Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. उपोसथक्खन्धकं

    2. Uposathakkhandhakaṃ

    सन्‍निपातानुजाननादिकथावण्णना

    Sannipātānujānanādikathāvaṇṇanā

    १३२. उपोसथक्खन्धके तरन्ति प्‍लवन्ति एत्थ बालाति तित्थं। इतोति इमस्मिं सासने लद्धितो। तं कथेन्तीति ‘‘इमस्मिं नाम दिवसे मुहुत्ते वा इदं कत्तब्ब’’न्तिआदिना कथेन्ति।

    132. Uposathakkhandhake taranti plavanti ettha bālāti titthaṃ. Itoti imasmiṃ sāsane laddhito. Taṃ kathentīti ‘‘imasmiṃ nāma divase muhutte vā idaṃ kattabba’’ntiādinā kathenti.

    १३४. ‘‘सुणातु मे भन्ते’’तिआदीसु यं वत्तब्बं, तं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ निदानवण्णना) वित्थारतो आगतमेवाति न इध वित्थारयिस्साम, अत्थिकेहि पन ततोयेव गहेतब्बं।

    134. ‘‘Suṇātu me bhante’’tiādīsu yaṃ vattabbaṃ, taṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vitthārato āgatamevāti na idha vitthārayissāma, atthikehi pana tatoyeva gahetabbaṃ.

    १३५. आपज्‍जित्वा वा वुट्ठितोति एत्थ आरोचितापि आपत्ति असन्ती नाम होतीति वेदितब्बं। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ निदानवण्णना) वुत्तं ‘‘यस्स पन एवं अनापन्‍ना वा आपत्ति आपज्‍जित्वा च पन वुट्ठिता वा देसिता वा आरोचिता वा, तस्स सा आपत्ति असन्ती नाम होती’’ति। मुसावादो नाम वचीभेदपच्‍चया होतीति आह ‘‘न मुसावादलक्खणेना’’ति। भगवतो पन वचनेनाति सम्पजानमुसावादे किं होति? ‘‘दुक्‍कटं होती’’ति इमिना वचनेन। वचीद्वारे अकिरियसमुट्ठाना आपत्ति होतीति यस्मा यस्स भिक्खुनो अधम्मिकाय पटिञ्‍ञाय तुण्हीभूतस्स निसिन्‍नस्स मनोद्वारे आपत्ति नाम नत्थि, यस्मा पन आवि कातब्बं न आवि अकासि, तेनस्स वचीद्वारे अकिरियसमुट्ठाना आपत्ति होति।

    135.Āpajjitvā vā vuṭṭhitoti ettha ārocitāpi āpatti asantī nāma hotīti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ ‘‘yassa pana evaṃ anāpannā vā āpatti āpajjitvā ca pana vuṭṭhitā vā desitā vā ārocitā vā, tassa sā āpatti asantī nāma hotī’’ti. Musāvādo nāma vacībhedapaccayā hotīti āha ‘‘na musāvādalakkhaṇenā’’ti. Bhagavato pana vacanenāti sampajānamusāvāde kiṃ hoti? ‘‘Dukkaṭaṃ hotī’’ti iminā vacanena. Vacīdvāre akiriyasamuṭṭhānā āpatti hotīti yasmā yassa bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma natthi, yasmā pana āvi kātabbaṃ na āvi akāsi, tenassa vacīdvāre akiriyasamuṭṭhānā āpatti hoti.

    वाचाति वाचाय, य-कारलोपेनायं निद्देसो। केनचि मनुजेन वाचाय अनालपन्तोति योजेतब्बं। गिरं नो च परे भणेय्याति ‘‘इमे सोस्सन्ती’’ति परपुग्गले सन्धाय सद्दम्पि न निच्छारेय्य। आपज्‍जेय्य वाचसिकन्ति वाचतो समुट्ठितं आपत्तिं आपज्‍जेय्य।

    Vācāti vācāya, ya-kāralopenāyaṃ niddeso. Kenaci manujena vācāya anālapantoti yojetabbaṃ. Giraṃ no ca pare bhaṇeyyāti ‘‘ime sossantī’’ti parapuggale sandhāya saddampi na nicchāreyya. Āpajjeyya vācasikanti vācato samuṭṭhitaṃ āpattiṃ āpajjeyya.

    अन्तरायकरोति विप्पटिसारवत्थुताय पामोज्‍जादिसम्भवं निवारेत्वा पठमज्झानादीनं अधिगमाय अन्तरायकरो। तस्स भिक्खुनो फासु होतीति अविप्पटिसारमूलकानं पामोज्‍जादीनं वसेन तस्स भिक्खुनो सुखा पटिपदा सम्पज्‍जतीति अत्थो।

    Antarāyakaroti vippaṭisāravatthutāya pāmojjādisambhavaṃ nivāretvā paṭhamajjhānādīnaṃ adhigamāya antarāyakaro. Tassa bhikkhuno phāsu hotīti avippaṭisāramūlakānaṃ pāmojjādīnaṃ vasena tassa bhikkhuno sukhā paṭipadā sampajjatīti attho.

    सन्‍निपातानुजाननादिकथावण्णना निट्ठिता।

    Sannipātānujānanādikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi
    ६८. सन्‍निपातानुजानना • 68. Sannipātānujānanā
    ६९. पातिमोक्खुद्देसानुजानना • 69. Pātimokkhuddesānujānanā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / सन्‍निपातानुजाननादिकथा • Sannipātānujānanādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सन्‍निपातानुजाननादिकथावण्णना • Sannipātānujānanādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सन्‍निपातानुजाननादिकथावण्णना • Sannipātānujānanādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ६८. सन्‍निपातानुजाननादिकथा • 68. Sannipātānujānanādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact