Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. သက္ခိဘဗ္ဗသုတ္တံ

    7. Sakkhibhabbasuttaṃ

    ၇၁. ‘‘ဆဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု အဘဗ္ဗော တတ္ရ တတ္ရေဝ သက္ခိဘဗ္ဗတံ ပာပုဏိတုံ သတိ သတိ အာယတနေ။ ကတမေဟိ ဆဟိ? ဣဓ , ဘိက္ခဝေ, ဘိက္ခု ‘ဣမေ ဟာနဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ, ‘ဣမေ ဌိတိဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ, ‘ဣမေ ဝိသေသဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ, ‘ဣမေ နိဗ္ဗေဓဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ, အသက္ကစ္စကာရီ စ ဟောတိ, အသပ္ပာယကာရီ စ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ဆဟိ ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု အဘဗ္ဗော တတ္ရ တတ္ရေဝ သက္ခိဘဗ္ဗတံ ပာပုဏိတုံ သတိ သတိ အာယတနေ။

    71. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane. Katamehi chahi? Idha , bhikkhave, bhikkhu ‘ime hānabhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, ‘ime ṭhitibhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, ‘ime visesabhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, ‘ime nibbedhabhāgiyā dhammā’ti yathābhūtaṃ nappajānāti, asakkaccakārī ca hoti, asappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane.

    ‘‘ဆဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု ဘဗ္ဗော တတ္ရ တတ္ရေဝ သက္ခိဘဗ္ဗတံ ပာပုဏိတုံ သတိ သတိ အာယတနေ။ ကတမေဟိ ဆဟိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ‘ဣမေ ဟာနဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ ပဇာနာတိ, ‘ဣမေ ဌိတိဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ ပဇာနာတိ, ‘ဣမေ ဝိသေသဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ ပဇာနာတိ, ‘ဣမေ နိဗ္ဗေဓဘာဂိယာ ဓမ္မာ’တိ ယထာဘူတံ ပဇာနာတိ, သက္ကစ္စကာရီ စ ဟောတိ, သပ္ပာယကာရီ စ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ဆဟိ ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု ဘဗ္ဗော တတ္ရ တတ္ရေဝ သက္ခိဘဗ္ဗတံ ပာပုဏိတုံ သတိ သတိ အာယတနေ’’တိ။ သတ္တမံ။

    ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane. Katamehi chahi? Idha, bhikkhave, bhikkhu ‘ime hānabhāgiyā dhammā’ti yathābhūtaṃ pajānāti, ‘ime ṭhitibhāgiyā dhammā’ti yathābhūtaṃ pajānāti, ‘ime visesabhāgiyā dhammā’ti yathābhūtaṃ pajānāti, ‘ime nibbedhabhāgiyā dhammā’ti yathābhūtaṃ pajānāti, sakkaccakārī ca hoti, sappāyakārī ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. သက္ခိဘဗ္ဗသုတ္တဝဏ္ဏနာ • 7. Sakkhibhabbasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၇-၁၀. သက္ခိဘဗ္ဗသုတ္တာဒိဝဏ္ဏနာ • 7-10. Sakkhibhabbasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact