Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १५. पन्‍नरसमवग्गो

    15. Pannarasamavaggo

    (१५१) ७. सञ्‍ञावेदयितकथा

    (151) 7. Saññāvedayitakathā

    ७२८. सञ्‍ञावेदयितनिरोधसमापत्ति लोकुत्तराति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे॰… बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।

    728. Saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

    ७२९. न वत्तब्बं – ‘‘सञ्‍ञावेदयितनिरोधसमापत्ति लोकुत्तराति? आमन्ता। लोकियाति? न हेवं वत्तब्बे। तेन हि लोकुत्तराति।

    729. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Lokiyāti? Na hevaṃ vattabbe. Tena hi lokuttarāti.

    सञ्‍ञावेदयितकथा निट्ठिता।

    Saññāvedayitakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. सञ्‍ञावेदयितकथावण्णना • 7. Saññāvedayitakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact