Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    समथवारविस्सज्‍जनावारकथावण्णना

    Samathavāravissajjanāvārakathāvaṇṇanā

    ३०४-३०५. यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीतिआदि पुच्छा। यस्मिं समये सम्मुखाविनयेन चातिआदि तस्सा विस्सज्‍जनं, यस्मिं समये सम्मुखाविनयेन च येभुय्यसिकाय च अधिकरणं वूपसम्मति, तस्मिं समये यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एवं सब्बत्थ सम्बन्धो। यत्थ पटिञ्‍ञातकरणं लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एत्थ एकं वा द्वे वा बहू वा भिक्खू ‘‘इमं नाम आपत्तिं आपन्‍नोसी’’ति पुच्छिते सति ‘‘आमा’’ति पटिजानने द्वेपि पटिञ्‍ञातकरणसम्मुखाविनया लब्भन्ति। तत्थ ‘‘सङ्घसम्मुखता धम्मविनयपुग्गलसम्मुखता’’ति एवं वुत्तसम्मुखाविनये सङ्घस्स पुरतो पटिञ्‍ञातं चे, सङ्घसम्मुखता। तत्थेव देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति। अथ विवदन्ता अञ्‍ञमञ्‍ञं पटिजानन्ति चे, पुग्गलसम्मुखता। तस्सेव सन्तिके देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति। एकस्सेव वा एकस्स सन्तिके आपत्तिदेसनकाले ‘‘पस्ससि, पस्सामी’’ति वुत्ते तत्थ धम्मविनयपुग्गलसम्मुखतासञ्‍ञितो सम्मुखाविनयो च पटिञ्‍ञातकरणञ्‍च लद्धं होति।

    304-305.Yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatītiādi pucchā. Yasmiṃsamaye sammukhāvinayena cātiādi tassā vissajjanaṃ, yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, tasmiṃ samaye yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatīti evaṃ sabbattha sambandho. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhatīti ettha ekaṃ vā dve vā bahū vā bhikkhū ‘‘imaṃ nāma āpattiṃ āpannosī’’ti pucchite sati ‘‘āmā’’ti paṭijānane dvepi paṭiññātakaraṇasammukhāvinayā labbhanti. Tattha ‘‘saṅghasammukhatā dhammavinayapuggalasammukhatā’’ti evaṃ vuttasammukhāvinaye saṅghassa purato paṭiññātaṃ ce, saṅghasammukhatā. Tattheva desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Atha vivadantā aññamaññaṃ paṭijānanti ce, puggalasammukhatā. Tasseva santike desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Ekasseva vā ekassa santike āpattidesanakāle ‘‘passasi, passāmī’’ti vutte tattha dhammavinayapuggalasammukhatāsaññito sammukhāvinayo ca paṭiññātakaraṇañca laddhaṃ hoti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi
    १४. यत्थवारो, पुच्छावारो • 14. Yatthavāro, pucchāvāro
    १५. समथवारो, विस्सज्‍जनावारो • 15. Samathavāro, vissajjanāvāro

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    यत्थवारपुच्छावारवण्णना • Yatthavārapucchāvāravaṇṇanā
    समथवारविस्सज्‍जनावारवण्णना • Samathavāravissajjanāvāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / समथसम्मुखाविनयवारादिवण्णना • Samathasammukhāvinayavārādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact