Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    ५. सरभङ्गत्थेरगाथा

    5. Sarabhaṅgattheragāthā

    ४८७.

    487.

    ‘‘सरे हत्थेहि भञ्‍जित्वा, कत्वान कुटिमच्छिसं।

    ‘‘Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ;

    तेन मे सरभङ्गोति, नामं सम्मुतिया अहु॥

    Tena me sarabhaṅgoti, nāmaṃ sammutiyā ahu.

    ४८८.

    488.

    ‘‘न मय्हं कप्पते अज्‍ज, सरे हत्थेहि भञ्‍जितुं।

    ‘‘Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ;

    सिक्खापदा नो पञ्‍ञत्ता, गोतमेन यसस्सिना॥

    Sikkhāpadā no paññattā, gotamena yasassinā.

    ४८९.

    489.

    ‘‘सकलं समत्तं रोगं, सरभङ्गो नाद्दसं पुब्बे।

    ‘‘Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe;

    सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्स॥

    Soyaṃ rogo diṭṭho, vacanakarenātidevassa.

    ४९०.

    490.

    ‘‘येनेव मग्गेन गतो विपस्सी, येनेव मग्गेन सिखी च वेस्सभू।

    ‘‘Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū;

    ककुसन्धकोणागमनो च कस्सपो, तेनञ्‍जसेन अगमासि गोतमो॥

    Kakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo.

    ४९१.

    491.

    ‘‘वीततण्हा अनादाना, सत्त बुद्धा खयोगधा।

    ‘‘Vītataṇhā anādānā, satta buddhā khayogadhā;

    येहायं देसितो धम्मो, धम्मभूतेहि तादिभि॥

    Yehāyaṃ desito dhammo, dhammabhūtehi tādibhi.

    ४९२.

    492.

    ‘‘चत्तारि अरियसच्‍चानि, अनुकम्पाय पाणिनं।

    ‘‘Cattāri ariyasaccāni, anukampāya pāṇinaṃ;

    दुक्खं समुदयो मग्गो, निरोधो दुक्खसङ्खयो॥

    Dukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo.

    ४९३.

    493.

    ‘‘यस्मिं निवत्तते 1 दुक्खं, संसारस्मिं अनन्तकं।

    ‘‘Yasmiṃ nivattate 2 dukkhaṃ, saṃsārasmiṃ anantakaṃ;

    भेदा इमस्स कायस्स, जीवितस्स च सङ्खया।

    Bhedā imassa kāyassa, jīvitassa ca saṅkhayā;

    अञ्‍ञो पुनब्भवो नत्थि, सुविमुत्तोम्हि सब्बधी’’ति॥

    Añño punabbhavo natthi, suvimuttomhi sabbadhī’’ti.

    … सरभङ्गो थेरो…।

    … Sarabhaṅgo thero….

    सत्तकनिपातो निट्ठितो।

    Sattakanipāto niṭṭhito.

    तत्रुद्दानं –

    Tatruddānaṃ –

    सुन्दरसमुद्दो थेरो, थेरो लकुण्डभद्दियो।

    Sundarasamuddo thero, thero lakuṇḍabhaddiyo;

    भद्दो थेरो च सोपाको, सरभङ्गो महाइसि।

    Bhaddo thero ca sopāko, sarabhaṅgo mahāisi;

    सत्तके पञ्‍चका थेरा, गाथायो पञ्‍चतिंसतीति॥

    Sattake pañcakā therā, gāthāyo pañcatiṃsatīti.







    Footnotes:
    1. यस्मिं न निब्बत्तते (क॰)
    2. yasmiṃ na nibbattate (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / ५. सरभङ्गत्थेरगाथावण्णना • 5. Sarabhaṅgattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact