Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    (၁၄) ၄. ပုဂ္ဂလဝဂ္ဂော

    (14) 4. Puggalavaggo

    ၁. သံယောဇနသုတ္တံ

    1. Saṃyojanasuttaṃ

    ၁၃၁. ‘‘စတ္တာရောမေ , ဘိက္ခဝေ, ပုဂ္ဂလာ သန္တော သံဝိဇ္ဇမာနာ လောကသ္မိံ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဧကစ္စသ္သ ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ ဟောန္တိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ ဟောန္တိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ ဟောန္တိ။

    131. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

    ‘‘ဣဓ ပန, ဘိက္ခဝေ, ဧကစ္စသ္သ ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ ဟောန္တိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ ဟောန္တိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ ဟောန္တိ။

    ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

    ‘‘ဣဓ ပန, ဘိက္ခဝေ, ဧကစ္စသ္သ ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ ဟောန္တိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ ဟောန္တိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ ဟောန္တိ။

    ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

    ‘‘ဣဓ ပန, ဘိက္ခဝေ, ဧကစ္စသ္သ ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ ဟောန္တိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ ဟောန္တိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ ဟောန္တိ။

    ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni pahīnāni honti.

    ‘‘ကတမသ္သ, ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ? သကဒာဂာမိသ္သ။ ဣမသ္သ ခော, ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ။

    ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Sakadāgāmissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

    ‘‘ကတမသ္သ , ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ? ဥဒ္ဓံသောတသ္သ အကနိဋ္ဌဂာမိနော။ ဣမသ္သ ခော, ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ။

    ‘‘Katamassa , bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

    ‘‘ကတမသ္သ, ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ? အန္တရာပရိနိဗ္ဗာယိသ္သ။ ဣမသ္သ ခော, ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ။

    ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Antarāparinibbāyissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

    ‘‘ကတမသ္သ, ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ? အရဟတော။ ဣမသ္သ ခော, ဘိက္ခဝေ, ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဥပပတ္တိပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ, ဘဝပဋိလာဘိယာနိ သံယောဇနာနိ ပဟီနာနိ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော ပုဂ္ဂလာ သန္တော သံဝိဇ္ဇမာနာ လောကသ္မိ’’န္တိ။ ပဌမံ။

    ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni? Arahato. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. သံယောဇနသုတ္တဝဏ္ဏနာ • 1. Saṃyojanasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁. သံယောဇနသုတ္တဝဏ္ဏနာ • 1. Saṃyojanasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact