Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ။ နမော တသ္သ ဘဂဝတော အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ။

    Namo tassa bhagavato arahato sammāsambuddhassa

    အင္ဂုတ္တရနိကာယော

    Aṅguttaranikāyo

    နဝကနိပာတပာဠိ

    Navakanipātapāḷi

    ၁. ပဌမပဏ္ဏာသကံ

    1. Paṭhamapaṇṇāsakaṃ

    ၁. သမ္ဗောဓိဝဂ္ဂော

    1. Sambodhivaggo

    ၁. သမ္ဗောဓိသုတ္တံ

    1. Sambodhisuttaṃ

    . ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ –

    1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi –

    ‘‘သစေ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ပုစ္ဆေယ္ယုံ – ‘သမ္ဗောဓိပက္ခိကာနံ 1, အာဝုသော, ဓမ္မာနံ ကာ ဥပနိသာ ဘာဝနာယာ’တိ, ဧဝံ ပုဋ္ဌာ တုမ္ဟေ, ဘိက္ခဝေ, တေသံ အညတိတ္ထိယာနံ ပရိဗ္ဗာဇကာနံ ကိန္တိ ဗ္ယာကရေယ္ယာထာ’’တိ? ‘‘ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ။ပေ.။ ဘဂဝတော သုတ္ဝာ ဘိက္ခူ ဓာရေသ္သန္တီ’’တိ။

    ‘‘Sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘sambodhipakkhikānaṃ 2, āvuso, dhammānaṃ kā upanisā bhāvanāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā…pe… bhagavato sutvā bhikkhū dhāressantī’’ti.

    ‘‘တေန ဟိ, ဘိက္ခဝေ, သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘သစေ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ပုစ္ဆေယ္ယုံ – ‘သမ္ဗောဓိပက္ခိကာနံ, အာဝုသော, ဓမ္မာနံ ကာ ဥပနိသာ ဘာဝနာယာ’တိ, ဧဝံ ပုဋ္ဌာ တုမ္ဟေ, ဘိက္ခဝေ, တေသံ အညတိတ္ထိယာနံ ပရိဗ္ဗာဇကာနံ ဧဝံ ဗ္ယာကရေယ္ယာထ –

    ‘‘Sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘sambodhipakkhikānaṃ, āvuso, dhammānaṃ kā upanisā bhāvanāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha –

    ‘‘ဣဓာဝုသော, ဘိက္ခု ကလ္ယာဏမိတ္တော ဟောတိ ကလ္ယာဏသဟာယော ကလ္ယာဏသမ္ပဝင္ကော ။ သမ္ဗောဓိပက္ခိကာနံ, အာဝုသော, ဓမ္မာနံ အယံ ပဌမာ ဥပနိသာ ဘာဝနာယ။

    ‘‘Idhāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko . Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya.

    ‘‘ပုန စပရံ, အာဝုသော, ဘိက္ခု သီလဝာ ဟောတိ, ပာတိမောက္ခသံဝရသံဝုတော ဝိဟရတိ အာစာရဂောစရသမ္ပန္နော အဏုမတ္တေသု ဝဇ္ဇေသု ဘယဒသ္သာဝီ, သမာဒာယ သိက္ခတိ သိက္ခာပဒေသု။ သမ္ဗောဓိပက္ခိကာနံ, အာဝုသော, ဓမ္မာနံ အယံ ဒုတိယာ ဥပနိသာ ဘာဝနာယ။

    ‘‘Puna caparaṃ, āvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ dutiyā upanisā bhāvanāya.

    ‘‘ပုန စပရံ, အာဝုသော, ဘိက္ခု ယာယံ ကထာ အဘိသလ္လေခိကာ စေတောဝိဝရဏသပ္ပာယာ, သေယ္ယထိဒံ – အပ္ပိစ္ဆကထာ သန္တုဋ္ဌိကထာ ပဝိဝေကကထာ အသံသဂ္ဂကထာ ဝီရိယာရမ္ဘကထာ သီလကထာ သမာဓိကထာ ပညာကထာ ဝိမုတ္တိကထာ ဝိမုတ္တိဉာဏဒသ္သနကထာ, ဧဝရူပိယာ ကထာယ နိကာမလာဘီ ဟောတိ အကိစ္ဆလာဘီ အကသိရလာဘီ။ သမ္ဗောဓိပက္ခိကာနံ, အာဝုသော, ဓမ္မာနံ အယံ တတိယာ ဥပနိသာ ဘာဝနာယ။

    ‘‘Puna caparaṃ, āvuso, bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya.

    ‘‘ပုန စပရံ, အာဝုသော, ဘိက္ခု အာရဒ္ဓဝီရိယော ဝိဟရတိ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ, ကုသလာနံ ဓမ္မာနံ ဥပသမ္ပဒာယ, ထာမဝာ ဒဠ္ဟပရက္ကမော အနိက္ခိတ္တဓုရော ကုသလေသု ဓမ္မေသု။ သမ္ဗောဓိပက္ခိကာနံ, အာဝုသော, ဓမ္မာနံ အယံ စတုတ္ထီ ဥပနိသာ ဘာဝနာယ။

    ‘‘Puna caparaṃ, āvuso, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ catutthī upanisā bhāvanāya.

    ‘‘ပုန စပရံ, အာဝုသော, ဘိက္ခု ပညဝာ ဟောတိ ဥဒယတ္ထဂာမိနိယာ ပညာယ သမန္နာဂတော အရိယာယ နိဗ္ဗေဓိကာယ သမ္မာ ဒုက္ခက္ခယဂာမိနိယာ။ သမ္ဗောဓိပက္ခိကာနံ, အာဝုသော, ဓမ္မာနံ အယံ ပဉ္စမီ ဥပနိသာ ဘာဝနာယ’’။

    ‘‘Puna caparaṃ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya’’.

    ‘‘ကလ္ယာဏမိတ္တသ္သေတံ , ဘိက္ခဝေ, ဘိက္ခုနော ပာဋိကင္ခံ ကလ္ယာဏသဟာယသ္သ ကလ္ယာဏသမ္ပဝင္ကသ္သ – သီလဝာ ဘဝိသ္သတိ, ပာတိမောက္ခသံဝရသံဝုတော ဝိဟရိသ္သတိ အာစာရဂောစရသမ္ပန္နော အဏုမတ္တေသု ဝဇ္ဇေသု ဘယဒသ္သာဝီ, သမာဒာယ သိက္ခိသ္သတိ သိက္ခာပဒေသု။

    ‘‘Kalyāṇamittassetaṃ , bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu.

    ‘‘ကလ္ယာဏမိတ္တသ္သေတံ, ဘိက္ခဝေ, ဘိက္ခုနော ပာဋိကင္ခံ ကလ္ယာဏသဟာယသ္သ ကလ္ယာဏသမ္ပဝင္ကသ္သ – ယာယံ ကထာ အဘိသလ္လေခိကာ စေတောဝိဝရဏသပ္ပာယာ, သေယ္ယထိဒံ – အပ္ပိစ္ဆကထာ သန္တုဋ္ဌိကထာ ပဝိဝေကကထာ အသံသဂ္ဂကထာ ဝီရိယာရမ္ဘကထာ သီလကထာ သမာဓိကထာ ပညာကထာ ဝိမုတ္တိကထာ ဝိမုတ္တိဉာဏဒသ္သနကထာ, ဧဝရူပိယာ ကထာယ နိကာမလာဘီ ဘဝိသ္သတိ အကိစ္ဆလာဘီ အကသိရလာဘီ။

    ‘‘Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

    ‘‘ကလ္ယာဏမိတ္တသ္သေတံ, ဘိက္ခဝေ, ဘိက္ခုနော ပာဋိကင္ခံ ကလ္ယာဏသဟာယသ္သ ကလ္ယာဏသမ္ပဝင္ကသ္သ – အာရဒ္ဓဝီရိယော ဝိဟရိသ္သတိ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ, ကုသလာနံ ဓမ္မာနံ ဥပသမ္ပဒာယ, ထာမဝာ ဒဠ္ဟပရက္ကမော အနိက္ခိတ္တဓုရော ကုသလေသု ဓမ္မေသု။

    ‘‘Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

    ‘‘ကလ္ယာဏမိတ္တသ္သေတံ, ဘိက္ခဝေ, ဘိက္ခုနော ပာဋိကင္ခံ ကလ္ယာဏသဟာယသ္သ ကလ္ယာဏသမ္ပဝင္ကသ္သ – ပညဝာ ဘဝိသ္သတိ ဥဒယတ္ထဂာမိနိယာ ပညာယ သမန္နာဂတော အရိယာယ နိဗ္ဗေဓိကာယ သမ္မာ ဒုက္ခက္ခယဂာမိနိယာ။

    ‘‘Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

    ‘‘တေန စ ပန, ဘိက္ခဝေ, ဘိက္ခုနာ ဣမေသု ပဉ္စသု ဓမ္မေသု ပတိဋ္ဌာယ စတ္တာရော ဓမ္မာ ဥတ္တရိ 3 ဘာဝေတဗ္ဗာ – အသုဘာ ဘာဝေတဗ္ဗာ ရာဂသ္သ ပဟာနာယ, မေတ္တာ ဘာဝေတဗ္ဗာ ဗ္ယာပာဒသ္သ ပဟာနာယ, အာနာပာနသ္သတိ 4 ဘာဝေတဗ္ဗာ ဝိတက္ကုပစ္ဆေဒာယ, အနိစ္စသညာ ဘာဝေတဗ္ဗာ အသ္မိမာနသမုဂ္ဃာတာယ။ အနိစ္စသညိနော, ဘိက္ခဝေ, အနတ္တသညာ သဏ္ဌာတိ။ အနတ္တသညီ အသ္မိမာနသမုဂ္ဃာတံ ပာပုဏာတိ ဒိဋ္ဌေဝ ဓမ္မေ နိဗ္ဗာန’’န္တိ ။ ပဌမံ။

    ‘‘Tena ca pana, bhikkhave, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari 5 bhāvetabbā – asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati 6 bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino, bhikkhave, anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbāna’’nti . Paṭhamaṃ.







    Footnotes:
    1. သမ္ဗောဓပက္ခိကာနံ (သီ. သ္ယာ. ပီ.)
    2. sambodhapakkhikānaṃ (sī. syā. pī.)
    3. ဥတ္တရိံ (သီ. သ္ယာ. ပီ.)
    4. အာနာပာနသတိ (သီ. ပီ.)
    5. uttariṃ (sī. syā. pī.)
    6. ānāpānasati (sī. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. သမ္ဗောဓိသုတ္တဝဏ္ဏနာ • 1. Sambodhisuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၂. သမ္ဗောဓိသုတ္တာဒိဝဏ္ဏနာ • 1-2. Sambodhisuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact