत्तस्स अभावतो। दुक्‍कटवत्थुना पन दुक्‍कटवत्थुनो चेतापनं नेव इध, न तत्थ पाळियं वुत्तन्ति वचनमेत्थ साधकं। यं अत्तनो धनेन परिवत्तति, तस्स वा धनस्स वा रूपियभावो चेव, परिवत्तनञ्‍चाति इमानेत्थ द्वे अङ्गानि।

    591. Rūpiyapaṭiggahaṇarūpiyasaṃvohāresu yena ekekameva kataṃ, tena tattha tattha vuttanayeneva nissajjitabbaṃ. Yena pana paṭiggahitarūpiyeneva saṃvohāro kato, tena kathaṃ nissajjitabbanti? Nayidaṃ dukkaraṃ, ‘‘ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajji’’nti evameva nissajjitabbaṃ. ‘‘Imasmiṃ sikkhāpadepi ‘arūpiye rūpiyasaññī, āpatti dukkaṭassā’tiādittikassa avasānapade anāpattiyā vuttattā kappiyavatthuvaseneva idaṃ tikaṃ vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘arūpiyaggahaṇena kappiyavatthudukkaṭavatthūnaṃ saṅgahoti purimapadadvayaṃ kappiyavatthudukkaṭavatthūnaṃ vasena vuttaṃ, avasānapadameva kappiyavatthuvasena vutta’’nti vadanti, taṃ na yujjati anāpattimissite avasānattike saññānānattaṃ ṭhapetvā vatthunānattassa abhāvato. Dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ neva idha, na tattha pāḷiyaṃ vuttanti vacanamettha sādhakaṃ. Yaṃ attano dhanena parivattati, tassa vā dhanassa vā rūpiyabhāvo ceva, parivattanañcāti imānettha dve aṅgāni.

    रूपियसंवोहारसिक्खापदवण्णना निट्ठिता।

    Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ९. रूपियसंवोहारसिक्खापदं • 9. Rūpiyasaṃvohārasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ९. रूपियसंवोहारसिक्खापदवण्णना • 9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ९. रूपियसंवोहारसिक्खापदवण्णना • 9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ९. रूपियसंवोहारसिक्खापदवण्णना • 9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact