Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    समथा समथस्स साधारणवारकथावण्णना

    Samathā samathassa sādhāraṇavārakathāvaṇṇanā

    २९९. एकं अधिकरणं सब्बे समथा एकतो हुत्वा समेतुं सक्‍कोन्ति न सक्‍कोन्तीति पुच्छन्तो ‘‘समथा समथस्स साधारणा, समथा समथस्स असाधारणा’’ति आह। येभुय्यसिकाय समनं सम्मुखाविनयं विना न होतीति आह ‘‘येभुय्यसिका सम्मुखाविनयस्स साधारणा’’ति। सतिविनयादीहि समनस्स येभुय्यसिकाय किच्‍चं नत्थीति आह ‘‘सतिविनयस्स…पे॰… असाधारणा’’ति। एवं सेसेसुपि। तब्भागियवारेपि एसेव नयो।

    299. Ekaṃ adhikaraṇaṃ sabbe samathā ekato hutvā sametuṃ sakkonti na sakkontīti pucchanto ‘‘samathā samathassa sādhāraṇā, samathāsamathassa asādhāraṇā’’ti āha. Yebhuyyasikāya samanaṃ sammukhāvinayaṃ vinā na hotīti āha ‘‘yebhuyyasikā sammukhāvinayassa sādhāraṇā’’ti. Sativinayādīhi samanassa yebhuyyasikāya kiccaṃ natthīti āha ‘‘sativinayassa…pe… asādhāraṇā’’ti. Evaṃ sesesupi. Tabbhāgiyavārepi eseva nayo.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ९. समथा समथस्स साधारणवारो • 9. Samathā samathassa sādhāraṇavāro

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधिकरणपरियायवारादिवण्णना • Adhikaraṇapariyāyavārādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / समथासमथस्ससाधारणवारवण्णना • Samathāsamathassasādhāraṇavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact