Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi

    သင္ဃဘတ္တာဒိအနုဇာနနကထာ

    Saṅghabhattādianujānanakathā

    ၃၂၅. ‘‘သင္ဃသ္သ ဘတ္တ’’န္တိ ဣမိနာ သင္ဃဘတ္တန္တိ ပဒသ္သ ဆဋ္ဌီသမာသံ ဒသ္သေတိ။ သင္ဃသ္သ အတ္ထာယ အာဘတံ ဘတ္တံ ကာတုံ န သက္ကောန္တီတိ ယောဇနာ။ ဥဒ္ဒေသဘတ္တန္တိအာဒီသု ဧဝမတ္ထော ဝေဒိတဗ္ဗောတိ ယောဇနာ။ ‘‘ဥဒ္ဒေသေန လဒ္ဓဘိက္ခူနံ ဘတ္တံ ကာတု’’န္တိ ဣမိနာ ဥဒ္ဒေသေန လဒ္ဓဘိက္ခူနံ ကာတဗ္ဗံ ဘတ္တံ ဥဒ္ဒေသဘတ္တန္တိ ဝစနတ္ထံ ဒသ္သေတိ။ တထေဝာတိ ယထာ သင္ဃတော ဥဒ္ဒိသိတ္ဝာ လဒ္ဓဘိက္ခူ, တထေဝ။ ပရိစ္ဆိန္ဒိတ္ဝာတိ ‘‘ဧကံ ဝာ’’တိအာဒိနာ ပရိစ္ဆိန္ဒိတ္ဝာ။ တေသန္တိ လဒ္ဓဘိက္ခူနံ။ ဣမိနာ နိမန္တေတ္ဝာ လဒ္ဓဘိက္ခူနံ ကာတဗ္ဗံ ဘတ္တံ နိမန္တနဘတ္တန္တိ ဝစနတ္ထံ ဒသ္သေတိ။ ‘‘သလာကာယော ဆိန္ဒိတ္ဝာ’’တိ ဣမိနာ သလာကာယော ဆိန္ဒိတ္ဝာ ကာတဗ္ဗံ ဘတ္တံ သလာကဘတ္တန္တိ ဝစနတ္ထံ ဒသ္သေတိ။ ပက္ခိကန္တိ ဥပောသထိကန္တိ ပာဋိပဒိကန္တိ ဧဝံ နိယာမေတ္ဝာတိ ယောဇနာ။ ပဉ္စမီအာဒီသု ပက္ခေသု ကာတဗ္ဗံ ပက္ခိကံ။ ဥပောသထေ ကာတဗ္ဗံ ဥပောသထိကံ။ ပာဋိပဒေ ကာတဗ္ဗံ ပာဋိပဒိကံ, တမေဝ ဘတ္တံ ပာဋိပဒိကဘတ္တံ။ ဥဒ္ဒေသဘတ္တံ နိမန္တနန္တိ ဧတ္ထ ဣတိသဒ္ဒော အာဒ္ယတ္ထော, ဥဒ္ဒေသဘတ္တံ နိမန္တနန္တိအာဒိံ ဣမံ ဝောဟာရံ ပတ္တာနီတိ ဟိ အတ္ထော။ ဥဒ္ဒေသဘတ္တာဒီနိယေဝ အနုဇာနနမကတ္ဝာ ကသ္မာ သင္ဃဘတ္တမ္ပိ အနုဇာနာတီတိ အာဟ ‘‘ယသ္မာ ပနာ’’တိအာဒိ။ တတ္ထ ယသ္မာ သက္ခိသ္သန္တီတိ သမ္ဗန္ဓော။ တေတိ မနုသ္သာ။ တမ္ပီတိ သင္ဃဘတ္တမ္ပိ။ ပိသဒ္ဒေန ဥဒ္ဒေသဘတ္တာဒီနိ အပေက္ခတိ။

    325. ‘‘Saṅghassa bhatta’’nti iminā saṅghabhattanti padassa chaṭṭhīsamāsaṃ dasseti. Saṅghassa atthāya ābhataṃ bhattaṃ kātuṃ na sakkontīti yojanā. Uddesabhattantiādīsu evamattho veditabboti yojanā. ‘‘Uddesena laddhabhikkhūnaṃ bhattaṃ kātu’’nti iminā uddesena laddhabhikkhūnaṃ kātabbaṃ bhattaṃ uddesabhattanti vacanatthaṃ dasseti. Tathevāti yathā saṅghato uddisitvā laddhabhikkhū, tatheva. Paricchinditvāti ‘‘ekaṃ vā’’tiādinā paricchinditvā. Tesanti laddhabhikkhūnaṃ. Iminā nimantetvā laddhabhikkhūnaṃ kātabbaṃ bhattaṃ nimantanabhattanti vacanatthaṃ dasseti. ‘‘Salākāyo chinditvā’’ti iminā salākāyo chinditvā kātabbaṃ bhattaṃ salākabhattanti vacanatthaṃ dasseti. Pakkhikanti uposathikanti pāṭipadikanti evaṃ niyāmetvāti yojanā. Pañcamīādīsu pakkhesu kātabbaṃ pakkhikaṃ. Uposathe kātabbaṃ uposathikaṃ. Pāṭipade kātabbaṃ pāṭipadikaṃ, tameva bhattaṃ pāṭipadikabhattaṃ. Uddesabhattaṃ nimantananti ettha itisaddo ādyattho, uddesabhattaṃ nimantanantiādiṃ imaṃ vohāraṃ pattānīti hi attho. Uddesabhattādīniyeva anujānanamakatvā kasmā saṅghabhattampi anujānātīti āha ‘‘yasmā panā’’tiādi. Tattha yasmā sakkhissantīti sambandho. Teti manussā. Tampīti saṅghabhattampi. Pisaddena uddesabhattādīni apekkhati.

    သင္ဃဘတ္တာဒီနံ ဝိတ္ထာရံ ဒသ္သေန္တော အာဟ ‘‘တတ္ထာ’’တိအာဒိ။ တတ္ထ တတ္ထာတိ ‘‘သင္ဃဘတ္တံ ဥဒ္ဒေသဘတ္တ’’န္တိအာဒိပာဌေ, ဧဝံ ဝိနိစ္ဆယော ဝေဒိတဗ္ဗောတိ ယောဇနာ, သင္ဃဘတ္တာဒီသု ဝာ နိဒ္ဓာရဏေ ဘုမ္မံ, ဘုဉ္ဇန္တာနံ အမ္ဟာကံ အဇ္ဇ ဒသ ဒ္ဝာဒသ ဒိဝသာ အဟေသုန္တိ ယောဇနာ။ အညတောတိ အညသ္မာ ဌာနာ။ တတ္ထာတိ သင္ဃဘတ္တေ။ ဝတ္တဗ္ဗာတိ မနုသ္သာ ဝတ္တဗ္ဗာ။ န္တိ သင္ဃဘတ္တံ, ဓာတုကမ္မံ, ‘‘အမ္ဟာက’’န္တိ ကာရိတကမ္မံ။ န္တိ သင္ဃဘတ္တံ။

    Saṅghabhattādīnaṃ vitthāraṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘saṅghabhattaṃ uddesabhatta’’ntiādipāṭhe, evaṃ vinicchayo veditabboti yojanā, saṅghabhattādīsu vā niddhāraṇe bhummaṃ, bhuñjantānaṃ amhākaṃ ajja dasa dvādasa divasā ahesunti yojanā. Aññatoti aññasmā ṭhānā. Tatthāti saṅghabhatte. Vattabbāti manussā vattabbā. Tanti saṅghabhattaṃ, dhātukammaṃ, ‘‘amhāka’’nti kāritakammaṃ. Tanti saṅghabhattaṃ.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / စူဠဝဂ္ဂပာဠိ • Cūḷavaggapāḷi / သင္ဃဘတ္တာဒိအနုဇာနနံ • Saṅghabhattādianujānanaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / စူဠဝဂ္ဂ-အဋ္ဌကထာ • Cūḷavagga-aṭṭhakathā / သင္ဃဘတ္တာဒိအနုဇာနနကထာ • Saṅghabhattādianujānanakathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā / သင္ဃဘတ္တာဒိအနုဇာနနကထာဝဏ္ဏနာ • Saṅghabhattādianujānanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact