Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. သာလသုတ္တံ

    4. Sālasuttaṃ

    ၃၇၀. ဧကံ သမယံ ဘဂဝာ ကောသလေသု ဝိဟရတိ သာလာယ ဗ္ရာဟ္မဏဂာမေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ။ပေ.။ ဧတဒဝောစ –

    370. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāya brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi…pe… etadavoca –

    ‘‘ယေ တေ, ဘိက္ခဝေ, ဘိက္ခူ နဝာ အစိရပဗ္ဗဇိတာ အဓုနာဂတာ ဣမံ ဓမ္မဝိနယံ, တေ ဝော, ဘိက္ခဝေ, ဘိက္ခူ စတုန္နံ သတိပဋ္ဌာနာနံ ဘာဝနာယ သမာဒပေတဗ္ဗာ နိဝေသေတဗ္ဗာ ပတိဋ္ဌာပေတဗ္ဗာ။ ကတမေသံ စတုန္နံ? ဧထ တုမ္ဟေ, အာဝုသော, ကာယေ ကာယာနုပသ္သိနော ဝိဟရထ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ကာယသ္သ ယထာဘူတံ ဉာဏာယ; ဝေဒနာသု ဝေဒနာနုပသ္သိနော ဝိဟရထ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ဝေဒနာနံ ယထာဘူတံ ဉာဏာယ; စိတ္တေ စိတ္တာနုပသ္သိနော ဝိဟရထ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, စိတ္တသ္သ ယထာဘူတံ ဉာဏာယ; ဓမ္မေသု ဓမ္မာနုပသ္သိနော ဝိဟရထ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ဓမ္မာနံ ယထာဘူတံ ဉာဏာယ။ ယေပိ တေ, ဘိက္ခဝေ, ဘိက္ခူ သေခာ အပ္ပတ္တမာနသာ အနုတ္တရံ ယောဂက္ခေမံ ပတ္ထယမာနာ ဝိဟရန္တိ, တေပိ ကာယေ ကာယာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ , ကာယသ္သ ပရိညာယ; ဝေဒနာသု ဝေဒနာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ဝေဒနာနံ ပရိညာယ; စိတ္တေ စိတ္တာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, စိတ္တသ္သ ပရိညာယ; ဓမ္မေသု ဓမ္မာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ဓမ္မာနံ ပရိညာယ။

    ‘‘Ye te, bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, bhikkhave, bhikkhū catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesaṃ catunnaṃ? Etha tumhe, āvuso, kāye kāyānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyassa yathābhūtaṃ ñāṇāya; vedanāsu vedanānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanānaṃ yathābhūtaṃ ñāṇāya; citte cittānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittassa yathābhūtaṃ ñāṇāya; dhammesu dhammānupassino viharatha ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammānaṃ yathābhūtaṃ ñāṇāya. Yepi te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā , kāyassa pariññāya; vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanānaṃ pariññāya; citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittassa pariññāya; dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammānaṃ pariññāya.

    ‘‘ယေပိ တေ, ဘိက္ခဝေ, ဘိက္ခူ အရဟန္တော ခီဏာသဝာ ဝုသိတဝန္တော ကတကရဏီယာ ဩဟိတဘာရာ အနုပ္ပတ္တသဒတ္ထာ ပရိက္ခီဏဘဝသံယောဇနာ သမ္မဒညာ ဝိမုတ္တာ, တေပိ ကာယေ ကာယာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ကာယေန ဝိသံယုတ္တာ; ဝေဒနာသု ဝေဒနာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ဝေဒနာဟိ ဝိသံယုတ္တာ; စိတ္တေ စိတ္တာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, စိတ္တေန ဝိသံယုတ္တာ; ဓမ္မေသု ဓမ္မာနုပသ္သိနော ဝိဟရန္တိ အာတာပိနော သမ္ပဇာနာ ဧကောဒိဘူတာ ဝိပ္ပသန္နစိတ္တာ သမာဟိတာ ဧကဂ္ဂစိတ္တာ, ဓမ္မေဟိ ဝိသံယုတ္တာ။

    ‘‘Yepi te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyena visaṃyuttā; vedanāsu vedanānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, vedanāhi visaṃyuttā; citte cittānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, cittena visaṃyuttā; dhammesu dhammānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, dhammehi visaṃyuttā.

    ‘‘ယေပိ တေ, ဘိက္ခဝေ, ဘိက္ခူ နဝာ အစိရပဗ္ဗဇိတာ အဓုနာဂတာ ဣမံ ဓမ္မဝိနယံ, တေ ဝော, ဘိက္ခဝေ, ဘိက္ခူ ဣမေသံ စတုန္နံ သတိပဋ္ဌာနာနံ ဘာဝနာယ သမာဒပေတဗ္ဗာ နိဝေသေတဗ္ဗာ ပတိဋ္ဌာပေတဗ္ဗာ’’တိ။ စတုတ္ထံ။

    ‘‘Yepi te, bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, bhikkhave, bhikkhū imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā’’ti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. သာလသုတ္တဝဏ္ဏနာ • 4. Sālasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. သာလသုတ္တဝဏ္ဏနာ • 4. Sālasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact