Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. သနိဒာနသုတ္တံ

    2. Sanidānasuttaṃ

    ၉၆. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘သနိဒာနံ, ဘိက္ခဝေ, ဥပ္ပဇ္ဇတိ ကာမဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ ဗ္ယာပာဒဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ ဝိဟိံသာဝိတက္ကော, နော အနိဒာနံ’’။

    96. Sāvatthiyaṃ viharati…pe… ‘‘sanidānaṃ, bhikkhave, uppajjati kāmavitakko, no anidānaṃ; sanidānaṃ uppajjati byāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati vihiṃsāvitakko, no anidānaṃ’’.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, သနိဒာနံ ဥပ္ပဇ္ဇတိ ကာမဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ ဗ္ယာပာဒဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ ဝိဟိံသာဝိတက္ကော, နော အနိဒာနံ? ကာမဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ကာမသညာ, ကာမသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ကာမသင္ကပ္ပော, ကာမသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ကာမစ္ဆန္ဒော, ကာမစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ကာမပရိဠာဟော, ကာမပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ကာမပရိယေသနာ။ ကာမပရိယေသနံ, ဘိက္ခဝေ, ပရိယေသမာနော အသ္သုတဝာ ပုထုဇ္ဇနော တီဟိ ဌာနေဟိ မိစ္ဆာ ပဋိပဇ္ဇတိ – ကာယေန, ဝာစာယ, မနသာ။

    ‘‘Kathañca, bhikkhave, sanidānaṃ uppajjati kāmavitakko, no anidānaṃ; sanidānaṃ uppajjati byāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati vihiṃsāvitakko, no anidānaṃ? Kāmadhātuṃ, bhikkhave, paṭicca uppajjati kāmasaññā, kāmasaññaṃ paṭicca uppajjati kāmasaṅkappo, kāmasaṅkappaṃ paṭicca uppajjati kāmacchando, kāmacchandaṃ paṭicca uppajjati kāmapariḷāho, kāmapariḷāhaṃ paṭicca uppajjati kāmapariyesanā. Kāmapariyesanaṃ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.

    ‘‘ဗ္ယာပာဒဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဗ္ယာပာဒသညာ, ဗ္ယာပာဒသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဗ္ယာပာဒသင္ကပ္ပော။ပေ.။ ဗ္ယာပာဒစ္ဆန္ဒော။ ဗ္ယာပာဒပရိဠာဟော။ ဗ္ယာပာဒပရိယေသနာ။ ဗ္ယာပာဒပရိယေသနံ, ဘိက္ခဝေ, ပရိယေသမာနော အသ္သုတဝာ ပုထုဇ္ဇနော တီဟိ ဌာနေဟိ မိစ္ဆာ ပဋိပဇ္ဇတိ – ကာယေန, ဝာစာယ, မနသာ။

    ‘‘Byāpādadhātuṃ, bhikkhave, paṭicca uppajjati byāpādasaññā, byāpādasaññaṃ paṭicca uppajjati byāpādasaṅkappo…pe… byāpādacchando… byāpādapariḷāho… byāpādapariyesanā… byāpādapariyesanaṃ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.

    ‘‘ဝိဟိံသာဓာတုံ , ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝိဟိံသာသညာ; ဝိဟိံသာသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝိဟိံသာသင္ကပ္ပော။ပေ.။ ဝိဟိံသာဆန္ဒော။ ဝိဟိံသာပရိဠာဟော။ ဝိဟိံသာပရိယေသနာ။ ဝိဟိံသာပရိယေသနံ, ဘိက္ခဝေ , ပရိယေသမာနော အသ္သုတဝာ ပုထုဇ္ဇနော တီဟိ ဌာနေဟိ မိစ္ဆာ ပဋိပဇ္ဇတိ – ကာယေန, ဝာစာယ, မနသာ။

    ‘‘Vihiṃsādhātuṃ , bhikkhave, paṭicca uppajjati vihiṃsāsaññā; vihiṃsāsaññaṃ paṭicca uppajjati vihiṃsāsaṅkappo…pe… vihiṃsāchando… vihiṃsāpariḷāho… vihiṃsāpariyesanā… vihiṃsāpariyesanaṃ, bhikkhave , pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati – kāyena, vācāya, manasā.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ပုရိသော အာဒိတ္တံ တိဏုက္ကံ သုက္ခေ တိဏဒာယေ နိက္ခိပေယ္ယ; နော စေ ဟတ္ထေဟိ စ ပာဒေဟိ စ ခိပ္ပမေဝ နိဗ္ဗာပေယ္ယ။ ဧဝဉ္ဟိ, ဘိက္ခဝေ, ယေ တိဏကဋ္ဌနိသ္သိတာ ပာဏာ တေ အနယဗ္ယသနံ အာပဇ္ဇေယ္ယုံ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ယော ဟိ ကောစိ သမဏော ဝာ ဗ္ရာဟ္မဏော ဝာ ဥပ္ပန္နံ ဝိသမဂတံ သညံ န ခိပ္ပမေဝ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ, သော ဒိဋ္ဌေ စေဝ ဓမ္မေ ဒုက္ခံ ဝိဟရတိ သဝိဃာတံ သဥပာယာသံ သပရိဠာဟံ; ကာယသ္သ စ ဘေဒာ ပရံ မရဏာ ဒုဂ္ဂတိ ပာဋိကင္ခာ။

    ‘‘Seyyathāpi, bhikkhave, puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya; no ce hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te anayabyasanaṃ āpajjeyyuṃ. Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ saññaṃ na khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

    ‘‘သနိဒာနံ, ဘိက္ခဝေ, ဥပ္ပဇ္ဇတိ နေက္ခမ္မဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ အဗ္ယာပာဒဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ အဝိဟိံသာဝိတက္ကော, နော အနိဒာနံ။

    ‘‘Sanidānaṃ, bhikkhave, uppajjati nekkhammavitakko, no anidānaṃ; sanidānaṃ uppajjati abyāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati avihiṃsāvitakko, no anidānaṃ.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, သနိဒာနံ ဥပ္ပဇ္ဇတိ နေက္ခမ္မဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ အဗ္ယာပာဒဝိတက္ကော, နော အနိဒာနံ; သနိဒာနံ ဥပ္ပဇ္ဇတိ အဝိဟိံသာဝိတက္ကော, နော အနိဒာနံ? နေက္ခမ္မဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ နေက္ခမ္မသညာ, နေက္ခမ္မသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ နေက္ခမ္မသင္ကပ္ပော, နေက္ခမ္မသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ နေက္ခမ္မစ္ဆန္ဒော, နေက္ခမ္မစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ နေက္ခမ္မပရိဠာဟော, နေက္ခမ္မပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ နေက္ခမ္မပရိယေသနာ; နေက္ခမ္မပရိယေသနံ, ဘိက္ခဝေ, ပရိယေသမာနော သုတဝာ အရိယသာဝကော တီဟိ ဌာနေဟိ သမ္မာ ပဋိပဇ္ဇတိ – ကာယေန, ဝာစာယ, မနသာ။

    ‘‘Kathañca, bhikkhave, sanidānaṃ uppajjati nekkhammavitakko, no anidānaṃ; sanidānaṃ uppajjati abyāpādavitakko, no anidānaṃ; sanidānaṃ uppajjati avihiṃsāvitakko, no anidānaṃ? Nekkhammadhātuṃ, bhikkhave, paṭicca uppajjati nekkhammasaññā, nekkhammasaññaṃ paṭicca uppajjati nekkhammasaṅkappo, nekkhammasaṅkappaṃ paṭicca uppajjati nekkhammacchando, nekkhammacchandaṃ paṭicca uppajjati nekkhammapariḷāho, nekkhammapariḷāhaṃ paṭicca uppajjati nekkhammapariyesanā; nekkhammapariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.

    ‘‘အဗ္ယာပာဒဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဗ္ယာပာဒသညာ, အဗ္ယာပာဒသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဗ္ယာပာဒသင္ကပ္ပော။ပေ.။ အဗ္ယာပာဒစ္ဆန္ဒော။ အဗ္ယာပာဒပရိဠာဟော။ အဗ္ယာပာဒပရိယေသနာ, အဗ္ယာပာဒပရိယေသနံ, ဘိက္ခဝေ, ပရိယေသမာနော သုတဝာ အရိယသာဝကော တီဟိ ဌာနေဟိ သမ္မာ ပဋိပဇ္ဇတိ – ကာယေန, ဝာစာယ, မနသာ။

    ‘‘Abyāpādadhātuṃ, bhikkhave, paṭicca uppajjati abyāpādasaññā, abyāpādasaññaṃ paṭicca uppajjati abyāpādasaṅkappo…pe… abyāpādacchando… abyāpādapariḷāho… abyāpādapariyesanā, abyāpādapariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.

    ‘‘အဝိဟိံသာဓာတုံ , ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဝိဟိံသာသညာ , အဝိဟိံသာသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဝိဟိံသာသင္ကပ္ပော, အဝိဟိံသာသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဝိဟိံသာဆန္ဒော, အဝိဟိံသာဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဝိဟိံသာပရိဠာဟော, အဝိဟိံသာပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဝိဟိံသာပရိယေသနာ; အဝိဟိံသာပရိယေသနံ, ဘိက္ခဝေ, ပရိယေသမာနော သုတဝာ အရိယသာဝကော တီဟိ ဌာနေဟိ သမ္မာ ပဋိပဇ္ဇတိ – ကာယေန, ဝာစာယ, မနသာ။

    ‘‘Avihiṃsādhātuṃ , bhikkhave, paṭicca uppajjati avihiṃsāsaññā , avihiṃsāsaññaṃ paṭicca uppajjati avihiṃsāsaṅkappo, avihiṃsāsaṅkappaṃ paṭicca uppajjati avihiṃsāchando, avihiṃsāchandaṃ paṭicca uppajjati avihiṃsāpariḷāho, avihiṃsāpariḷāhaṃ paṭicca uppajjati avihiṃsāpariyesanā; avihiṃsāpariyesanaṃ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati – kāyena, vācāya, manasā.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ပုရိသော အာဒိတ္တံ တိဏုက္ကံ သုက္ခေ တိဏဒာယေ နိက္ခိပေယ္ယ; တမေနံ ဟတ္ထေဟိ စ ပာဒေဟိ စ ခိပ္ပမေဝ နိဗ္ဗာပေယ္ယ။ ဧဝဉ္ဟိ, ဘိက္ခဝေ, ယေ တိဏကဋ္ဌနိသ္သိတာ ပာဏာ တေ န အနယဗ္ယသနံ အာပဇ္ဇေယ္ယုံ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ယော ဟိ ကောစိ သမဏော ဝာ ဗ္ရာဟ္မဏော ဝာ ဥပ္ပန္နံ ဝိသမဂတံ သညံ ခိပ္ပမေဝ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ, သော ဒိဋ္ဌေ စေဝ ဓမ္မေ သုခံ ဝိဟရတိ အဝိဃာတံ အနုပာယာသံ အပရိဠာဟံ; ကာယသ္သ စ ဘေဒာ ပရံ မရဏာ သုဂတိ ပာဋိကင္ခာ’’တိ။ ဒုတိယံ။

    ‘‘Seyyathāpi, bhikkhave, puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya; tamenaṃ hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te na anayabyasanaṃ āpajjeyyuṃ. Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ saññaṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā’’ti. Dutiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂. သနိဒာနသုတ္တဝဏ္ဏနာ • 2. Sanidānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂. သနိဒာနသုတ္တဝဏ္ဏနာ • 2. Sanidānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact