Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ကင္ခာဝိတရဏီ-ပုရာဏ-ဋီကာ • Kaṅkhāvitaraṇī-purāṇa-ṭīkā

    သမုဋ္ဌာနဝိနိစ္ဆယဝဏ္ဏနာ

    Samuṭṭhānavinicchayavaṇṇanā

    သမုဋ္ဌာနာနံ ဝိနိစ္ဆယေ ပန ဂိရဂ္ဂသမဇ္ဇာဒီနိ ‘‘အစိတ္တကာနိ လောကဝဇ္ဇာနီ’’တိ ဝုတ္တတ္တာ ‘‘နစ္စ’’န္တိ ဝာ ‘‘ဂန္ဓ’’န္တိ ဝာ အဇာနိတ္ဝာပိ ဒသ္သနေန, ဝိလိမ္ပနေန ဝာ အာပဇ္ဇနတော ဝတ္ထုအဇာနနစိတ္တေန အစိတ္တကာနိ။ ‘‘နစ္စ’’န္တိ ဝာ ‘‘ဂန္ဓ’’န္တိ ဝာ ဇာနိတ္ဝာ ပသ္သန္တိယာ, ဝိလိမ္ပန္တိယာ ဝာ အကုသလတ္တာ ဧဝ လောကဝဇ္ဇာနိ။ စောရိဝုဋ္ဌာပနာဒီနိ ‘‘စောရီ’’တိအာဒိနာ ဝတ္ထုံ ဇာနိတ္ဝာ ကရဏေယေဝ အာပဇ္ဇနတ္တာ သစိတ္တကာနိ။ ဥပသမ္ပဒာဒီနံ ဧကန္တာကုသလစိတ္တေနေဝ အကတ္တဗ္ဗတ္တာ ပဏ္ဏတ္တိဝဇ္ဇာနိ။ ‘‘ဣဓ သစိတ္တကာစိတ္တကတာ ပဏ္ဏတ္တိဇာနနာဇာနနတာယ အဂ္ဂဟေတ္ဝာ ဝတ္ထုဇာနနာဇာနနတာယ ဂဟေတဗ္ဗ’’န္တိ လိခိတံ။ အဓိပ္ပေတတ္တာ သင္ခေပတော ဒသ္သနာဘာဝာ –

    Samuṭṭhānānaṃ vinicchaye pana giraggasamajjādīni ‘‘acittakāni lokavajjānī’’ti vuttattā ‘‘nacca’’nti vā ‘‘gandha’’nti vā ajānitvāpi dassanena, vilimpanena vā āpajjanato vatthuajānanacittena acittakāni. ‘‘Nacca’’nti vā ‘‘gandha’’nti vā jānitvā passantiyā, vilimpantiyā vā akusalattā eva lokavajjāni. Corivuṭṭhāpanādīni ‘‘corī’’tiādinā vatthuṃ jānitvā karaṇeyeva āpajjanattā sacittakāni. Upasampadādīnaṃ ekantākusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggahetvā vatthujānanājānanatāya gahetabba’’nti likhitaṃ. Adhippetattā saṅkhepato dassanābhāvā –

    အစိတ္တကတ္တံ ဒ္ဝိဓာ မတံ၊ ဝတ္ထုပဏ္ဏတ္တိအညာဏာ။

    Acittakattaṃ dvidhā mataṃ, vatthupaṇṇattiaññāṇā;

    ဝုတ္တံ ဉာဏံ ဒ္ဝိဓာ ဣဓ၊ သကနာမေန အညာတံ။

    Vuttaṃ ñāṇaṃ dvidhā idha, sakanāmena aññātaṃ.

    ပရနာမဉ္စ ဇာနနံ၊ ဝတ္ထုသ္သေကံ ဗလက္ကာရေ။

    Paranāmañca jānanaṃ, vatthussekaṃ balakkāre;

    ဧကဓာ သမစာရိကေ၊ တသ္မိံ တပ္ပဋိဗန္ဓောတိ။

    Ekadhā samacārike, tasmiṃ tappaṭibandhoti.

    ပရနာမေန ဇာနနံ၊ ဒ္ဝိဓာ မုတ္တာဒိကေ ဧကံ။

    Paranāmena jānanaṃ, dvidhā muttādike ekaṃ;

    ဧကံ လောမာဒိကေ မတန္တိ၊ အယံ ဘေဒော ဝေဒိတဗ္ဗော။

    Ekaṃ lomādike matanti, ayaṃ bhedo veditabbo.

    သေသမေတ္ထ ဥတ္တာနံ၊ အနုတ္တာနတ္ထေ ဝုတ္တဝိနိစ္ဆယတ္တာ န ဥဒ္ဓဋန္တိ။

    Sesamettha uttānaṃ, anuttānatthe vuttavinicchayattā na uddhaṭanti;

    သမုဋ္ဌာနဝိနိစ္ဆယဝဏ္ဏနာ နိဋ္ဌိတာ။

    Samuṭṭhānavinicchayavaṇṇanā niṭṭhitā.

    ဘိက္ခုနီပာတိမောက္ခဝဏ္ဏနာ နိဋ္ဌိတာ။

    Bhikkhunīpātimokkhavaṇṇanā niṭṭhitā.

    ကင္ခာဝိတရဏီပုရာဏဋီကာ နိဋ္ဌိတာ။

    Kaṅkhāvitaraṇīpurāṇaṭīkā niṭṭhitā.


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact