Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၅. ရောဟိတသ္သဝဂ္ဂော

    5. Rohitassavaggo

    ၁. သမာဓိဘာဝနာသုတ္တံ

    1. Samādhibhāvanāsuttaṃ

    ၄၁. ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, သမာဓိဘာဝနာ။ ကတမာ စတသ္သော? အတ္ထိ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ ဒိဋ္ဌဓမ္မသုခဝိဟာရာယ သံဝတ္တတိ; အတ္ထိ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ ဉာဏဒသ္သနပ္ပဋိလာဘာယ သံဝတ္တတိ; အတ္ထိ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ သတိသမ္ပဇညာယ သံဝတ္တတိ; အတ္ထိ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ အာသဝာနံ ခယာယ သံဝတ္တတိ။

    41. ‘‘Catasso imā, bhikkhave, samādhibhāvanā. Katamā catasso? Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ ဒိဋ္ဌဓမ္မသုခဝိဟာရာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ။ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ အယံ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ ဒိဋ္ဌဓမ္မသုခဝိဟာရာယ သံဝတ္တတိ။

    ‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ ဉာဏဒသ္သနပ္ပဋိလာဘာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အာလောကသညံ မနသိ ကရောတိ, ဒိဝာသညံ အဓိဋ္ဌာတိ – ယထာ ဒိဝာ တထာ ရတ္တိံ, ယထာ ရတ္တိံ တထာ ဒိဝာ။ ဣတိ ဝိဝဋေန စေတသာ အပရိယောနဒ္ဓေန သပ္ပဘာသံ စိတ္တံ ဘာဝေတိ။ အယံ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ ဉာဏဒသ္သနပ္ပဋိလာဘာယ သံဝတ္တတိ။

    ‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati? Idha, bhikkhave, bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti – yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ သတိသမ္ပဇညာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခုနော ဝိဒိတာ ဝေဒနာ ဥပ္ပဇ္ဇန္တိ, ဝိဒိတာ ဥပဋ္ဌဟန္တိ, ဝိဒိတာ အဗ္ဘတ္ထံ ဂစ္ဆန္တိ; ဝိဒိတာ သညာ။ပေ.။ ဝိဒိတာ ဝိတက္ကာ ဥပ္ပဇ္ဇန္တိ, ဝိဒိတာ ဥပဋ္ဌဟန္တိ, ဝိဒိတာ အဗ္ဘတ္ထံ ဂစ္ဆန္တိ။ အယံ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ သတိသမ္ပဇညာယ သံဝတ္တတိ။

    ‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā…pe… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ အာသဝာနံ ခယာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပဉ္စသု ဥပာဒာနက္ခန္ဓေသု ဥဒယဗ္ဗယာနုပသ္သီ ဝိဟရတိ – ‘ဣတိ ရူပံ, ဣတိ ရူပသ္သ သမုဒယော, ဣတိ ရူပသ္သ အတ္ထင္ဂမော 1; ဣတိ ဝေဒနာ, ဣတိ ဝေဒနာယ သမုဒယော, ဣတိ ဝေဒနာယ အတ္ထင္ဂမော; ဣတိ သညာ, ဣတိ သညာယ သမုဒယော, ဣတိ သညာယ အတ္ထင္ဂမော; ဣတိ သင္ခာရာ, ဣတိ သင္ခာရာနံ သမုဒယော, ဣတိ သင္ခာရာနံ အတ္ထင္ဂမော; ဣတိ ဝိညာဏံ, ဣတိ ဝိညာဏသ္သ သမုဒယော, ဣတိ ဝိညာဏသ္သ အတ္ထင္ဂမော’တိ။ အယံ, ဘိက္ခဝေ, သမာဓိဘာဝနာ ဘာဝိတာ ဗဟုလီကတာ အာသဝာနံ ခယာယ သံဝတ္တတိ။ ဣမာ ခော, ဘိက္ခဝေ, စတသ္သော သမာဓိဘာဝနာ။ ဣဒဉ္စ ပန မေတံ, ဘိက္ခဝေ, သန္ဓာယ ဘာသိတံ ပာရာယနေ ပုဏ္ဏကပဉ္ဟေ –

    ‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo 2; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. Imā kho, bhikkhave, catasso samādhibhāvanā. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitaṃ pārāyane puṇṇakapañhe –

    ‘‘သင္ခာယ လောကသ္မိံ ပရောပရာနိ၊

    ‘‘Saṅkhāya lokasmiṃ paroparāni,

    ယသ္သိဉ္ဇိတံ နတ္ထိ ကုဟိဉ္စိ လောကေ။

    Yassiñjitaṃ natthi kuhiñci loke;

    သန္တော ဝိဓူမော အနီဃော နိရာသော၊

    Santo vidhūmo anīgho nirāso,

    အတာရိ သော ဇာတိဇရန္တိ ဗ္ရူမီ’’တိ 3။ ပဌမံ။

    Atāri so jātijaranti brūmī’’ti 4. paṭhamaṃ;







    Footnotes:
    1. အတ္ထဂမော (သီ. ပီ.)
    2. atthagamo (sī. pī.)
    3. သု. နိ. ၁၀၅၄; စူဠနိ. ပုဏ္ဏကမာဏဝပုစ္ဆာ ၇၃
    4. su. ni. 1054; cūḷani. puṇṇakamāṇavapucchā 73



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. သမာဓိဘာဝနာသုတ္တဝဏ္ဏနာ • 1. Samādhibhāvanāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁. သမာဓိဘာဝနာသုတ္တဝဏ္ဏနာ • 1. Samādhibhāvanāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact