Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၈. သန္တုဋ္ဌိတာသုတ္တံ

    8. Santuṭṭhitāsuttaṃ

    ၁၁၄. ‘‘တယောမေ, ဘိက္ခဝေ, ဓမ္မာ။ ကတမေ တယော? အသန္တုဋ္ဌိတာ, အသမ္ပဇညံ, မဟိစ္ဆတာ။ ဣမေ ခော, ဘိက္ခဝေ, တယော ဓမ္မာ။ ဣမေသံ ခော, ဘိက္ခဝေ, တိဏ္ဏံ ဓမ္မာနံ ပဟာနာယ တယော ဓမ္မာ ဘာဝေတဗ္ဗာ။ ကတမေ တယော? အသန္တုဋ္ဌိတာယ ပဟာနာယ သန္တုဋ္ဌိတာ ဘာဝေတဗ္ဗာ, အသမ္ပဇညသ္သ ပဟာနာယ သမ္ပဇညံ ဘာဝေတဗ္ဗံ, မဟိစ္ဆတာယ ပဟာနာယ အပ္ပိစ္ဆတာ ဘာဝေတဗ္ဗာ။ ဣမေသံ ခော, ဘိက္ခဝေ, တိဏ္ဏံ ဓမ္မာနံ ပဟာနာယ ဣမေ တယော ဓမ္မာ ဘာဝေတဗ္ဗာ’’တိ။ အဋ္ဌမံ။

    114. ‘‘Tayome, bhikkhave, dhammā. Katame tayo? Asantuṭṭhitā, asampajaññaṃ, mahicchatā. Ime kho, bhikkhave, tayo dhammā. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo? Asantuṭṭhitāya pahānāya santuṭṭhitā bhāvetabbā, asampajaññassa pahānāya sampajaññaṃ bhāvetabbaṃ, mahicchatāya pahānāya appicchatā bhāvetabbā. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbā’’ti. Aṭṭhamaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၁၁. ပာတုဘာဝသုတ္တာဒိဝဏ္ဏနာ • 1-11. Pātubhāvasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact