Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ကသ္သပသံယုတ္တံ

    5. Kassapasaṃyuttaṃ

    ၁. သန္တုဋ္ဌသုတ္တံ

    1. Santuṭṭhasuttaṃ

    ၁၄၄. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘သန္တုဋ္ဌာယံ 1, ဘိက္ခဝေ, ကသ္သပော ဣတရီတရေန စီဝရေန, ဣတရီတရစီဝရသန္တုဋ္ဌိယာ စ ဝဏ္ဏဝာဒီ; န စ စီဝရဟေတု အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇတိ; အလဒ္ဓာ စ စီဝရံ န ပရိတသ္သတိ; လဒ္ဓာ စ စီဝရံ အဂဓိတော 2 အမုစ္ဆိတော အနဇ္ဈာပန္နော အာဒီနဝဒသ္သာဝီ နိသ္သရဏပညော ပရိဘုဉ္ဇတိ’’။

    144. Sāvatthiyaṃ viharati…pe… ‘‘santuṭṭhāyaṃ 3, bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca cīvaraṃ na paritassati; laddhā ca cīvaraṃ agadhito 4 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati’’.

    ‘‘သန္တုဋ္ဌာယံ, ဘိက္ခဝေ, ကသ္သပော ဣတရီတရေန ပိဏ္ဍပာတေန, ဣတရီတရပိဏ္ဍပာတသန္တုဋ္ဌိယာ စ ဝဏ္ဏဝာဒီ; န စ ပိဏ္ဍပာတဟေတု အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇတိ; အလဒ္ဓာ စ ပိဏ္ဍပာတံ န ပရိတသ္သတိ; လဒ္ဓာ စ ပိဏ္ဍပာတံ အဂဓိတော အမုစ္ဆိတော အနဇ္ဈာပန္နော အာဒီနဝဒသ္သာဝီ နိသ္သရဏပညော ပရိဘုဉ္ဇတိ။

    ‘‘Santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca piṇḍapātaṃ na paritassati; laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

    ‘‘သန္တုဋ္ဌာယံ, ဘိက္ခဝေ, ကသ္သပော ဣတရီတရေန သေနာသနေန, ဣတရီတရသေနာသနသန္တုဋ္ဌိယာ စ ဝဏ္ဏဝာဒီ; န စ သေနာသနဟေတု အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇတိ; အလဒ္ဓာ စ သေနာသနံ န ပရိတသ္သတိ; လဒ္ဓာ စ သေနာသနံ အဂဓိတော အမုစ္ဆိတော အနဇ္ဈာပန္နော အာဒီနဝဒသ္သာဝီ နိသ္သရဏပညော ပရိဘုဉ္ဇတိ။

    ‘‘Santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca senāsanaṃ na paritassati; laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

    ‘‘သန္တုဋ္ဌာယံ, ဘိက္ခဝေ, ကသ္သပော ဣတရီတရေန ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရေန, ဣတရီတရဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရသန္တုဋ္ဌိယာ စ ဝဏ္ဏဝာဒီ; န စ ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရဟေတု အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇတိ; အလဒ္ဓာ စ ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရံ န ပရိတသ္သတိ; လဒ္ဓာ စ ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရံ အဂဓိတော အမုစ္ဆိတော အနဇ္ဈာပန္နော အာဒီနဝဒသ္သာဝီ နိသ္သရဏပညော ပရိဘုဉ္ဇတိ။

    ‘‘Santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṃ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

    ‘‘တသ္မာတိဟ , ဘိက္ခဝေ, ဧဝံ သိက္ခိတဗ္ဗံ – ‘သန္တုဋ္ဌာ ဘဝိသ္သာမ ဣတရီတရေန စီဝရေန, ဣတရီတရစီဝရသန္တုဋ္ဌိယာ စ ဝဏ္ဏဝာဒိနော; န စ စီဝရဟေတု အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇိသ္သာမ; အလဒ္ဓာ စ စီဝရံ န စ ပရိတသ္သိသ္သာမ; လဒ္ဓာ စ စီဝရံ အဂဓိတာ အမုစ္ဆိတာ အနဇ္ဈာပန္နာ အာဒီနဝဒသ္သာဝိနော နိသ္သရဏပညာ ပရိဘုဉ္ဇိသ္သာမ’’’။ (ဧဝံ သဗ္ဗံ ကာတဗ္ဗံ)။

    ‘‘Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – ‘santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino; na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjissāma; aladdhā ca cīvaraṃ na ca paritassissāma; laddhā ca cīvaraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma’’’. (Evaṃ sabbaṃ kātabbaṃ).

    ‘‘‘သန္တုဋ္ဌာ ဘဝိသ္သာမ ဣတရီတရေန ပိဏ္ဍပာတေန။ပေ.။ သန္တုဋ္ဌာ ဘဝိသ္သာမ ဣတရီတရေန သေနာသနေန။ပေ.။ သန္တုဋ္ဌာ ဘဝိသ္သာမ ဣတရီတရေန ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရေန, ဣတရီတရဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရသန္တုဋ္ဌိယာ စ ဝဏ္ဏဝာဒိနော; န စ ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရဟေတု အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇိသ္သာမ အလဒ္ဓာ စ ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရံ န ပရိတသ္သိသ္သာမ; လဒ္ဓာ စ ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရံ အဂဓိတာ အမုစ္ဆိတာ အနဇ္ဈာပန္နာ အာဒီနဝဒသ္သာဝိနော နိသ္သရဏပညာ ပရိဘုဉ္ဇိသ္သာမာ’တိ။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗံ။ ကသ္သပေန ဝာ ဟိ ဝော, ဘိက္ခဝေ, ဩဝဒိသ္သာမိ ယော ဝာ ပနသ္သ 5 ကသ္သပသဒိသော, ဩဝဒိတေဟိ စ ပန ဝော တထတ္တာယ ပဋိပဇ္ဇိတဗ္ဗ’’န္တိ။ ပဌမံ။

    ‘‘‘Santuṭṭhā bhavissāma itarītarena piṇḍapātena…pe… santuṭṭhā bhavissāma itarītarena senāsanena…pe… santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṃ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ. Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa 6 kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabba’’nti. Paṭhamaṃ.







    Footnotes:
    1. သန္တုဋ္ဌောယံ (သီ.)
    2. အဂထိတော (သီ.)
    3. santuṭṭhoyaṃ (sī.)
    4. agathito (sī.)
    5. ယော ဝာ ပန (သီ.), ယော ဝာ (ပီ.)
    6. yo vā pana (sī.), yo vā (pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. သန္တုဋ္ဌသုတ္တဝဏ္ဏနာ • 1. Santuṭṭhasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. သန္တုဋ္ဌသုတ္တဝဏ္ဏနာ • 1. Santuṭṭhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact