Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၈. သံဝေဇနီယသုတ္တံ

    8. Saṃvejanīyasuttaṃ

    ၁၁၈. ‘‘စတ္တာရိမာနိ, ဘိက္ခဝေ, သဒ္ဓသ္သ ကုလပုတ္တသ္သ ဒသ္သနီယာနိ သံဝေဇနီယာနိ ဌာနာနိ။ ကတမာနိ စတ္တာရိ? ‘ဣဓ တထာဂတော ဇာတော’တိ, ဘိက္ခဝေ, သဒ္ဓသ္သ ကုလပုတ္တသ္သ ဒသ္သနီယံ သံဝေဇနီယံ ဌာနံ။ ‘ဣဓ တထာဂတော အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဒ္ဓော’တိ, ဘိက္ခဝေ, သဒ္ဓသ္သ ကုလပုတ္တသ္သ ဒသ္သနီယံ သံဝေဇနီယံ ဌာနံ။ ‘ဣဓ တထာဂတော အနုတ္တရံ ဓမ္မစက္ကံ ပဝတ္တေသီ’တိ, ဘိက္ခဝေ, သဒ္ဓသ္သ ကုလပုတ္တသ္သ ဒသ္သနီယံ သံဝေဇနီယံ ဌာနံ။ ‘ဣဓ တထာဂတော အနုပာဒိသေသာယ နိဗ္ဗာနဓာတုယာ ပရိနိဗ္ဗုတော’တိ , ဘိက္ခဝေ, သဒ္ဓသ္သ ကုလပုတ္တသ္သ ဒသ္သနီယံ သံဝေဇနီယံ ဌာနံ။ ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ သဒ္ဓသ္သ ကုလပုတ္တသ္သ ဒသ္သနီယာနိ သံဝေဇနီယာနိ ဌာနာနီ’’တိ။ အဋ္ဌမံ။

    118. ‘‘Cattārimāni, bhikkhave, saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri? ‘Idha tathāgato jāto’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ dhammacakkaṃ pavattesī’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti , bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. Imāni kho, bhikkhave, cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānānī’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၈-၁၀. သံဝေဇနီယာဒိသုတ္တတ္တယဝဏ္ဏနာ • 8-10. Saṃvejanīyādisuttattayavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၈-၁၀. သံဝေဇနီယသုတ္တာဒိဝဏ္ဏနာ • 8-10. Saṃvejanīyasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact