Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. ဝဇ္ဇိသတ္တကဝဂ္ဂော

    3. Vajjisattakavaggo

    ၁. သာရန္ဒဒသုတ္တံ

    1. Sārandadasuttaṃ

    ၂၁. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ ဝေသာလိယံ ဝိဟရတိ သာရန္ဒဒေ စေတိယေ။ အထ ခော သမ္ဗဟုလာ လိစ္ဆဝီ ယေန ဘဂဝာ တေနုပသင္ကမိံသု; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိံသု။ ဧကမန္တံ နိသိန္နေ ခော တေ လိစ္ဆဝီ ဘဂဝာ ဧတဒဝောစ – ‘‘သတ္တ ဝော, လိစ္ဆဝီ, အပရိဟာနိယေ 1 ဓမ္မေ ဒေသေသ္သာမိ။ တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ လိစ္ဆဝီ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    21. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye. Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā etadavoca – ‘‘satta vo, licchavī, aparihāniye 2 dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te licchavī bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကတမေ စ, လိစ္ဆဝီ, သတ္တ အပရိဟာနိယာ ဓမ္မာ? ယာဝကီဝဉ္စ, လိစ္ဆဝီ, ဝဇ္ဇီ အဘိဏ္ဟံ သန္နိပာတာ ဘဝိသ္သန္တိ သန္နိပာတဗဟုလာ; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Katame ca, licchavī, satta aparihāniyā dhammā? Yāvakīvañca, licchavī, vajjī abhiṇhaṃ sannipātā bhavissanti sannipātabahulā; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, လိစ္ဆဝီ, ဝဇ္ဇီ သမဂ္ဂာ သန္နိပတိသ္သန္တိ, သမဂ္ဂာ ဝုဋ္ဌဟိသ္သန္တိ, သမဂ္ဂာ ဝဇ္ဇိကရဏီယာနိ ကရိသ္သန္တိ; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, licchavī, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, လိစ္ဆဝီ, ဝဇ္ဇီ အပညတ္တံ န ပညာပေသ္သန္တိ, ပညတ္တံ န သမုစ္ဆိန္ဒိသ္သန္တိ, ယထာပညတ္တေ ပောရာဏေ ဝဇ္ဇိဓမ္မေ သမာဒာယ ဝတ္တိသ္သန္တိ; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, licchavī, vajjī apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, လိစ္ဆဝီ, ဝဇ္ဇီ ယေ တေ ဝဇ္ဇီနံ ဝဇ္ဇိမဟလ္လကာ တေ သက္ကရိသ္သန္တိ ဂရုံ ကရိသ္သန္တိ မာနေသ္သန္တိ ပူဇေသ္သန္တိ, တေသဉ္စ သောတဗ္ဗံ မညိသ္သန္တိ; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, licchavī, vajjī ye te vajjīnaṃ vajjimahallakā te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ , လိစ္ဆဝီ, ဝဇ္ဇီ ယာ တာ ကုလိတ္ထိယော ကုလကုမာရိယော တာ န ဩကသ္သ ပသယ္ဟ ဝာသေသ္သန္တိ; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca , licchavī, vajjī yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, လိစ္ဆဝီ, ဝဇ္ဇီ ယာနိ တာနိ ဝဇ္ဇီနံ ဝဇ္ဇိစေတိယာနိ အဗ္ဘန္တရာနိ စေဝ ဗာဟိရာနိ စ တာနိ သက္ကရိသ္သန္တိ ဂရုံ ကရိသ္သန္တိ မာနေသ္သန္တိ ပူဇေသ္သန္တိ, တေသဉ္စ ဒိန္နပုဗ္ဗံ ကတပုဗ္ဗံ ဓမ္မိကံ ဗလိံ နော ပရိဟာပေသ္သန္တိ; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, လိစ္ဆဝီ, ဝဇ္ဇီနံ အရဟန္တေသု ဓမ္မိကာ ရက္ခာဝရဏဂုတ္တိ သုသံဝိဟိတာ ဘဝိသ္သတိ – ‘ကိန္တိ အနာဂတာ စ အရဟန္တော ဝိဇိတံ အာဂစ္ဆေယ္ယုံ, အာဂတာ စ အရဟန္တော ဝိဇိတေ ဖာသုံ ဝိဟရေယ္ယု’န္တိ; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    ‘‘Yāvakīvañca, licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati – ‘kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu’nti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, လိစ္ဆဝီ, ဣမေ သတ္တ အပရိဟာနိယာ ဓမ္မာ ဝဇ္ဇီသု ဌသ္သန္တိ 3, ဣမေသု စ သတ္တသု အပရိဟာနိယေသု ဓမ္မေသု ဝဇ္ဇီ သန္ဒိသ္သိသ္သန္တိ 4; ဝုဒ္ဓိယေဝ, လိစ္ဆဝီ, ဝဇ္ဇီနံ ပာဋိကင္ခာ, နော ပရိဟာနီ’’တိ။ ပဌမံ။

    ‘‘Yāvakīvañca, licchavī, ime satta aparihāniyā dhammā vajjīsu ṭhassanti 5, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti 6; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti. Paṭhamaṃ.







    Footnotes:
    1. အပရိဟာနီယေ (က.)
    2. aparihānīye (ka.)
    3. ဝတ္တိသ္သန္တိ (က.)
    4. သန္ဒိသ္သန္တိ (သီ. ပီ. က.)
    5. vattissanti (ka.)
    6. sandissanti (sī. pī. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. သာရန္ဒဒသုတ္တဝဏ္ဏနာ • 1. Sārandadasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁. သာရန္ဒဒသုတ္တဝဏ္ဏနာ • 1. Sārandadasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact