Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ७. सत्तमवग्गो

    7. Sattamavaggo

    (६३) १. सङ्गहितकथा

    (63) 1. Saṅgahitakathā

    ४७१. नत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिताति 1? आमन्ता। ननु अत्थि केचि धम्मा केहिचि धम्मेहि गणनं गच्छन्ति उद्देसं गच्छन्ति परियापन्‍नाति? आमन्ता। हञ्‍चि अत्थि केचि धम्मा केहिचि धम्मेहि गणनं गच्छन्ति उद्देसं गच्छन्ति परियापन्‍ना, नो च वत रे वत्तब्बे – ‘‘नत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिता’’ति।

    471. Natthi keci dhammā kehici dhammehi saṅgahitāti 2? Āmantā. Nanu atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannāti? Āmantā. Hañci atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannā, no ca vata re vattabbe – ‘‘natthi keci dhammā kehici dhammehi saṅgahitā’’ti.

    चक्खायतनं कतमक्खन्धगणनं 3 गच्छतीति? रूपक्खन्धगणनं गच्छतीति। हञ्‍चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति। सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं…पे॰… कायायतनं कतमक्खन्धगणनं गच्छतीति? रूपक्खन्धगणनं गच्छतीति। हञ्‍चि कायायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘कायायतनं रूपक्खन्धेन सङ्गहित’’न्ति।

    Cakkhāyatanaṃ katamakkhandhagaṇanaṃ 4 gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci kāyāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘kāyāyatanaṃ rūpakkhandhena saṅgahita’’nti.

    रूपायतनं…पे॰… सद्दायतनं…पे॰… गन्धायतनं…पे॰… रसायतनं…पे॰… फोट्ठब्बायतनं कतमक्खन्धगणनं गच्छतीति? रूपक्खन्धगणनं गच्छतीति। हञ्‍चि फोट्ठब्बायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘फोट्ठब्बायतनं रूपक्खन्धेन सङ्गहित’’न्ति।

    Rūpāyatanaṃ…pe… saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci phoṭṭhabbāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘phoṭṭhabbāyatanaṃ rūpakkhandhena saṅgahita’’nti.

    सुखा वेदना कतमक्खन्धगणनं गच्छतीति? वेदनाक्खन्धगणनं गच्छतीति। हञ्‍चि सुखा वेदना वेदनाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘सुखा वेदना वेदनाक्खन्धेन सङ्गहिता’’ति। दुक्खा वेदना…पे॰… अदुक्खमसुखा वेदना कतमक्खन्धगणनं गच्छतीति? वेदनाक्खन्धगणनं गच्छतीति। हञ्‍चि अदुक्खमसुखा वेदना वेदनाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘अदुक्खमसुखा वेदना वेदनाक्खन्धेन सङ्गहिता’’ति।

    Sukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci sukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘sukhā vedanā vedanākkhandhena saṅgahitā’’ti. Dukkhā vedanā…pe… adukkhamasukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci adukkhamasukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘adukkhamasukhā vedanā vedanākkhandhena saṅgahitā’’ti.

    चक्खुसम्फस्सजा सञ्‍ञा कतमक्खन्धगणनं गच्छतीति? सञ्‍ञाक्खन्धगणनं गच्छतीति। हञ्‍चि चक्खुसम्फस्सजा सञ्‍ञा सञ्‍ञाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘चक्खुसम्फस्सजा सञ्‍ञा सञ्‍ञाक्खन्धेन सङ्गहिता’’ति। सोतसम्फस्सजा सञ्‍ञा…पे॰… मनोसम्फस्सजा सञ्‍ञा कतमक्खन्धगणनं गच्छतीति? सञ्‍ञाक्खन्धगणनं गच्छतीति। हञ्‍चि मनोसम्फस्सजा सञ्‍ञा सञ्‍ञाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘मनोसम्फस्सजा सञ्‍ञा सञ्‍ञाक्खन्धेन सङ्गहिता’’ति।

    Cakkhusamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci cakkhusamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘cakkhusamphassajā saññā saññākkhandhena saṅgahitā’’ti. Sotasamphassajā saññā…pe… manosamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manosamphassajā saññā saññākkhandhena saṅgahitā’’ti.

    चक्खुसम्फस्सजा चेतना…पे॰… मनोसम्फस्सजा चेतना कतमक्खन्धगणनं गच्छतीति? सङ्खारक्खन्धगणनं गच्छतीति। हञ्‍चि मनोसम्फस्सजा चेतना सङ्खारक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘मनोसम्फस्सजा चेतना सङ्खारक्खन्धेन सङ्गहिता’’ति।

    Cakkhusamphassajā cetanā…pe… manosamphassajā cetanā katamakkhandhagaṇanaṃ gacchatīti? Saṅkhārakkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā cetanā saṅkhārakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manosamphassajā cetanā saṅkhārakkhandhena saṅgahitā’’ti.

    चक्खुविञ्‍ञाणं …पे॰… मनोविञ्‍ञाणं कतमक्खन्धगणनं गच्छतीति ? विञ्‍ञाणक्खन्धगणनं गच्छतीति। हञ्‍चि मनोविञ्‍ञाणं विञ्‍ञाणक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘मनोविञ्‍ञाणं विञ्‍ञाणक्खन्धेन सङ्गहित’’न्ति।

    Cakkhuviññāṇaṃ …pe… manoviññāṇaṃ katamakkhandhagaṇanaṃ gacchatīti ? Viññāṇakkhandhagaṇanaṃ gacchatīti. Hañci manoviññāṇaṃ viññāṇakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manoviññāṇaṃ viññāṇakkhandhena saṅgahita’’nti.

    ४७२. यथा दामेन वा योत्तेन वा द्वे बलिबद्दा सङ्गहिता, सिक्‍काय पिण्डपातो सङ्गहितो, सा गद्दुलेन सङ्गहितो; एवमेव ते धम्मा तेहि धम्मेहि सङ्गहिताति 5? हञ्‍चि दामेन वा योत्तेन वा द्वे बलीबद्दा सङ्गहिता, सिक्‍काय पिण्डपातो सङ्गहितो, सा गद्दुलेन सङ्गहितो, तेन वत रे वत्तब्बे – ‘‘अत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिता’’ति 6

    472. Yathā dāmena vā yottena vā dve balibaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito; evameva te dhammā tehi dhammehi saṅgahitāti 7? Hañci dāmena vā yottena vā dve balībaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito, tena vata re vattabbe – ‘‘atthi keci dhammā kehici dhammehi saṅgahitā’’ti 8.

    सङ्गहितकथा निट्ठिता।

    Saṅgahitakathā niṭṭhitā.







    Footnotes:
    1. सङ्गहीताति (पी॰)
    2. saṅgahītāti (pī.)
    3. कतमं खन्धगणनं (सी॰ पी॰ क॰)
    4. katamaṃ khandhagaṇanaṃ (sī. pī. ka.)
    5. सकवादिवचनं (अट्ठकथा पस्सितब्बा)
    6. सकवादिवचनं (अट्ठकथा पस्सितब्बा)
    7. sakavādivacanaṃ (aṭṭhakathā passitabbā)
    8. sakavādivacanaṃ (aṭṭhakathā passitabbā)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. सङ्गहितकथावण्णना • 1. Saṅgahitakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. सङ्गहितकथावण्णना • 1. Saṅgahitakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. सङ्गहितकथावण्णना • 1. Saṅgahitakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact