Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. သဟမ္ပတိဗ္ရဟ္မသုတ္တံ

    7. Sahampatibrahmasuttaṃ

    ၅၂၇. ဧကံ သမယံ ဘဂဝာ ဥရုဝေလာယံ ဝိဟရတိ နဇ္ဇာ နေရဉ္ဇရာယ တီရေ အဇပာလနိဂ္ရောဓေ ပဌမာဘိသမ္ဗုဒ္ဓော။ အထ ခော ဘဂဝတော ရဟောဂတသ္သ ပဋိသလ္လီနသ္သ ဧဝံ စေတသော ပရိဝိတက္ကော ဥဒပာဒိ – ‘‘ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အမတောဂဓာနိ ဟောန္တိ အမတပရာယဏာနိ အမတပရိယောသာနာနိ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ ဘာဝိတံ ဗဟုလီကတံ အမတောဂဓံ ဟောတိ အမတပရာယဏံ အမတပရိယောသာနံ။ ဝီရိယိန္ဒ္ရိယံ။ပေ.။ သတိန္ဒ္ရိယံ။ပေ.။ သမာဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ ဘာဝိတံ ဗဟုလီကတံ အမတောဂဓံ ဟောတိ အမတပရာယဏံ အမတပရိယောသာနံ။ ဣမာနိ ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အမတောဂဓာနိ ဟောန္တိ အမတပရာယဏာနိ အမတပရိယောသာနာနီ’’တိ။

    527. Ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānāni. Katamāni pañca? Saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ. Vīriyindriyaṃ…pe… satindriyaṃ…pe… samādhindriyaṃ…pe… paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ. Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānānī’’ti.

    အထ ခော ဗ္ရဟ္မာ သဟမ္ပတိ ဘဂဝတော စေတသာ စေတောပရိဝိတက္ကမညာယ – သေယ္ယထာပိ နာမ ဗလဝာ ပုရိသော သမိဉ္ဇိတံ ဝာ ဗာဟံ ပသာရေယ္ယ, ပသာရိတံ ဝာ ဗာဟံ သမိဉ္ဇေယ္ယ; ဧဝမေဝ ဗ္ရဟ္မလောကေ အန္တရဟိတော ဘဂဝတော ပုရတော ပာတုရဟောသိ။ အထ ခော ဗ္ရဟ္မာ သဟမ္ပတိ ဧကံသံ ဥတ္တရာသင္ဂံ ကရိတ္ဝာ ယေန ဘဂဝာ တေနဉ္ဇလိံ ပဏာမေတ္ဝာ ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ဧဝမေတံ, ဘဂဝာ, ဧဝမေတံ သုဂတ! ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အမတောဂဓာနိ ဟောန္တိ အမတပရာယဏာနိ အမတပရိယောသာနာနိ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ ဘာဝိတံ ဗဟုလီကတံ အမတောဂဓံ ဟောတိ အမတပရာယဏံ အမတပရိယောသာနံ။ပေ.။ ပညိန္ဒ္ရိယံ ဘာဝိတံ ဗဟုလီကတံ အမတောဂဓံ ဟောတိ အမတပရာယဏံ အမတပရိယောသာနံ။ ဣမာနိ ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အမတောဂဓာနိ ဟောန္တိ အမတပရာယဏာနိ အမတပရိယောသာနာနိ’’။

    Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘evametaṃ, bhagavā, evametaṃ sugata! Pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānāni. Katamāni pañca? Saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ…pe… paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ. Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānāni’’.

    ‘‘ဘူတပုဗ္ဗာဟံ , ဘန္တေ, ကသ္သပေ သမ္မာသမ္ဗုဒ္ဓေ ဗ္ရဟ္မစရိယံ အစရိံ။ တတ္ရပိ မံ ဧဝံ ဇာနန္တိ – ‘သဟကော ဘိက္ခု, သဟကော ဘိက္ခူ’တိ။ သော ခ္ဝာဟံ, ဘန္တေ, ဣမေသံယေဝ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ကာမေသု ကာမစ္ဆန္ဒံ ဝိရာဇေတ္ဝာ ကာယသ္သ ဘေဒာ ပရံ မရဏာ သုဂတိံ ဗ္ရဟ္မလောကံ ဥပပန္နော။ တတ္ရပိ မံ ဧဝံ ဇာနန္တိ – ‘ဗ္ရဟ္မာ သဟမ္ပတိ, ဗ္ရဟ္မာ သဟမ္ပတီ’’’တိ။ ‘‘ဧဝမေတံ, ဘဂဝာ, ဧဝမေတံ သုဂတ! အဟမေတံ ဇာနာမိ, အဟမေတံ ပသ္သာမိ ယထာ ဣမာနိ ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အမတောဂဓာနိ ဟောန္တိ အမတပရာယဏာနိ အမတပရိယောသာနာနီ’’တိ။ သတ္တမံ။

    ‘‘Bhūtapubbāhaṃ , bhante, kassape sammāsambuddhe brahmacariyaṃ acariṃ. Tatrapi maṃ evaṃ jānanti – ‘sahako bhikkhu, sahako bhikkhū’ti. So khvāhaṃ, bhante, imesaṃyeva pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā kāmesu kāmacchandaṃ virājetvā kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapanno. Tatrapi maṃ evaṃ jānanti – ‘brahmā sahampati, brahmā sahampatī’’’ti. ‘‘Evametaṃ, bhagavā, evametaṃ sugata! Ahametaṃ jānāmi, ahametaṃ passāmi yathā imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānānī’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆-၇. ပတိဋ္ဌိတသုတ္တာဒိဝဏ္ဏနာ • 6-7. Patiṭṭhitasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact