Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၃. အဝိဇ္ဇာဝဂ္ဂော

    13. Avijjāvaggo

    ၁. သမုဒယဓမ္မသုတ္တံ

    1. Samudayadhammasuttaṃ

    ၁၂၆. သာဝတ္ထိနိဒာနံ ။ အထ ခော အညတရော ဘိက္ခု ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ။ပေ.။ ဧကမန္တံ နိသိန္နော ခော သော ဘိက္ခု ဘဂဝန္တံ ဧတဒဝောစ – ‘‘‘အဝိဇ္ဇာ အဝိဇ္ဇာ’တိ, ဘန္တေ, ဝုစ္စတိ။ ကတမာ နု ခော, ဘန္တေ, အဝိဇ္ဇာ, ကိတ္တာဝတာ စ အဝိဇ္ဇာဂတော ဟောတီ’’တိ?

    126. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘avijjā avijjā’ti, bhante, vuccati. Katamā nu kho, bhante, avijjā, kittāvatā ca avijjāgato hotī’’ti?

    ‘‘ဣဓ , ဘိက္ခု, အသ္သုတဝာ ပုထုဇ္ဇနော သမုဒယဓမ္မံ ရူပံ ‘သမုဒယဓမ္မံ ရူပ’န္တိ ယထာဘူတံ နပ္ပဇာနာတိ ; ဝယဓမ္မံ ရူပံ ‘ဝယဓမ္မံ ရူပ’န္တိ ယထာဘူတံ နပ္ပဇာနာတိ; သမုဒယဝယဓမ္မံ ရူပံ ‘သမုဒယဝယဓမ္မံ ရူပ’န္တိ ယထာဘူတံ နပ္ပဇာနာတိ။ သမုဒယဓမ္မံ ဝေဒနံ ‘သမုဒယဓမ္မာ ဝေဒနာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ; ဝယဓမ္မံ ဝေဒနံ ‘ဝယဓမ္မာ ဝေဒနာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ; သမုဒယဝယဓမ္မံ ဝေဒနံ ‘သမုဒယဝယဓမ္မာ ဝေဒနာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ။ သမုဒယဓမ္မံ သညံ။ပေ.။ သမုဒယဓမ္မေ သင္ခာရေ ‘သမုဒယဓမ္မာ သင္ခာရာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ; ဝယဓမ္မေ သင္ခာရေ ‘ဝယဓမ္မာ သင္ခာရာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ; သမုဒယဝယဓမ္မေ သင္ခာရေ ‘သမုဒယဝယဓမ္မာ သင္ခာရာ’တိ ယထာဘူတံ နပ္ပဇာနာတိ။ သမုဒယဓမ္မံ ဝိညာဏံ ‘သမုဒယဓမ္မံ ဝိညာဏ’န္တိ ယထာဘူတံ နပ္ပဇာနာတိ; ဝယဓမ္မံ ဝိညာဏံ ‘ဝယဓမ္မံ ဝိညာဏ’န္တိ ယထာဘူတံ နပ္ပဇာနာတိ; သမုဒယဝယဓမ္မံ ဝိညာဏံ ‘သမုဒယဝယဓမ္မံ ဝိညာဏ’န္တိ ယထာဘူတံ နပ္ပဇာနာတိ။ အယံ ဝုစ္စတိ, ဘိက္ခု, အဝိဇ္ဇာ; ဧတ္တာဝတာ စ အဝိဇ္ဇာဂတော ဟောတီ’’တိ။

    ‘‘Idha , bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti ; vayadhammaṃ rūpaṃ ‘vayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ ‘samudayadhammā vedanā’ti yathābhūtaṃ nappajānāti; vayadhammaṃ vedanaṃ ‘vayadhammā vedanā’ti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ vedanaṃ ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti; vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti; samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti; vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti. Ayaṃ vuccati, bhikkhu, avijjā; ettāvatā ca avijjāgato hotī’’ti.

    ဧဝံ ဝုတ္တေ, သော ဘိက္ခု ဘဂဝန္တံ ဧတဒဝောစ – ‘‘‘ဝိဇ္ဇာ ဝိဇ္ဇာ’တိ, ဘန္တေ, ဝုစ္စတိ။ ကတမာ နု ခော, ဘန္တေ, ဝိဇ္ဇာ, ကိတ္တာဝတာ စ ဝိဇ္ဇာဂတော ဟောတီ’’တိ?

    Evaṃ vutte, so bhikkhu bhagavantaṃ etadavoca – ‘‘‘vijjā vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī’’ti?

    ‘‘ဣဓ, ဘိက္ခု, သုတဝာ အရိယသာဝကော သမုဒယဓမ္မံ ရူပံ ‘သမုဒယဓမ္မံ ရူပ’န္တိ ယထာဘူတံ ပဇာနာတိ; ဝယဓမ္မံ ရူပံ ‘ဝယဓမ္မံ ရူပ’န္တိ ယထာဘူတံ ပဇာနာတိ ; သမုဒယဝယဓမ္မံ ရူပံ ‘သမုဒယဝယဓမ္မံ ရူပ’န္တိ ယထာဘူတံ ပဇာနာတိ။ သမုဒယဓမ္မံ ဝေဒနံ ‘သမုဒယဓမ္မာ ဝေဒနာ’တိ ယထာဘူတံ ပဇာနာတိ; ဝယဓမ္မံ ဝေဒနံ ‘ဝယဓမ္မာ ဝေဒနာ’တိ ယထာဘူတံ ပဇာနာတိ; သမုဒယဝယဓမ္မံ ဝေဒနံ ‘သမုဒယဝယဓမ္မာ ဝေဒနာ’တိ ယထာဘူတံ ပဇာနာတိ။ သမုဒယဓမ္မံ သညံ။ သမုဒယဓမ္မေ သင္ခာရေ ‘သမုဒယဓမ္မာ သင္ခာရာ’တိ ယထာဘူတံ ပဇာနာတိ; ဝယဓမ္မေ သင္ခာရေ ‘ဝယဓမ္မာ သင္ခာရာ’တိ ယထာဘူတံ ပဇာနာတိ; သမုဒယဝယဓမ္မေ သင္ခာရေ ‘သမုဒယဝယဓမ္မာ သင္ခာရာ’တိ ယထာဘူတံ ပဇာနာတိ။ သမုဒယဓမ္မံ ဝိညာဏံ ‘သမုဒယဓမ္မံ ဝိညာဏ’န္တိ ယထာဘူတံ ပဇာနာတိ; ဝယဓမ္မံ ဝိညာဏံ ‘ဝယဓမ္မံ ဝိညာဏ’န္တိ ယထာဘူတံ ပဇာနာတိ; သမုဒယဝယဓမ္မံ ဝိညာဏံ ‘သမုဒယဝယဓမ္မံ ဝိညာဏ’န္တိ ယထာဘူတံ ပဇာနာတိ။ အယံ ဝုစ္စတိ, ဘိက္ခု, ဝိဇ္ဇာ; ဧတ္တာဝတာ စ ဝိဇ္ဇာဂတော ဟောတီ’’တိ။ ပဌမံ။

    ‘‘Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ ‘vayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti ; samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ ‘samudayadhammā vedanā’ti yathābhūtaṃ pajānāti; vayadhammaṃ vedanaṃ ‘vayadhammā vedanā’ti yathābhūtaṃ pajānāti; samudayavayadhammaṃ vedanaṃ ‘samudayavayadhammā vedanā’ti yathābhūtaṃ pajānāti. Samudayadhammaṃ saññaṃ… samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti; vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti; samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti; vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti; samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā; ettāvatā ca vijjāgato hotī’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁-၁၀. သမုဒယဓမ္မသုတ္တာဒိဝဏ္ဏနာ • 1-10. Samudayadhammasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁-၁၀. သမုဒယဓမ္မသုတ္တာဒိဝဏ္ဏနာ • 1-10. Samudayadhammasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact