Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၅. သံခိတ္တဓနသုတ္တံ

    5. Saṃkhittadhanasuttaṃ

    . ‘‘သတ္တိမာနိ, ဘိက္ခဝေ, ဓနာနိ။ ကတမာနိ သတ္တ? သဒ္ဓာဓနံ, သီလဓနံ, ဟိရီဓနံ, ဩတ္တပ္ပဓနံ, သုတဓနံ, စာဂဓနံ, ပညာဓနံ။ ဣမာနိ ခော, ဘိက္ခဝေ, သတ္တ ဓနာနီတိ။

    5. ‘‘Sattimāni, bhikkhave, dhanāni. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho, bhikkhave, satta dhanānīti.

    ‘‘သဒ္ဓာဓနံ သီလဓနံ၊ ဟိရီ ဩတ္တပ္ပိယံ ဓနံ။

    ‘‘Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;

    သုတဓနဉ္စ စာဂော စ၊ ပညာ ဝေ သတ္တမံ ဓနံ။

    Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

    ‘‘ယသ္သ ဧတေ ဓနာ အတ္ထိ၊ ဣတ္ထိယာ ပုရိသသ္သ ဝာ။

    ‘‘Yassa ete dhanā atthi, itthiyā purisassa vā;

    အဒလိဒ္ဒောတိ တံ အာဟု၊ အမောဃံ တသ္သ ဇီဝိတံ။

    Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

    ‘‘တသ္မာ သဒ္ဓဉ္စ သီလဉ္စ၊ ပသာဒံ ဓမ္မဒသ္သနံ။

    ‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

    အနုယုဉ္ဇေထ မေဓာဝီ၊ သရံ 1 ဗုဒ္ဓာန သာသန’’န္တိ။ ပဉ္စမံ။

    Anuyuñjetha medhāvī, saraṃ 2 buddhāna sāsana’’nti. pañcamaṃ;







    Footnotes:
    1. ဝရံ (က.)
    2. varaṃ (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁-၅. ပဌမပိယသုတ္တာဒိဝဏ္ဏနာ • 1-5. Paṭhamapiyasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁. ဓနဝဂ္ဂဝဏ္ဏနာ • 1. Dhanavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact