Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सलाकभत्तकथावण्णना

    Salākabhattakathāvaṇṇanā

    उपनिबन्धित्वाति लिखित्वा। निग्गहेन दत्वाति अनिच्छन्तम्पि निग्गहेन सम्पटिच्छापेत्वा । एकगेहवसेनाति एकाय घरपाळिया वसेन। उद्दिसित्वाति ‘‘तुय्हञ्‍च तुय्हञ्‍च पापुणाती’’ति वत्वा। दूरत्ता निग्गहेत्वापि वारेन गाहेतब्बगामो वारगामो। विहारवारे नियुत्ता विहारवारिका, वारेन विहाररक्खणका। अञ्‍ञथत्तन्ति पसादञ्‍ञथत्तं। फातिकम्ममेव भवन्तीति विहाररक्खणत्थाय सङ्घेन दातब्बअतिरेकलाभा होन्ति। सङ्घनवकेन लद्धकालेति दिवसे दिवसे एकेकस्स पापितानि द्वे तीणि एकचारिकभत्तानि तेनेव नियामेन अत्तनो पापुणनट्ठाने सङ्घनवकेन लद्धकाले। यस्स कस्सचि सम्मुखीभूतस्स पापेत्वाति एत्थ ‘‘येभुय्येन चे भिक्खू बहिसीमगता होन्ति, सम्मुखीभूतस्स यस्स कस्सचि पापेतब्बं सभागत्ता एकेन लद्धं सब्बेसं होति, तस्मिम्पि असति अत्तनो पापेत्वा दातब्ब’’न्ति गण्ठिपदेसु वुत्तं। रससलाकन्ति उच्छुरससलाकं।

    Upanibandhitvāti likhitvā. Niggahena datvāti anicchantampi niggahena sampaṭicchāpetvā . Ekagehavasenāti ekāya gharapāḷiyā vasena. Uddisitvāti ‘‘tuyhañca tuyhañca pāpuṇātī’’ti vatvā. Dūrattā niggahetvāpi vārena gāhetabbagāmo vāragāmo. Vihāravāre niyuttā vihāravārikā, vārena vihārarakkhaṇakā. Aññathattanti pasādaññathattaṃ. Phātikammameva bhavantīti vihārarakkhaṇatthāya saṅghena dātabbaatirekalābhā honti. Saṅghanavakena laddhakāleti divase divase ekekassa pāpitāni dve tīṇi ekacārikabhattāni teneva niyāmena attano pāpuṇanaṭṭhāne saṅghanavakena laddhakāle. Yassa kassaci sammukhībhūtassa pāpetvāti ettha ‘‘yebhuyyena ce bhikkhū bahisīmagatā honti, sammukhībhūtassa yassa kassaci pāpetabbaṃ sabhāgattā ekena laddhaṃ sabbesaṃ hoti, tasmimpi asati attano pāpetvā dātabba’’nti gaṇṭhipadesu vuttaṃ. Rasasalākanti ucchurasasalākaṃ.

    ‘‘सङ्घतो निरामिससलाकापि विहारे पक्‍कभत्तम्पि वट्टतियेवा’’ति साधारणं कत्वा विसुद्धिमग्गे (विसुद्धि॰ १.२६) वुत्तत्ता ‘‘एवं गाहिते सादितब्बं, एवं न सादितब्ब’’न्ति विसेसेत्वा अवुत्तत्ता च भेसज्‍जादिसलाकायो चेत्थ किञ्‍चापि पिण्डपातिकानम्पि वट्टन्ति, सलाकवसेन गाहितत्ता पन न सादितब्बाति एत्थ अधिप्पायो वीमंसितब्बो। यदि हि भेसज्‍जादिसलाका सलाकवसेन गाहिता न सादितब्बा सिया, सङ्घतो निरामिससलाका वट्टतियेवाति न वदेय्य, ‘‘अतिरेकलाभो सङ्घभत्तं उद्देसभत्त’’न्तिआदिवचनतो (महाव॰ १२८) ‘‘अतिरेकलाभं पटिक्खिपामी’’ति सलाकवसेन गाहेतब्बं भत्तमेव पटिक्खित्तं, न भेसज्‍जं। सङ्घभत्तादीनि हि चुद्दस भत्तानियेव तेन न सादितब्बानीति वुत्तानि, खन्धकभाणकानं वा मतेन इध एवं वुत्तन्ति गहेतब्बं। अग्गतो दातब्बभिक्खा अग्गभिक्खा। लद्धा वा अलद्धा वाति लभित्वा वा अलभित्वा वा। निबद्धाय अग्गभिक्खाय अप्पमत्तिकाय एव सम्भवतो लभित्वापि पुनदिवसे गण्हितुं वुत्तं। अग्गभिक्खामत्तन्ति हि एत्थ मत्त-सद्दो बहुभावं निवत्तेति।

    ‘‘Saṅghato nirāmisasalākāpi vihāre pakkabhattampi vaṭṭatiyevā’’ti sādhāraṇaṃ katvā visuddhimagge (visuddhi. 1.26) vuttattā ‘‘evaṃ gāhite sāditabbaṃ, evaṃ na sāditabba’’nti visesetvā avuttattā ca bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena gāhitattā pana na sāditabbāti ettha adhippāyo vīmaṃsitabbo. Yadi hi bhesajjādisalākā salākavasena gāhitā na sāditabbā siyā, saṅghato nirāmisasalākā vaṭṭatiyevāti na vadeyya, ‘‘atirekalābho saṅghabhattaṃ uddesabhatta’’ntiādivacanato (mahāva. 128) ‘‘atirekalābhaṃ paṭikkhipāmī’’ti salākavasena gāhetabbaṃ bhattameva paṭikkhittaṃ, na bhesajjaṃ. Saṅghabhattādīni hi cuddasa bhattāniyeva tena na sāditabbānīti vuttāni, khandhakabhāṇakānaṃ vā matena idha evaṃ vuttanti gahetabbaṃ. Aggato dātabbabhikkhā aggabhikkhā. Laddhā vā aladdhā vāti labhitvā vā alabhitvā vā. Nibaddhāya aggabhikkhāya appamattikāya eva sambhavato labhitvāpi punadivase gaṇhituṃ vuttaṃ. Aggabhikkhāmattanti hi ettha matta-saddo bahubhāvaṃ nivatteti.

    सलाकभत्तं नाम विहारेयेव उद्दिसीयति विहारमेव सन्धाय दिय्यमानत्ताति आह ‘‘विहारे अपापितं पना’’तिआदि। तत्र आसनसालायाति तस्मिं गामे आसनसालाय। विहारं आनेत्वा गाहेतब्बन्ति तथा वत्वा तस्मिं दिवसे दिन्‍नभत्तं विहारमेव आनेत्वा ठितिकाय गाहेतब्बं। तत्थाति तस्मिं दिसाभागे। तं गहेत्वाति तं वारगामसलाकं अत्तना गहेत्वा। तेनाति यो अत्तनो पत्तं वारगामसलाकं दिसंगमिकस्स अदासि, तेन। अनतिक्‍कन्तेयेव तस्मिं तस्स सलाका गाहेतब्बाति यस्मा उपचारसीमट्ठस्सेव सलाका पापुणाति, तस्मा तस्मिं दिसंगमिके उपचारसीमं अनतिक्‍कन्तेयेव तस्स दिसंगमिकस्स पत्तसलाका अत्तनो पापेत्वा गहेतब्बा।

    Salākabhattaṃ nāma vihāreyeva uddisīyati vihārameva sandhāya diyyamānattāti āha ‘‘vihāre apāpitaṃ panā’’tiādi. Tatra āsanasālāyāti tasmiṃ gāme āsanasālāya. Vihāraṃ ānetvā gāhetabbanti tathā vatvā tasmiṃ divase dinnabhattaṃ vihārameva ānetvā ṭhitikāya gāhetabbaṃ. Tatthāti tasmiṃ disābhāge. Taṃ gahetvāti taṃ vāragāmasalākaṃ attanā gahetvā. Tenāti yo attano pattaṃ vāragāmasalākaṃ disaṃgamikassa adāsi, tena. Anatikkanteyeva tasmiṃ tassa salākā gāhetabbāti yasmā upacārasīmaṭṭhasseva salākā pāpuṇāti, tasmā tasmiṃ disaṃgamike upacārasīmaṃ anatikkanteyeva tassa disaṃgamikassa pattasalākā attano pāpetvā gahetabbā.

    अनागतदिवसेति एत्थ कथं तेसं भिक्खूनं आगतानागतभावो विञ्‍ञायतीति चे? यस्मा ततो ततो आगता भिक्खू तस्मिं गामे आसनसालाय सन्‍निपतन्ति, तस्मा तेसं आगतानागतभावो सक्‍का विञ्‍ञातुं। अम्हाकं गोचरगामेति सलाकभत्तदायकानं गामे। भुञ्‍जितुं आगच्छन्तीति ‘‘महाथेरो एककोव विहारे ओहीनो अवस्सं सब्बसलाका अत्तनो पापेत्वा ठितो’’ति मञ्‍ञमाना आगच्छन्ति।

    Anāgatadivaseti ettha kathaṃ tesaṃ bhikkhūnaṃ āgatānāgatabhāvo viññāyatīti ce? Yasmā tato tato āgatā bhikkhū tasmiṃ gāme āsanasālāya sannipatanti, tasmā tesaṃ āgatānāgatabhāvo sakkā viññātuṃ. Amhākaṃ gocaragāmeti salākabhattadāyakānaṃ gāme. Bhuñjituṃ āgacchantīti ‘‘mahāthero ekakova vihāre ohīno avassaṃ sabbasalākā attano pāpetvā ṭhito’’ti maññamānā āgacchanti.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact