Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सङ्घिकचीवरुप्पादकथावण्णना

    Saṅghikacīvaruppādakathāvaṇṇanā

    ३६३. पञ्‍च मासेति अच्‍चन्तसंयोगे उपयोगवचनं। वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतोति वस्सावासिकत्थाय वेय्यावच्‍चकरेहि वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो। तत्रुप्पादतोति नाळिकेरआरामादितत्रुप्पादतो। ‘‘वस्सावासिकलाभवसेन वा मतकचीवरवसेन वा तत्रुप्पादवसेन वा अञ्‍ञेन वा केनचि आकारेन सङ्घं उद्दिस्स उप्पन्‍नचीवरं, सब्बं तस्सेव अत्थतकथिनस्स पञ्‍च मासे, अनत्थतकथिनस्स एकं चीवरमासं पापुणाती’’ति अविसेसतो वत्वापि पुन वस्सावासिकलाभवसेन उप्पन्‍ने लब्भमानविसेसं दस्सेतुं ‘‘यं पन इद’’न्तिआदि आरद्धं। तत्थ इधाति अभिलापमत्तमेतं। ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वुत्तेपि सोयेव नयो। अनत्थतकथिनस्सपि पञ्‍च मासे पापुणातीति वस्सावासिकलाभवसेन उप्पन्‍नत्ता अनत्थतकथिनस्सपि वुत्थवस्सस्स पञ्‍च मासे पापुणाति। केनचि पन ‘‘इध-सद्देन नियमितत्ता’’ति कारणं वुत्तं, तं अकारणं। तथा हि इध-सद्देन अनियमेत्वापि ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वा ‘‘वस्सावासिकं देमा’’ति वा अन्तोहेमन्ते वस्सावासिकलाभवसेन दिन्‍नं चीवरं अनत्थतकथिनस्सपि वुत्थवस्सस्स पञ्‍च मासे पापुणाति, तेनेव परतो अट्ठसु मातिकासु ‘‘वस्संवुत्थसङ्घस्स देती’’ति इमस्स मातिकापदस्स विनिच्छये (महाव॰ अट्ठ॰ ३७९) ‘‘चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव वस्सावासिकं देमाति वुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा, अतीतवस्संवुत्थानमेव पापुणाती’’ति वुत्तं। ततो परन्ति पञ्‍चमासतो परं, गिम्हानस्स पठमदिवसतो पट्ठायाति अत्थो।

    363.Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikatthāya veyyāvaccakarehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. Tatruppādatoti nāḷikeraārāmāditatruppādato. ‘‘Vassāvāsikalābhavasena vā matakacīvaravasena vā tatruppādavasena vā aññena vā kenaci ākārena saṅghaṃ uddissa uppannacīvaraṃ, sabbaṃ tasseva atthatakathinassa pañca māse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇātī’’ti avisesato vatvāpi puna vassāvāsikalābhavasena uppanne labbhamānavisesaṃ dassetuṃ ‘‘yaṃ pana ida’’ntiādi āraddhaṃ. Tattha idhāti abhilāpamattametaṃ. ‘‘Vassaṃvutthasaṅghassa demā’’ti vuttepi soyeva nayo. Anatthatakathinassapi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassapi vutthavassassa pañca māse pāpuṇāti. Kenaci pana ‘‘idha-saddena niyamitattā’’ti kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ. Tathā hi idha-saddena aniyametvāpi ‘‘vassaṃvutthasaṅghassa demā’’ti vā ‘‘vassāvāsikaṃ demā’’ti vā antohemante vassāvāsikalābhavasena dinnaṃ cīvaraṃ anatthatakathinassapi vutthavassassa pañca māse pāpuṇāti, teneva parato aṭṭhasu mātikāsu ‘‘vassaṃvutthasaṅghassa detī’’ti imassa mātikāpadassa vinicchaye (mahāva. aṭṭha. 379) ‘‘cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇātī’’ti vuttaṃ. Tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho.

    ‘‘कस्मा? पिट्ठिसमये उप्पन्‍नत्ता’’ति इदं ‘‘उदाहु अनागतवस्से’’ति इमस्सानन्तरं दट्ठब्बं। गिम्हानस्स पठमदिवसतो पट्ठाय उप्पन्‍नमेव हि पिट्ठिसमये उप्पन्‍नत्ता ‘‘किं अतीतवस्से इदं वस्सावासिक’’न्तिआदिना पुच्छितब्बं, तेनेव परतोपि वक्खति ‘‘गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा ‘अतीतवस्सावासस्स पञ्‍च मासा अतिक्‍कन्ता, अनागतो चातुमासच्‍चयेन भविस्सति, कतरवस्सावासस्स देसी’ति। सचे ‘अतीतवस्संवुत्थानं दम्मी’ति वदति, तंअन्तोवस्संवुत्थानमेव पापुणाती’’ति (महाव॰ अट्ठ॰ ३७९)। पोत्थकेसु पन ‘‘अनत्थतकथिनस्सपि पञ्‍च मासे पापुणाती’’ति इमस्सानन्तरं ‘‘कस्मा? पिट्ठिसमये उप्पन्‍नत्ता’’ति इदं लिखन्ति, तं न युज्‍जति। न हि पिट्ठिसमये उप्पन्‍नं सन्धाय ‘‘अनत्थतकथिनस्सपि पञ्‍च मासे पापुणाती’’ति वुत्तं, न च पिट्ठिसमये उप्पन्‍नं वुत्थवस्सस्सेव पापुणाति, सम्मुखीभूतानं सब्बेसं पापुणाति, तेनेव परतो वक्खति ‘‘असुकविहारे वस्संवुत्थसङ्घस्साति वदति, तत्र वस्संवुत्थानमेव याव कथिनस्सुब्भारा पापुणाति। सचे पन गिम्हानं पठमदिवसतो पट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति। कस्मा? पिट्ठिसमये उप्पन्‍नत्ता’’ति (महाव॰ अट्ठ॰ ३७९)।

    ‘‘Kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ ‘‘udāhu anāgatavasse’’ti imassānantaraṃ daṭṭhabbaṃ. Gimhānassa paṭhamadivasato paṭṭhāya uppannameva hi piṭṭhisamaye uppannattā ‘‘kiṃ atītavasse idaṃ vassāvāsika’’ntiādinā pucchitabbaṃ, teneva paratopi vakkhati ‘‘gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘atītavassāvāsassa pañca māsā atikkantā, anāgato cātumāsaccayena bhavissati, kataravassāvāsassa desī’ti. Sace ‘atītavassaṃvutthānaṃ dammī’ti vadati, taṃantovassaṃvutthānameva pāpuṇātī’’ti (mahāva. aṭṭha. 379). Potthakesu pana ‘‘anatthatakathinassapi pañca māse pāpuṇātī’’ti imassānantaraṃ ‘‘kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ likhanti, taṃ na yujjati. Na hi piṭṭhisamaye uppannaṃ sandhāya ‘‘anatthatakathinassapi pañca māse pāpuṇātī’’ti vuttaṃ, na ca piṭṭhisamaye uppannaṃ vutthavassasseva pāpuṇāti, sammukhībhūtānaṃ sabbesaṃ pāpuṇāti, teneva parato vakkhati ‘‘asukavihāre vassaṃvutthasaṅghassāti vadati, tatra vassaṃvutthānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā’’ti (mahāva. aṭṭha. 379).

    ठितिका पन न तिट्ठतीति एत्थ अट्ठिताय ठितिकाय पुन अञ्‍ञस्मिं चीवरे उप्पन्‍ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं। ठिताय पन ठितिकाय पुन अञ्‍ञस्मिं चीवरे उप्पन्‍ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा गच्छति। सचे वुड्ढतरो आगच्छति, ठितिका उद्धमारोहति। अथ अञ्‍ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं। दुग्गहितानि होन्तीति एत्थ सङ्घिकानेव होन्तीति अधिप्पायो। गहितमेव नामाति ‘‘इमस्स इदं पत्त’’न्ति किञ्‍चापि न विदितं, ते पन भागा अत्थतो तेसं पत्तायेवाति अधिप्पायो। इतोवाति थेरानं दातब्बतोयेव।

    Ṭhitikā pana na tiṭṭhatīti ettha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya pana ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā gacchati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhamārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ. Duggahitāni hontīti ettha saṅghikāneva hontīti adhippāyo. Gahitameva nāmāti ‘‘imassa idaṃ patta’’nti kiñcāpi na viditaṃ, te pana bhāgā atthato tesaṃ pattāyevāti adhippāyo. Itovāti therānaṃ dātabbatoyeva.

    सङ्घिकचीवरुप्पादकथावण्णना निट्ठिता।

    Saṅghikacīvaruppādakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २२२. सङ्घिकचीवरुप्पादकथा • 222. Saṅghikacīvaruppādakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / सङ्घिकचीवरुप्पादकथा • Saṅghikacīvaruppādakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सङ्घिकचीवरुप्पादकथावण्णना • Saṅghikacīvaruppādakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सङ्घिकचीवरुप्पादकथावण्णना • Saṅghikacīvaruppādakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २२२. सङ्घिकचीवरुप्पादकथा • 222. Saṅghikacīvaruppādakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact