Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ५. सब्बमत्थीतिकथा

    5. Sabbamatthītikathā

    १. वादयुत्ति

    1. Vādayutti

    २८२. सब्बमत्थीति ? आमन्ता। सब्बत्थ सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बदा सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बेन सब्बं सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बेसु सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। अयोगन्ति कत्वा सब्बमत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। यम्पि नत्थि, तम्पत्थीति? न हेवं वत्तब्बे। सब्बमत्थीति? आमन्ता। सब्बमत्थीति या दिट्ठि सा दिट्ठि मिच्छादिट्ठीति, या दिट्ठि सा दिट्ठि सम्मादिट्ठीति, हेवमत्थीति? न हेवं वत्तब्बे। (संखित्तं)। वादयुत्ति।

    282. Sabbamatthīti ? Āmantā. Sabbattha sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbadā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbena sabbaṃ sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbesu sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Ayoganti katvā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Yampi natthi, tampatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti, hevamatthīti? Na hevaṃ vattabbe. (Saṃkhittaṃ). Vādayutti.

    २. कालसंसन्दना

    2. Kālasaṃsandanā

    २८३. अतीतं अत्थीति? आमन्ता। ननु अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। हञ्‍चि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थी’’ति।

    283. Atītaṃ atthīti? Āmantā. Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ atthī’’ti.

    अनागतं अत्थीति? आमन्ता। ननु अनागतं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। हञ्‍चि अनागतं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थी’’ति।

    Anāgataṃ atthīti? Āmantā. Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ atthī’’ti.

    पच्‍चुप्पन्‍नं अत्थि पच्‍चुप्पन्‍नं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता। अतीतं अत्थि अतीतं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं अत्थि पच्‍चुप्पन्‍नं जातं भूतं सञ्‍जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता। अनागतं अत्थि अनागतं जातं भूतं सञ्‍जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ atthi paccuppannaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ atthi atītaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… paccuppannaṃ atthi paccuppannaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ atthi anāgataṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe…pe….

    अतीतं अत्थि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। पच्‍चुप्पन्‍नं अत्थि पच्‍चुप्पन्‍नं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे॰… अनागतं अत्थि अनागतं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। पच्‍चुप्पन्‍नं अत्थि पच्‍चुप्पन्‍नं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे।

    Atītaṃ atthi atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… anāgataṃ atthi anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.

    २८४. अतीतं रूपं अत्थीति? आमन्ता। ननु अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। हञ्‍चि अतीतं रूपं निरुद्धं…पे॰… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थी’’ति।

    284. Atītaṃ rūpaṃ atthīti? Āmantā. Nanu atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ rūpaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ rūpaṃ atthī’’ti.

    अनागतं रूपं अत्थीति? आमन्ता। ननु अनागतं रूपं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। हञ्‍चि अनागतं रूपं अजातं…पे॰… अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं रूपं अत्थी’’ति।

    Anāgataṃ rūpaṃ atthīti? Āmantā. Nanu anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ rūpaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ rūpaṃ atthī’’ti.

    पच्‍चुप्पन्‍नं रूपं अत्थि पच्‍चुप्पन्‍नं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे।

    Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe.

    पच्‍चुप्पन्‍नं रूपं अत्थि पच्‍चुप्पन्‍नं रूपं जातं भूतं सञ्‍जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता। अनागतं रूपं अत्थि अनागतं रूपं जातं भूतं सञ्‍जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे।

    Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe.

    अतीतं रूपं अत्थि अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। पच्‍चुप्पन्‍नं रूपं अत्थि पच्‍चुप्पन्‍नं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे।

    Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe.

    अनागतं रूपं अत्थि अनागतं रूपं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। पच्‍चुप्पन्‍नं रूपं अत्थि पच्‍चुप्पन्‍नं रूपं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे।

    Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.

    अतीता वेदना अत्थि…पे॰… सञ्‍ञा अत्थि, सङ्खारा अत्थि, विञ्‍ञाणं अत्थीति? आमन्ता। ननु अतीतं विञ्‍ञाणं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता । हञ्‍चि अतीतं विञ्‍ञाणं निरुद्धं…पे॰… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्‍ञाणं अत्थी’’ति।

    Atītā vedanā atthi…pe… saññā atthi, saṅkhārā atthi, viññāṇaṃ atthīti? Āmantā. Nanu atītaṃ viññāṇaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā . Hañci atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ viññāṇaṃ atthī’’ti.

    अनागतं विञ्‍ञाणं अत्थीति? आमन्ता। ननु अनागतं विञ्‍ञाणं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। हञ्‍चि अनागतं विञ्‍ञाणं अजातं…पे॰… अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं विञ्‍ञाणं अत्थी’’ति।

    Anāgataṃ viññāṇaṃ atthīti? Āmantā. Nanu anāgataṃ viññāṇaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ viññāṇaṃ atthī’’ti.

    पच्‍चुप्पन्‍नं विञ्‍ञाणं अत्थि पच्‍चुप्पन्‍नं विञ्‍ञाणं अनिरुद्धं…पे॰… न अब्भत्थङ्गतन्ति? आमन्ता। अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अनिरुद्धं…पे॰… न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे।

    Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Na hevaṃ vattabbe.

    पच्‍चुप्पन्‍नं विञ्‍ञाणं अत्थि पच्‍चुप्पन्‍नं विञ्‍ञाणं जातं…पे॰… पातुभूतन्ति? आमन्ता। अनागतं विञ्‍ञाणं अत्थि अनागतं विञ्‍ञाणं जातं…पे॰… पातुभूतन्ति? न हेवं वत्तब्बे।

    Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Na hevaṃ vattabbe.

    अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं निरुद्धं…पे॰… अब्भत्थङ्गतन्ति? आमन्ता। पच्‍चुप्पन्‍नं विञ्‍ञाणं अत्थि पच्‍चुप्पन्‍नं विञ्‍ञाणं निरुद्धं…पे॰… अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे। अनागतं विञ्‍ञाणं अत्थि अनागतं विञ्‍ञाणं अजातं…पे॰… अपातुभूतन्ति? आमन्ता।

    Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Na hevaṃ vattabbe. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Āmantā.

    पच्‍चुप्पन्‍नं विञ्‍ञाणं अत्थि पच्‍चुप्पन्‍नं विञ्‍ञाणं अजातं…पे॰… अपातुभूतन्ति? न हेवं वत्तब्बे।

    Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Na hevaṃ vattabbe.

    २८५. ‘‘पच्‍चुप्पन्‍नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्‍चुप्पन्‍न’’न्ति वा पच्‍चुप्पन्‍नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जातेति? आमन्ता। पच्‍चुप्पन्‍नं रूपं निरुज्झमानं पच्‍चुप्पन्‍नभावं जहतीति? आमन्ता। रूपभावं जहतीति? न हेवं वत्तब्बे…पे॰…।

    285. ‘‘Paccuppannanti vā rūpa’’nti vā, ‘‘rūpanti vā paccuppanna’’nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ paccuppannabhāvaṃ jahatīti? Āmantā. Rūpabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….

    ‘‘पच्‍चुप्पन्‍नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्‍चुप्पन्‍न’’न्ति वा पच्‍चुप्पन्‍नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जातेति? आमन्ता। पच्‍चुप्पन्‍नं रूपं निरुज्झमानं रूपभावं न जहतीति? आमन्ता। पच्‍चुप्पन्‍नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Paccuppannanti vā rūpa’’nti vā, ‘‘rūpanti vā paccuppanna’’nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ rūpabhāvaṃ na jahatīti? Āmantā. Paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

    ‘‘ओदातन्ति वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जातेति? आमन्ता। ओदातं वत्थं रज्‍जमानं ओदातभावं जहतीति? आमन्ता। वत्थभावं जहतीति? न हेवं वत्तब्बे।

    ‘‘Odātanti vā vattha’’nti vā, ‘‘vatthanti vā odāta’’nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ odātabhāvaṃ jahatīti? Āmantā. Vatthabhāvaṃ jahatīti? Na hevaṃ vattabbe.

    ‘‘ओदातन्ति वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्‍जातेति? आमन्ता। ओदातं वत्थं रज्‍जमानं वत्थभावं न जहतीति? आमन्ता। ओदातभावं न जहतीति? न हेवं वत्तब्बे।…पे॰…।

    ‘‘Odātanti vā vattha’’nti vā, ‘‘vatthanti vā odāta’’nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ vatthabhāvaṃ na jahatīti? Āmantā. Odātabhāvaṃ na jahatīti? Na hevaṃ vattabbe.…Pe….

    २८६. रूपं रूपभावं न जहतीति? आमन्ता। रूपं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति ? न हेवं वत्तब्बे। ननु रूपं रूपभावं न जहतीति रूपं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्‍चि रूपं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘रूपं रूपभावं न जहती’’ति।

    286. Rūpaṃ rūpabhāvaṃ na jahatīti? Āmantā. Rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti ? Na hevaṃ vattabbe. Nanu rūpaṃ rūpabhāvaṃ na jahatīti rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘rūpaṃ rūpabhāvaṃ na jahatī’’ti.

    निब्बानं निब्बानभावं न जहतीति निब्बानं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता। रूपं रूपभावं न जहतीति 1 रूपं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… रूपं रूपभावं न जहति रूपं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं निब्बानभावं न जहति निब्बानं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

    Nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Rūpaṃ rūpabhāvaṃ na jahatīti 2 rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… rūpaṃ rūpabhāvaṃ na jahati rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

    अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता। अनागतं अत्थि अनागतं अनागतभावं न जहतीति? न हेवं वत्तब्बे। अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता। पच्‍चुप्पन्‍नं अत्थि पच्‍चुप्पन्‍नं पच्‍चुप्पन्‍नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

    अनागतं अत्थि अनागतं अनागतभावं जहतीति 3? आमन्ता। अतीतं अत्थि अतीतं अतीतभावं जहतीति 4? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ jahatīti 5? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti 6? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं अत्थि पच्‍चुप्पन्‍नं पच्‍चुप्पन्‍नभावं जहतीति 7? आमन्ता। अतीतं अत्थि अतीतं अतीतभावं जहतीति 8? न हेवं वत्तब्बे।

    Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ jahatīti 9? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti 10? Na hevaṃ vattabbe.

    अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता। अतीतं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अतीतं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्‍चि अतीतं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अतीतं अतीतभावं न जहती’’ति।

    Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ atthi atītaṃ atītabhāvaṃ na jahatī’’ti.

    निब्बानं अत्थि निब्बानं निब्बानभावं न जहतीति निब्बानं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति ? आमन्ता। अतीतं अत्थि अतीतं अतीतभावं न जहतीति अतीतं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

    Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti ? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

    अतीतं अत्थि अतीतं अतीतभावं न जहति अतीतं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ atthi atītaṃ atītabhāvaṃ na jahati atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

    २८७. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता। अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे॰… अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता। पच्‍चुप्पन्‍नं रूपं अत्थि पच्‍चुप्पन्‍नं रूपं पच्‍चुप्पन्‍नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।

    287. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

    अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं जहतीति 11 ? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति 12? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ jahatīti 13? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti 14? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं रूपं अत्थि पच्‍चुप्पन्‍नं रूपं पच्‍चुप्पन्‍नभावं जहतीति 15? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति 16? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ jahatīti 17? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti 18? Na hevaṃ vattabbe…pe….

    अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता। अतीतं रूपं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अतीतं रूपं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्‍चि अतीतं रूपं अनिच्‍चं…पे॰… विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहती’’ति।

    Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ rūpaṃ aniccaṃ…pe… vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatī’’ti.

    निब्बानं अत्थि निब्बानं निब्बानभावं न जहति 19 निब्बानं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता। अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहति 20 अतीतं रूपं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

    Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati 21 nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati 22 atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

    अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहति अतीतं रूपं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

    अतीता वेदना अत्थि… अतीता सञ्‍ञा अत्थि… अतीता सङ्खारा अत्थि… अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं न जहतीति? आमन्ता। अनागतं विञ्‍ञाणं अत्थि अनागतं विञ्‍ञाणं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे॰… अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं न जहतीति? आमन्ता। पच्‍चुप्पन्‍नं विञ्‍ञाणं अत्थि पच्‍चुप्पन्‍नं विञ्‍ञाणं पच्‍चुप्पन्‍नभावं न जहतीति? न हेवं वत्तब्बे…पे॰…।

    Atītā vedanā atthi… atītā saññā atthi… atītā saṅkhārā atthi… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

    अनागतं विञ्‍ञाणं अत्थि अनागतं विञ्‍ञाणं अनागतभावं जहतीति? आमन्ता। अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं जहतीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ jahatīti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं विञ्‍ञाणं अत्थि पच्‍चुप्पन्‍नं विञ्‍ञाणं पच्‍चुप्पन्‍नभावं जहतीति 23? आमन्ता। अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं जहतीति 24? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ jahatīti 25? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti 26? Na hevaṃ vattabbe…pe….

    अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं न जहतीति? आमन्ता। अतीतं विञ्‍ञाणं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु अतीतं विञ्‍ञाणं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। हञ्‍चि अतीतं विञ्‍ञाणं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं न जहती’’ति।

    Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatī’’ti.

    निब्बानं अत्थि निब्बानं निब्बानभावं न जहति 27 निब्बानं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता। अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं न जहति 28 अतीतं विञ्‍ञाणं निच्‍चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

    Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati 29 nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati 30 atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

    अतीतं विञ्‍ञाणं अत्थि अतीतं विञ्‍ञाणं अतीतभावं न जहति अतीतं विञ्‍ञाणं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता। निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्‍चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

    वचनसोधना

    Vacanasodhanā

    २८८. अतीतं न्वत्थीति? आमन्ता। हञ्‍चि अतीतं न्वत्थि, अतीतं अत्थीति मिच्छा। हञ्‍चि वा पन अत्थि न्वातीतं, अत्थि अतीतन्ति मिच्छा। अनागतं न्वत्थीति? आमन्ता। हञ्‍चि अनागतं न्वत्थि, अनागतं अत्थीति मिच्छा। हञ्‍चि वा पन अत्थि न्वानागतं, अत्थि अनागतन्ति मिच्छा।

    288. Atītaṃ nvatthīti? Āmantā. Hañci atītaṃ nvatthi, atītaṃ atthīti micchā. Hañci vā pana atthi nvātītaṃ, atthi atītanti micchā. Anāgataṃ nvatthīti? Āmantā. Hañci anāgataṃ nvatthi, anāgataṃ atthīti micchā. Hañci vā pana atthi nvānāgataṃ, atthi anāgatanti micchā.

    अनागतं हुत्वा पच्‍चुप्पन्‍नं होतीति? आमन्ता। तञ्‍ञेव अनागतं तं पच्‍चुप्पन्‍नन्ति? न हेवं वत्तब्बे…पे॰… तञ्‍ञेव अनागतं तं पच्‍चुप्पन्‍नन्ति? आमन्ता। हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे॰… हुत्वा होति हुत्वा होतीति? आमन्ता। न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ hutvā paccuppannaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं हुत्वा अतीतं होतीति? आमन्ता। तञ्‍ञेव पच्‍चुप्पन्‍नं तं अतीतन्ति? न हेवं वत्तब्बे…पे॰… तञ्‍ञेव पच्‍चुप्पन्‍नं तं अतीतन्ति? आमन्ता । हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे॰… हुत्वा होति हुत्वा होतीति? आमन्ता। न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva paccuppannaṃ taṃ atītanti? Āmantā . Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….

    अनागतं हुत्वा पच्‍चुप्पन्‍नं होति, पच्‍चुप्पन्‍नं हुत्वा अतीतं होतीति? आमन्ता। तञ्‍ञेव अनागतं तं पच्‍चुप्पन्‍नं तं अतीतन्ति? न हेवं वत्तब्बे…पे॰… तञ्‍ञेव अनागतं तं पच्‍चुप्पन्‍नं तं अतीतन्ति? आमन्ता। हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे॰… हुत्वा होति हुत्वा होतीति? आमन्ता। न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे।

    Anāgataṃ hutvā paccuppannaṃ hoti, paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe.

    अतीतचक्खुरूपादिकथा

    Atītacakkhurūpādikathā

    २८९. अतीतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अतीतं सोतं अत्थि सद्दा अत्थि सोतविञ्‍ञाणं अत्थि आकासो अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन सोतेन अतीतं सद्दं सुणातीति? न हेवं वत्तब्बे…पे॰… अतीतं घानं अत्थि गन्धा अत्थि घानविञ्‍ञाणं अत्थि वायो अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन घानेन अतीतं गन्धं घायतीति? न हेवं वत्तब्बे…पे॰… अतीता जिव्हा अत्थि रसा अत्थि जिव्हाविञ्‍ञाणं अत्थि आपो अत्थि मनसिकारो अत्थीति? आमन्ता । अतीताय जिव्हाय अतीतं रसं सायतीति? न हेवं वत्तब्बे…पे॰… अतीतो कायो अत्थि फोट्ठब्बा अत्थि कायविञ्‍ञाणं अत्थि पथवी अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन कायेन अतीतं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे॰… अतीतो मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता। अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    289. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi saddā atthi sotaviññāṇaṃ atthi ākāso atthi manasikāro atthīti? Āmantā. Atītena sotena atītaṃ saddaṃ suṇātīti? Na hevaṃ vattabbe…pe… atītaṃ ghānaṃ atthi gandhā atthi ghānaviññāṇaṃ atthi vāyo atthi manasikāro atthīti? Āmantā. Atītena ghānena atītaṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atītā jivhā atthi rasā atthi jivhāviññāṇaṃ atthi āpo atthi manasikāro atthīti? Āmantā . Atītāya jivhāya atītaṃ rasaṃ sāyatīti? Na hevaṃ vattabbe…pe… atīto kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṃ atthi pathavī atthi manasikāro atthīti? Āmantā. Atītena kāyena atītaṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe… atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता। अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि … मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता। अनागतेन मनेन अनागतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi … mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्‍चुप्पन्‍नेन चक्खुना पच्‍चुप्पन्‍नं रूपं पस्सतीति? आमन्ता। अतीतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰…। पच्‍चुप्पन्‍नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्‍चुप्पन्‍नेन मनेन पच्‍चुप्पन्‍नं धम्मं विजानातीति? आमन्ता। अतीतो मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe…. Paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्‍चुप्पन्‍नेन चक्खुना पच्‍चुप्पन्‍नं रूपं पस्सतीति? आमन्ता। अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्‍चुप्पन्‍नेन मनेन पच्‍चुप्पन्‍नं धम्मं विजानातीति? आमन्ता। अनागतो मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अनागतेन मनेन अनागतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Anāgato mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    अतीतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अतीतेन चक्खुना अतीतं रूपं पस्सतीति? आमन्ता। पच्‍चुप्पन्‍नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्‍चुप्पन्‍नेन चक्खुना पच्‍चुप्पन्‍नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अतीतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च अतीतेन मनेन अतीतं धम्मं विजानातीति? आमन्ता। पच्‍चुप्पन्‍नो मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्‍चुप्पन्‍नेन मनेन पच्‍चुप्पन्‍नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca atītena cakkhunā atītaṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca atītena manena atītaṃ dhammaṃ vijānātīti? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अनागतेन चक्खुना अनागतं रूपं पस्सतीति? आमन्ता। पच्‍चुप्पन्‍नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्‍ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्‍चुप्पन्‍नेन चक्खुना पच्‍चुप्पन्‍नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च अनागतेन मनेन अनागतं धम्मं विजानातीति ? आमन्ता। पच्‍चुप्पन्‍नो मनो अत्थि धम्मा अत्थि मनोविञ्‍ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्‍चुप्पन्‍नेन मनेन पच्‍चुप्पन्‍नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca anāgatena manena anāgataṃ dhammaṃ vijānātīti ? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    अतीतञाणादिकथा

    Atītañāṇādikathā

    २९०. अतीतं ञाणं अत्थीति? आमन्ता। तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… तेन ञाणेन ञाणकरणीयं करोतीति ? आमन्ता। तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    290. Atītaṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti ? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    अनागतं ञाणं अत्थीति? आमन्ता। तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति , मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti , maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। अतीतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता। अतीतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। अनागतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता । अनागतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Anāgataṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā . Anāgataṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    अतीतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। पच्‍चुप्पन्‍नं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… अतीतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता। पच्‍चुप्पन्‍नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    अनागतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता। पच्‍चुप्पन्‍नं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰…। अनागतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति , निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता । पच्‍चुप्पन्‍नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe…. Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati , nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā . Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    अरहन्तादिकथा

    Arahantādikathā

    २९१. अरहतो अतीतो रागो अत्थीति? आमन्ता। अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो दोसो अत्थीति? आमन्ता । अरहा तेन दोसेन सदोसोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो मोहो अत्थीति? आमन्ता। अरहा तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो मानो अत्थीति? आमन्ता। अरहा तेन मानेन समानोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीता दिट्ठि अत्थीति? आमन्ता। अरहा ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीता विचिकिच्छा अत्थीति? आमन्ता। अरहा ताय विचिकिच्छाय सविचिकिच्छोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं थिनं अत्थीति? आमन्ता। अरहा तेन थिनेन सथिनोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं उद्धच्‍चं अत्थीति? आमन्ता। अरहा तेन उद्धच्‍चेन सउद्धच्‍चोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं अहिरिकं अत्थीति? आमन्ता। अरहा तेन अहिरिकेन सअहिरिकोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतं अनोत्तप्पं अत्थीति? आमन्ता। अरहा तेन अनोत्तप्पेन सअनोत्तप्पीति? न हेवं वत्तब्बे…पे॰…।

    291. Arahato atīto rāgo atthīti? Āmantā. Arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthīti? Āmantā . Arahā tena dosena sadosoti? Na hevaṃ vattabbe…pe… arahato atīto moho atthīti? Āmantā. Arahā tena mohena samohoti? Na hevaṃ vattabbe…pe… arahato atīto māno atthīti? Āmantā. Arahā tena mānena samānoti? Na hevaṃ vattabbe…pe… arahato atītā diṭṭhi atthīti? Āmantā. Arahā tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… arahato atītā vicikicchā atthīti? Āmantā. Arahā tāya vicikicchāya savicikicchoti? Na hevaṃ vattabbe…pe… arahato atītaṃ thinaṃ atthīti? Āmantā. Arahā tena thinena sathinoti? Na hevaṃ vattabbe…pe… arahato atītaṃ uddhaccaṃ atthīti? Āmantā. Arahā tena uddhaccena sauddhaccoti? Na hevaṃ vattabbe…pe… arahato atītaṃ ahirikaṃ atthīti? Āmantā. Arahā tena ahirikena saahirikoti? Na hevaṃ vattabbe…pe… arahato atītaṃ anottappaṃ atthīti? Āmantā. Arahā tena anottappena saanottappīti? Na hevaṃ vattabbe…pe….

    अनागामिस्स अतीता सक्‍कायदिट्ठि अत्थीति? आमन्ता । अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… अनागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अणुसहगतो कामरागो अत्थि… अतीतो अणुसहगतो ब्यापादो अत्थीति? आमन्ता। अनागामी तेन ब्यापादेन ब्यापन्‍नचित्तोति? न हेवं वत्तब्बे…पे॰…।

    Anāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā . Anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto aṇusahagato kāmarāgo atthi… atīto aṇusahagato byāpādo atthīti? Āmantā. Anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

    सकदागामिस्स अतीता सक्‍कायदिट्ठि अत्थीति? आमन्ता। सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सकदागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो ओळारिको कामरागो अत्थि… अतीतो ओळारिको ब्यापादो अत्थीति? आमन्ता। सकदागामी तेन ब्यापादेन ब्यापन्‍नचित्तोति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto oḷāriko kāmarāgo atthi… atīto oḷāriko byāpādo atthīti? Āmantā. Sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

    सोतापन्‍नस्स अतीता सक्‍कायदिट्ठि अत्थीति? आमन्ता। सोतापन्‍नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सोतापन्‍नस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अपायगमनीयो रागो अत्थि… अतीतो अपायगमनीयो दोसो अत्थि… अतीतो अपायगमनीयो मोहो अत्थीति? आमन्ता। सोतापन्‍नो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰…।

    Sotāpannassa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto apāyagamanīyo rāgo atthi… atīto apāyagamanīyo doso atthi… atīto apāyagamanīyo moho atthīti? Āmantā. Sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….

    २९२. पुथुज्‍जनस्स अतीतो रागो अत्थि, पुथुज्‍जनो तेन रागेन सरागोति? आमन्ता। अरहतो अतीतो रागो अत्थि, अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे॰… पुथुज्‍जनस्स अतीतो दोसो अत्थि…पे॰… अतीतं अनोत्तप्पं अत्थि पुथुज्‍जनो तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता। अरहतो अतीतं अनोत्तप्पं अत्थि, अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? न हेवं वत्तब्बे…पे॰…।

    292. Puthujjanassa atīto rāgo atthi, puthujjano tena rāgena sarāgoti? Āmantā. Arahato atīto rāgo atthi, arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… puthujjanassa atīto doso atthi…pe… atītaṃ anottappaṃ atthi puthujjano tena anottappena anottappīti? Āmantā. Arahato atītaṃ anottappaṃ atthi, arahā tena anottappena anottappīti? Na hevaṃ vattabbe…pe….

    पुथुज्‍जनस्स अतीता सक्‍कायदिट्ठि अत्थि, पुथुज्‍जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। अनागामिस्स अतीता सक्‍कायदिट्ठि अत्थि, अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… पुथुज्‍जनस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अणुसहगतो ब्यापादो अत्थि, पुथुज्‍जनो तेन ब्यापादेन ब्यापन्‍नचित्तोति? आमन्ता। अनागामिस्स अतीतो अणुसहगतो ब्यापादो अत्थि, अनागामी तेन ब्यापादेन ब्यापन्‍नचित्तोति? न हेवं वत्तब्बे…पे॰…।

    Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Anāgāmissa atītā sakkāyadiṭṭhi atthi, anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, puthujjano tena byāpādena byāpannacittoti? Āmantā. Anāgāmissa atīto aṇusahagato byāpādo atthi, anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

    पुथुज्‍जनस्स अतीता सक्‍कायदिट्ठि अत्थि, पुथुज्‍जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। सकदागामिस्स अतीता सक्‍कायदिट्ठि अत्थि, सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… पुथुज्‍जनस्स अतीता विचिकिच्छा अत्थि… अतीतो ओळारिको ब्यापादो अत्थि, पुथुज्‍जनो तेन ब्यापादेन ब्यापन्‍नचित्तोति ? आमन्ता। सकदागामिस्स अतीतो ओळारिको ब्यापादो अत्थि, सकदागामी तेन ब्यापादेन ब्यापन्‍नचित्तोति? न हेवं वत्तब्बे…पे॰…।

    Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi… atīto oḷāriko byāpādo atthi, puthujjano tena byāpādena byāpannacittoti ? Āmantā. Sakadāgāmissa atīto oḷāriko byāpādo atthi, sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

    पुथुज्‍जनस्स अतीता सक्‍कायदिट्ठि अत्थि, पुथुज्‍जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। सोतापन्‍नस्स अतीता सक्‍कायदिट्ठि अत्थि, सोतापन्‍नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… पुथुज्‍जनस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अपायगमनीयो मोहो अत्थि, पुथुज्‍जनो तेन मोहेन समोहोति? आमन्ता। सोतापन्‍नस्स अतीतो अपायगमनीयो मोहो अत्थि, सोतापन्‍नो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰…।

    Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sotāpannassa atītā sakkāyadiṭṭhi atthi, sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, puthujjano tena mohena samohoti? Āmantā. Sotāpannassa atīto apāyagamanīyo moho atthi, sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….

    अरहतो अतीतो रागो अत्थि, न च अरहा तेन रागेन सरागोति? आमन्ता। पुथुज्‍जनस्स अतीतो रागो अत्थि, न च पुथुज्‍जनो तेन रागेन सरागोति? न हेवं वत्तब्बे…पे॰… अरहतो अतीतो दोसो अत्थि…पे॰… अतीतं अनोत्तप्पं अत्थि, न च अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता। पुथुज्‍जनस्स अतीतं अनोत्तप्पं अत्थि, न च पुथुज्‍जनो तेन अनोत्तप्पेन अनोत्तप्पीति? न हेवं वत्तब्बे…पे॰…।

    Arahato atīto rāgo atthi, na ca arahā tena rāgena sarāgoti? Āmantā. Puthujjanassa atīto rāgo atthi, na ca puthujjano tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthi…pe… atītaṃ anottappaṃ atthi, na ca arahā tena anottappena anottappīti? Āmantā. Puthujjanassa atītaṃ anottappaṃ atthi, na ca puthujjano tena anottappena anottappīti? Na hevaṃ vattabbe…pe….

    अनागामिस्स अतीता सक्‍कायदिट्ठि अत्थि, न च अनागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। पुथुज्‍जनस्स अतीता सक्‍कायदिट्ठि अत्थि, न च पुथुज्‍जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… अनागामिस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अणुसहगतो ब्यापादो अत्थि, न च अनागामी तेन ब्यापादेन ब्यापन्‍नचित्तोति ? आमन्ता। पुथुज्‍जनस्स अतीतो अणुसहगतो ब्यापादो अत्थि, न च पुथुज्‍जनो तेन ब्यापादेन ब्यापन्‍नचित्तोति? न हेवं वत्तब्बे…पे॰…।

    Anāgāmissa atītā sakkāyadiṭṭhi atthi, na ca anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, na ca anāgāmī tena byāpādena byāpannacittoti ? Āmantā. Puthujjanassa atīto aṇusahagato byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

    सकदागामिस्स अतीता सक्‍कायदिट्ठि अत्थि, न च सकदागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। पुथुज्‍जनस्स अतीता सक्‍कायदिट्ठि अत्थि, न च पुथुज्‍जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सकदागामिस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो ओळारिको ब्यापादो अत्थि, न च सकदागामी तेन ब्यापादेन ब्यापन्‍नचित्तोति? आमन्ता। पुथुज्‍जनस्स अतीतो ओळारिको ब्यापादो अत्थि, न च पुथुज्‍जनो तेन ब्यापादेन ब्यापन्‍नचित्तोति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, na ca sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi…pe… atīto oḷāriko byāpādo atthi, na ca sakadāgāmī tena byāpādena byāpannacittoti? Āmantā. Puthujjanassa atīto oḷāriko byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

    सोतापन्‍नस्स अतीता सक्‍कायदिट्ठि अत्थि, न च सोतापन्‍नो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता। पुथुज्‍जनस्स अतीता सक्‍कायदिट्ठि अत्थि, न च पुथुज्‍जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे॰… सोतापन्‍नस्स अतीता विचिकिच्छा अत्थि…पे॰… अतीतो अपायगमनीयो मोहो अत्थि, न च सोतापन्‍नो तेन मोहेन समोहोति? आमन्ता। पुथुज्‍जनस्स अतीतो अपायगमनीयो मोहो अत्थि, न च पुथुज्‍जनो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे॰…।

    Sotāpannassa atītā sakkāyadiṭṭhi atthi, na ca sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, na ca sotāpanno tena mohena samohoti? Āmantā. Puthujjanassa atīto apāyagamanīyo moho atthi, na ca puthujjano tena mohena samohoti? Na hevaṃ vattabbe…pe….

    अतीतहत्थादिकथा

    Atītahatthādikathā

    २९३. अतीता हत्था अत्थीति? आमन्ता। अतीतेसु हत्थेसु सति आदाननिक्खेपनं पञ्‍ञायतीति? न हेवं वत्तब्बे…पे॰… अतीता पादा अत्थीति? आमन्ता। अतीतेसु पादेसु सति अभिक्‍कमपटिक्‍कमो पञ्‍ञायतीति? न हेवं वत्तब्बे…पे॰… अतीता पब्बा अत्थीति? आमन्ता। अतीतेसु पब्बेसु सति समिञ्‍जनपसारणं पञ्‍ञायतीति? न हेवं वत्तब्बे…पे॰… अतीतो कुच्छि अत्थीति? आमन्ता। अतीतस्मिं कुच्छिस्मिं सति जिघच्छा पिपासा पञ्‍ञायतीति? न हेवं वत्तब्बे…पे॰…।

    293. Atītā hatthā atthīti? Āmantā. Atītesu hatthesu sati ādānanikkhepanaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atītā pādā atthīti? Āmantā. Atītesu pādesu sati abhikkamapaṭikkamo paññāyatīti? Na hevaṃ vattabbe…pe… atītā pabbā atthīti? Āmantā. Atītesu pabbesu sati samiñjanapasāraṇaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atīto kucchi atthīti? Āmantā. Atītasmiṃ kucchismiṃ sati jighacchā pipāsā paññāyatīti? Na hevaṃ vattabbe…pe….

    अतीतो कायो अत्थीति? आमन्ता। अतीतो कायो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? न हेवं वत्तब्बे…पे॰… अतीते काये विसं कमेय्य , सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे॰… लब्भा अतीतो कायो अद्दुबन्धनेन बन्धितुं, रज्‍जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामबन्धनेन बन्धितुं, निगमबन्धनेन बन्धितुं, नगरबन्धनेन बन्धितुं, जनपदबन्धनेन बन्धितुं, कण्ठपञ्‍चमेहि बन्धनेहि बन्धितुन्ति? न हेवं वत्तब्बे…पे॰…।

    Atīto kāyo atthīti? Āmantā. Atīto kāyo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Na hevaṃ vattabbe…pe… atīte kāye visaṃ kameyya , satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… labbhā atīto kāyo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ, kaṇṭhapañcamehi bandhanehi bandhitunti? Na hevaṃ vattabbe…pe….

    अतीतो आपो अत्थीति? आमन्ता। तेन आपेन आपकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… अतीतो तेजो अत्थीति? आमन्ता। तेन तेजेन तेजकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰… अतीतो वायो अत्थीति? आमन्ता। तेन वायेन वायकरणीयं करोतीति? न हेवं वत्तब्बे…पे॰…।

    Atīto āpo atthīti? Āmantā. Tena āpena āpakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto tejo atthīti? Āmantā. Tena tejena tejakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto vāyo atthīti? Āmantā. Tena vāyena vāyakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

    अतीतक्खन्धादिसमोधानकथा

    Atītakkhandhādisamodhānakathā

    २९४. अतीतो रूपक्खन्धो अत्थि, अनागतो रूपक्खन्धो अत्थि, पच्‍चुप्पन्‍नो रूपक्खन्धो अत्थीति? आमन्ता। तयो रूपक्खन्धाति? न हेवं वत्तब्बे …पे॰… अतीता पञ्‍चक्खन्धा अत्थि, अनागता पञ्‍चक्खन्धा अत्थि, पच्‍चुप्पन्‍ना पञ्‍चक्खन्धा अत्थीति? आमन्ता। पन्‍नरसक्खन्धाति? न हेवं वत्तब्बे…पे॰…।

    294. Atīto rūpakkhandho atthi, anāgato rūpakkhandho atthi, paccuppanno rūpakkhandho atthīti? Āmantā. Tayo rūpakkhandhāti? Na hevaṃ vattabbe …pe… atītā pañcakkhandhā atthi, anāgatā pañcakkhandhā atthi, paccuppannā pañcakkhandhā atthīti? Āmantā. Pannarasakkhandhāti? Na hevaṃ vattabbe…pe….

    अतीतं चक्खायतनं अत्थि, अनागतं चक्खायतनं अत्थि, पच्‍चुप्पन्‍नं चक्खायतनं अत्थीति? आमन्ता। तीणि चक्खायतनानीति? न हेवं वत्तब्बे…पे॰… अतीतानि द्वादसायतनानि अत्थि, अनागतानि द्वादसायतनानि अत्थि, पच्‍चुप्पन्‍नानि द्वादसायतनानि अत्थीति? आमन्ता। छत्तिंसायतनानीति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ cakkhāyatanaṃ atthi, anāgataṃ cakkhāyatanaṃ atthi, paccuppannaṃ cakkhāyatanaṃ atthīti? Āmantā. Tīṇi cakkhāyatanānīti? Na hevaṃ vattabbe…pe… atītāni dvādasāyatanāni atthi, anāgatāni dvādasāyatanāni atthi, paccuppannāni dvādasāyatanāni atthīti? Āmantā. Chattiṃsāyatanānīti? Na hevaṃ vattabbe…pe….

    अतीता चक्खुधातु अत्थि, अनागता चक्खुधातु अत्थि, पच्‍चुप्पन्‍ना चक्खुधातु अत्थीति? आमन्ता। तिस्सो चक्खुधातुयोति? न हेवं वत्तब्बे…पे॰… अतीता अट्ठारस धातुयो अत्थि, अनागता अट्ठारस धातुयो अत्थि, पच्‍चुप्पन्‍ना अट्ठारस धातुयो अत्थीति? आमन्ता। चतुपञ्‍ञास धातुयोति? न हेवं वत्तब्बे…पे॰…।

    Atītā cakkhudhātu atthi, anāgatā cakkhudhātu atthi, paccuppannā cakkhudhātu atthīti? Āmantā. Tisso cakkhudhātuyoti? Na hevaṃ vattabbe…pe… atītā aṭṭhārasa dhātuyo atthi, anāgatā aṭṭhārasa dhātuyo atthi, paccuppannā aṭṭhārasa dhātuyo atthīti? Āmantā. Catupaññāsa dhātuyoti? Na hevaṃ vattabbe…pe….

    अतीतं चक्खुन्द्रियं अत्थि, अनागतं चक्खुन्द्रियं अत्थि, पच्‍चुप्पन्‍नं चक्खुन्द्रियं अत्थीति ? आमन्ता। तीणि चक्खुन्द्रियानीति? न हेवं वत्तब्बे…पे॰… अतीतानि बावीसतिन्द्रियानि अत्थि, अनागतानि बावीसतिन्द्रियानि अत्थि, पच्‍चुप्पन्‍नानि बावीसतिन्द्रियानि अत्थीति? आमन्ता। छसट्ठिन्द्रियानीति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ cakkhundriyaṃ atthi, anāgataṃ cakkhundriyaṃ atthi, paccuppannaṃ cakkhundriyaṃ atthīti ? Āmantā. Tīṇi cakkhundriyānīti? Na hevaṃ vattabbe…pe… atītāni bāvīsatindriyāni atthi, anāgatāni bāvīsatindriyāni atthi, paccuppannāni bāvīsatindriyāni atthīti? Āmantā. Chasaṭṭhindriyānīti? Na hevaṃ vattabbe…pe….

    अतीतो राजा चक्‍कवत्ती अत्थि, अनागतो राजा चक्‍कवत्ती अत्थि, पच्‍चुप्पन्‍नो राजा चक्‍कवत्ती अत्थीति? आमन्ता। तिण्णन्‍नं राजूनं चक्‍कवत्तीनं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे॰…।

    Atīto rājā cakkavattī atthi, anāgato rājā cakkavattī atthi, paccuppanno rājā cakkavattī atthīti? Āmantā. Tiṇṇannaṃ rājūnaṃ cakkavattīnaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….

    अतीतो सम्मासम्मुद्धो अत्थि, अनागतो सम्मासम्बुद्धो अत्थि, पच्‍चुप्पन्‍नो सम्मासम्बुद्धो अत्थीति? आमन्ता। तिण्णन्‍नं सम्मासम्बुद्धानं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे॰…।

    Atīto sammāsammuddho atthi, anāgato sammāsambuddho atthi, paccuppanno sammāsambuddho atthīti? Āmantā. Tiṇṇannaṃ sammāsambuddhānaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….

    पदसोधनकथा

    Padasodhanakathā

    २९५. अतीतं अत्थीति? आमन्ता । अत्थि अतीतन्ति? अत्थि सिया अतीतं, सिया न्वातीतन्ति।

    295. Atītaṃ atthīti? Āmantā . Atthi atītanti? Atthi siyā atītaṃ, siyā nvātītanti.

    आजानाहि निग्गहं। हञ्‍चि अतीतं अत्थि, अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीतन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci atītaṃ atthi, atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atītanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’’nti micchā.

    नो चे पन अतीतं न्वातीतं न्वातीतं अतीतन्ति, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीत’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा।

    No ce pana atītaṃ nvātītaṃ nvātītaṃ atītanti, no ca vata re vattabbe – ‘‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātīta’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’’nti micchā.

    अनागतं अत्थीति? आमन्ता। अत्थि अनागतन्ति? अत्थि सिया अनागतं, सिया न्वानागतन्ति।

    Anāgataṃ atthīti? Āmantā. Atthi anāgatanti? Atthi siyā anāgataṃ, siyā nvānāgatanti.

    आजानाहि निग्गहं। हञ्‍चि अनागतं अत्थि अत्थि सिया अनागतं सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागतन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci anāgataṃ atthi atthi siyā anāgataṃ siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgatanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata’’’nti micchā.

    नो चे पनानागतं न्वानागतं न्वानागतं अनागतन्ति, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागत’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा।

    No ce panānāgataṃ nvānāgataṃ nvānāgataṃ anāgatanti, no ca vata re vattabbe – ‘‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgata’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata’’’nti micchā.

    पच्‍चुप्पन्‍नं अत्थीति, आमन्ता। अत्थि पच्‍चुप्पन्‍नन्ति? अत्थि सिया पच्‍चुप्पन्‍नं, सिया नो पच्‍चुप्पन्‍नन्ति।

    Paccuppannaṃ atthīti, āmantā. Atthi paccuppannanti? Atthi siyā paccuppannaṃ, siyā no paccuppannanti.

    आजानाहि निग्गहं। हञ्‍चि पच्‍चुप्पन्‍नं अत्थि अत्थि सिया पच्‍चुप्पन्‍नं, सिया नो पच्‍चुप्पन्‍नं, तेन पच्‍चुप्पन्‍नं, नो पच्‍चुप्पन्‍नं, नो पच्‍चुप्पन्‍नं पच्‍चुप्पन्‍नन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्‍चुप्पन्‍नं अत्थि अत्थि सिया पच्‍चुप्पन्‍नं, सिया नो पच्‍चुप्पन्‍नं, तेन पच्‍चुप्पन्‍नं नो पच्‍चुप्पन्‍नं, नो पच्‍चुप्पन्‍नं पच्‍चुप्पन्‍न’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ, no paccuppannaṃ, no paccuppannaṃ paccuppannanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna’’’nti micchā.

    नो चे पन पच्‍चुप्पन्‍नं नो पच्‍चुप्पन्‍नं, नो पच्‍चुप्पन्‍नं पच्‍चुप्पन्‍नन्ति, नो च वत रे वत्तब्बे – ‘‘पच्‍चुप्पन्‍नं अत्थि अत्थि सिया पच्‍चुप्पन्‍नं, सिया नो पच्‍चुप्पन्‍न’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्‍चुप्पन्‍नं अत्थि अत्थि सिया पच्‍चुप्पन्‍नं, सिया नो पच्‍चुप्पन्‍नं, तेन पच्‍चुप्पन्‍नं नो पच्‍चुप्पन्‍नं, नो पच्‍चुप्पन्‍नं पच्‍चुप्पन्‍न’’’न्ति मिच्छा।

    No ce pana paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppannanti, no ca vata re vattabbe – ‘‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppanna’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna’’’nti micchā.

    निब्बानं अत्थीति? आमन्ता। अत्थि निब्बानन्ति? अत्थि सिया निब्बानं सिया नो निब्बानन्ति।

    Nibbānaṃ atthīti? Āmantā. Atthi nibbānanti? Atthi siyā nibbānaṃ siyā no nibbānanti.

    आजानाहि निग्गहं। हञ्‍चि निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा।

    Ājānāhi niggahaṃ. Hañci nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna’’’nti micchā.

    नो चे पन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति, नो च वत रे वत्तब्बे – ‘‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बान’’न्ति। यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा।

    No ce pana nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti, no ca vata re vattabbe – ‘‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbāna’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna’’’nti micchā.

    सुत्तसाधनं

    Suttasādhanaṃ

    २९६. न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘यं किञ्‍चि, भिक्खवे, रूपं अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्‍चति रूपक्खन्धो। या काचि वेदना… या काचि सञ्‍ञा… ये केचि सङ्खारा… यं किञ्‍चि विञ्‍ञाणं अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्‍चति विञ्‍ञाणक्खन्धो’’ति 31। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अतीतं अत्थि, अनागतं अत्थीति।

    296. Na vattabbaṃ – ‘‘atītaṃ atthi, anāgataṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati viññāṇakkhandho’’ti 32. Attheva suttantoti? Āmantā. Tena hi atītaṃ atthi, anāgataṃ atthīti.

    अतीतं अत्थि, अनागतं अत्थीति? आमन्ता। ननु वुत्तं भगवता – ‘‘तयोमे, भिक्खवे, निरुत्तिपथा अधिवचनपथा पञ्‍ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्‍ञूहि। कतमे तयो? यं, भिक्खवे, रूपं अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्‍ञा, ‘अहोसी’ति तस्स पञ्‍ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति। या वेदना…पे॰… या सञ्‍ञा… ये सङ्खारा… यं विञ्‍ञाणं अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्‍ञा, ‘अहोसी’ति तस्स पञ्‍ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति।

    Atītaṃ atthi, anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame tayo? Yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti.

    ‘‘यं, भिक्खवे, रूपं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्‍ञा, ‘भविस्सती’ति तस्स पञ्‍ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति। या वेदना…पे॰… या सञ्‍ञा… ये सङ्खारा… यं विञ्‍ञाणं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्‍ञा, ‘भविस्सती’ति तस्स पञ्‍ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति।

    ‘‘Yaṃ, bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti.

    ‘‘यं, भिक्खवे, रूपं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्‍ञा, ‘अत्थी’ति तस्स पञ्‍ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’ति। या वेदना…पे॰… या सञ्‍ञा… ये सङ्खारा… यं विञ्‍ञाणं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्‍ञा, ‘अत्थी’ति तस्स पञ्‍ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’ति। इमे खो, भिक्खवे, तयो निरुत्तिपथा अधिवचनपथा पञ्‍ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्‍ञूहि।

    ‘‘Yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti. Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

    ‘‘येपि ते, भिक्खवे, अहेसुं उक्‍कला वस्सभञ्‍ञा अहेतुकवादा अकिरियवादा नत्थिकवादा, तेपिमे तयो निरुत्तिपथे अधिवचनपथे पञ्‍ञत्तिपथे न गरहितब्बं न पटिक्‍कोसितब्बं अमञ्‍ञिंसु। तं किस्स हेतु? निन्दाब्यारोसउपारम्भभया’’ति 33। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति।

    ‘‘Yepi te, bhikkhave, ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindābyārosaupārambhabhayā’’ti 34. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthi, anāgataṃ atthī’’ti.

    अतीतं अत्थीति? आमन्ता। ननु आयस्मा फग्गुनो भगवन्तं एतदवोच – ‘‘अत्थि नु खो तं, भन्ते, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्‍नपपञ्‍चे छिन्‍नवटुमे परियादिन्‍नवट्टे सब्बदुक्खवीतिवत्ते पञ्‍ञापयमानो पञ्‍ञापेय्याति। अत्थि नु खो सा, भन्ते, जिव्हा…पे॰… अत्थि नु खो सो, भन्ते, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्‍नपपञ्‍चे छिन्‍नवटुमे परियादिन्‍नवट्टे सब्बदुक्खवीतिवत्ते पञ्‍ञापयमानो पञ्‍ञापेय्या’’ति।

    Atītaṃ atthīti? Āmantā. Nanu āyasmā phagguno bhagavantaṃ etadavoca – ‘‘atthi nu kho taṃ, bhante, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti. Atthi nu kho sā, bhante, jivhā…pe… atthi nu kho so, bhante, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā’’ti.

    ‘‘नत्थि खो तं, फग्गुन, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्‍नपपञ्‍चे छिन्‍नवटुमे परियादिन्‍नवट्टे सब्बदुक्खवीतिवत्ते पञ्‍ञापयमानो पञ्‍ञापेय्य। नत्थि खो सा, फग्गुन, जिव्हा…पे॰… नत्थि नु खो सो, फग्गुन, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्‍नपपञ्‍चे छिन्‍नवटुमे परियादिन्‍नवट्टे सब्बदुक्खवीतिवत्ते पञ्‍ञापयमानो पञ्‍ञापेय्या’’ति 35। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति।

    ‘‘Natthi kho taṃ, phagguna, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya. Natthi kho sā, phagguna, jivhā…pe… natthi nu kho so, phagguna, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā’’ti 36. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthī’’ti.

    अतीतं अत्थीति? आमन्ता। ननु आयस्मा नन्दको एतदवोच – ‘‘अहु पुब्बे लोभो तदहु अकुसलं, सो एतरहि नत्थि, इच्‍चेतं कुसलं। अहु पुब्बे दोसो… अहु पुब्बे मोहो, तदहु अकुसलं, सो एतरहि नत्थि, इच्‍चेतं कुसल’’न्ति 37। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति।

    Atītaṃ atthīti? Āmantā. Nanu āyasmā nandako etadavoca – ‘‘ahu pubbe lobho tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusalaṃ. Ahu pubbe doso… ahu pubbe moho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusala’’nti 38. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthī’’ti.

    न वत्तब्बं – ‘‘अनागतं अत्थी’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा; पतिट्ठितं तत्थ विञ्‍ञाणं विरूळ्हं। यत्थ पतिट्ठितं विञ्‍ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्‍कन्ति। यत्थ अत्थि नामरूपस्स अवक्‍कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि। यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं। यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सरजं 39 सउपायासन्ति वदामि।

    Na vattabbaṃ – ‘‘anāgataṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā; patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sarajaṃ 40 saupāyāsanti vadāmi.

    ‘‘फस्से चे, भिक्खवे, आहारे… मनोसञ्‍चेतनाय चे, भिक्खवे, आहारे… विञ्‍ञाणे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी…पे॰… सरजं सउपायासन्ति वदामी’’ति 41। अत्थेव सुत्तन्तोति? आमन्ता । तेन हि अनागतं अत्थीति।

    ‘‘Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo, atthi nandī…pe… sarajaṃ saupāyāsanti vadāmī’’ti 42. Attheva suttantoti? Āmantā . Tena hi anāgataṃ atthīti.

    अनागतं अत्थीति? आमन्ता। ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी, नत्थि तण्हा; अप्पतिट्ठितं तत्थ विञ्‍ञाणं अविरूळ्हं। यत्थ विञ्‍ञाणं अप्पतिट्ठितं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्‍कन्ति। यत्थ नत्थि नामरूपस्स अवक्‍कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि। यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति। यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं। यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अरजं अनुपायासन्ति वदामि।

    Anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo, natthi nandī, natthi taṇhā; appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha viññāṇaṃ appatiṭṭhitaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, arajaṃ anupāyāsanti vadāmi.

    ‘‘फस्से चे, भिक्खवे, आहारे… मनोसञ्‍चेतनाय चे, भिक्खवे, आहारे… विञ्‍ञाणे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी…पे॰… अरजं अनुपायासन्ति वदामी’’ति 43। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अनागतं अत्थी’’ति।

    ‘‘Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo, natthi nandī…pe… arajaṃ anupāyāsanti vadāmī’’ti 44. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anāgataṃ atthī’’ti.

    सब्बमत्थीतिकथा निट्ठिता।

    Sabbamatthītikathā niṭṭhitā.







    Footnotes:
    1. न जहति (सी॰ क॰)
    2. na jahati (sī. ka.)
    3. न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा
    4. न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा
    5. na jahatīti (bahūsu) aṭṭhakathā oloketabbā
    6. na jahatīti (bahūsu) aṭṭhakathā oloketabbā
    7. न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा
    8. न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा
    9. na jahatīti (bahūsu) aṭṭhakathā oloketabbā
    10. na jahatīti (bahūsu) aṭṭhakathā oloketabbā
    11. न जहतीति (बहूसु) अनुलोमपञ्होयेव
    12. न जहतीति (बहूसु) अनुलोमपञ्होयेव
    13. na jahatīti (bahūsu) anulomapañhoyeva
    14. na jahatīti (bahūsu) anulomapañhoyeva
    15. न जहतीति (बहूसु) अनुलोमपञ्होयेव
    16. न जहतीति (बहूसु) अनुलोमपञ्होयेव
    17. na jahatīti (bahūsu) anulomapañhoyeva
    18. na jahatīti (bahūsu) anulomapañhoyeva
    19. न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं
    20. न जहतीति (?) पुरिमञ्हेहि संसन्देतब्बं
    21. na jahatīti (?) purimapañhehi saṃsandetabbaṃ
    22. na jahatīti (?) purimañhehi saṃsandetabbaṃ
    23. न जहतीति (बहूसु) अनुलोमपञ्होयेव
    24. न जहतीति (बहूसु) अनुलोमपञ्होयेव
    25. na jahatīti (bahūsu) anulomapañhoyeva
    26. na jahatīti (bahūsu) anulomapañhoyeva
    27. न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं
    28. न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं
    29. na jahatīti (?) purimapañhehi saṃsandetabbaṃ
    30. na jahatīti (?) purimapañhehi saṃsandetabbaṃ
    31. सं॰ नि॰ ३.४८
    32. saṃ. ni. 3.48
    33. संयुत्तनिकाये
    34. saṃyuttanikāye
    35. सं॰ नि॰ ४.८३
    36. saṃ. ni. 4.83
    37. अङ्गुत्तरनिकाये
    38. aṅguttaranikāye
    39. सदरं (सं॰ नि॰ २.६४) तदेव युत्ततरं
    40. sadaraṃ (saṃ. ni. 2.64) tadeva yuttataraṃ
    41. सं॰ नि॰ २.६४
    42. saṃ. ni. 2.64
    43. सं॰ नि॰ २.६४
    44. saṃ. ni. 2.64



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. सब्बमत्थीतिकथा • 5. Sabbamatthītikathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. सब्बमत्थीतिकथा • 5. Sabbamatthītikathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. सब्बमत्थीतिकथावण्णना • 5. Sabbamatthītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact