Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १२. द्वादसमवग्गो

    12. Dvādasamavaggo

    (११९) ४. सळायतनकथा

    (119) 4. Saḷāyatanakathā

    ६३८. चक्खायतनं विपाकोति? आमन्ता। सुखवेदनियं दुक्खवेदनियं…पे॰… सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… ननु न सुखवेदनियं…पे॰… अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि न सुखवेदनियं…पे॰… अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधि, नो च वत रे वत्तब्बे – ‘‘चक्खायतनं विपाको’’ति…पे॰…।

    638. Cakkhāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘cakkhāyatanaṃ vipāko’’ti…pe….

    फस्सो विपाको, फस्सो सुखवेदनियो…पे॰… सारम्मणो, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। चक्खायतनं विपाको, चक्खायतनं सुखवेदनियं…पे॰… सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    चक्खायतनं विपाको, चक्खायतनं न सुखवेदनियं…पे॰… अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। फस्सो विपाको, फस्सो न सुखवेदनियो…पे॰… अनारम्मणो, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    ६३९. सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं…पे॰… कायायतनं विपाकोति? आमन्ता। सुखवेदनियं…पे॰… सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे …पे॰… ननु न सुखवेदनियं…पे॰… अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि न सुखवेदनियं…पे॰… अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधि, नो च वत रे वत्तब्बे – ‘‘कायायतनं विपाको’’ति।

    639. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘kāyāyatanaṃ vipāko’’ti.

    फस्सो विपाको, फस्सो सुखवेदनियो…पे॰… सारम्मणो, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। कायायतनं विपाको, कायायतनं सुखवेदनियं…पे॰… सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे …पे॰… कायायतनं विपाको, कायायतनं न सुखवेदनियं…पे॰… अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता । फस्सो विपाको, फस्सो न सुखवेदनियो…पे॰… अनारम्मणो, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kāyāyatanaṃ vipāko, kāyāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… kāyāyatanaṃ vipāko, kāyāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā . Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    ६४०. न वत्तब्बं – ‘‘सळायतनं विपाको’’ति? आमन्ता। ननु सळायतनं कम्मस्स कतत्ता उप्पन्‍नन्ति? आमन्ता। हञ्‍चि सळायतनं कम्मस्स कतत्ता उप्पन्‍नं, तेन वत रे वत्तब्बे – ‘‘सळायतनं विपाको’’ति।

    640. Na vattabbaṃ – ‘‘saḷāyatanaṃ vipāko’’ti? Āmantā. Nanu saḷāyatanaṃ kammassa katattā uppannanti? Āmantā. Hañci saḷāyatanaṃ kammassa katattā uppannaṃ, tena vata re vattabbe – ‘‘saḷāyatanaṃ vipāko’’ti.

    सळायतनकथा निट्ठिता।

    Saḷāyatanakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. सळायतनकथावण्णना • 4. Saḷāyatanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. सळायतनकथावण्णना • 4. Saḷāyatanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. सळायतनकथावण्णना • 4. Saḷāyatanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact