Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ११. एकादसमवग्गो

    11. Ekādasamavaggo

    (११३) ८. समाधिकथा

    (113) 8. Samādhikathā

    ६२५. चित्तसन्तति समाधीति? आमन्ता। अतीता चित्तसन्तति समाधीति? न हेवं वत्तब्बे …पे॰… चित्तसन्तति समाधीति? आमन्ता। अनागता चित्तसन्तति समाधीति? न हेवं वत्तब्बे…पे॰… चित्तसन्तति समाधीति? आमन्ता। ननु अतीतं निरुद्धं अनागतं अजातन्ति? आमन्ता। हञ्‍चि अतीतं निरुद्धं अनागतं अजातं, नो च वत रे वत्तब्बे – ‘‘चित्तसन्तति समाधी’’ति।

    625. Cittasantati samādhīti? Āmantā. Atītā cittasantati samādhīti? Na hevaṃ vattabbe …pe… cittasantati samādhīti? Āmantā. Anāgatā cittasantati samādhīti? Na hevaṃ vattabbe…pe… cittasantati samādhīti? Āmantā. Nanu atītaṃ niruddhaṃ anāgataṃ ajātanti? Āmantā. Hañci atītaṃ niruddhaṃ anāgataṃ ajātaṃ, no ca vata re vattabbe – ‘‘cittasantati samādhī’’ti.

    ६२६. एकचित्तक्खणिको समाधीति? आमन्ता। चक्खुविञ्‍ञाणसमङ्गी समापन्‍नोति? न हेवं वत्तब्बे…पे॰… सोतविञ्‍ञाणसमङ्गी…पे॰… घानविञ्‍ञाणसमङ्गी… जिव्हाविञ्‍ञाणसमङ्गी… कायविञ्‍ञाणसमङ्गी…पे॰… अकुसलचित्तसमङ्गी …पे॰… रागसहगतचित्तसमङ्गी…पे॰… दोससहगतचित्तसमङ्गी…पे॰… मोहसहगतचित्तसमङ्गी…पे॰… अनोत्तप्पसहगतचित्तसमङ्गी समापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    626. Ekacittakkhaṇiko samādhīti? Āmantā. Cakkhuviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe… sotaviññāṇasamaṅgī…pe… ghānaviññāṇasamaṅgī… jivhāviññāṇasamaṅgī… kāyaviññāṇasamaṅgī…pe… akusalacittasamaṅgī …pe… rāgasahagatacittasamaṅgī…pe… dosasahagatacittasamaṅgī…pe… mohasahagatacittasamaṅgī…pe… anottappasahagatacittasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe….

    चित्तसन्तति समाधीति? आमन्ता। अकुसलचित्तसन्तति समाधीति? न हेवं वत्तब्बे…पे॰… रागसहगता…पे॰… दोससहगता…पे॰… मोहसहगता…पे॰… अनोत्तप्पसहगता चित्तसन्तति समाधीति? न हेवं वत्तब्बे…पे॰…।

    Cittasantati samādhīti? Āmantā. Akusalacittasantati samādhīti? Na hevaṃ vattabbe…pe… rāgasahagatā…pe… dosasahagatā…pe… mohasahagatā…pe… anottappasahagatā cittasantati samādhīti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं – ‘‘चित्तसन्तति समाधी’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘अहं खो, आवुसो निगण्ठा, पहोमि अनिञ्‍जमानो कायेन, अभासमानो वाचं, सत्त रत्तिन्दिवानि 1 एकन्तसुखं पटिसंवेदी विहरितु’’न्ति 2! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि चित्तसन्तति समाधीति।

    Na vattabbaṃ – ‘‘cittasantati samādhī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ahaṃ kho, āvuso nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, satta rattindivāni 3 ekantasukhaṃ paṭisaṃvedī viharitu’’nti 4! Attheva suttantoti? Āmantā. Tena hi cittasantati samādhīti.

    समाधिकथा निट्ठिता।

    Samādhikathā niṭṭhitā.







    Footnotes:
    1. रत्तिदिवानि (क॰)
    2. म॰ नि॰ १.१८०
    3. rattidivāni (ka.)
    4. ma. ni. 1.180



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. समाधिकथावण्णना • 8. Samādhikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ८. समाधिकथावण्णना • 8. Samādhikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ८. समाधिकथावण्णना • 8. Samādhikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact