Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. သတိသူပဋ္ဌိတသုတ္တံ

    2. Satisūpaṭṭhitasuttaṃ

    ၁၂၂. ‘‘ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဘိက္ခု ဝာ ဘိက္ခုနီ ဝာ ပဉ္စ ဓမ္မေ ဘာဝေတိ ပဉ္စ ဓမ္မေ ဗဟုလီကရောတိ, တသ္သ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ – ဒိဋ္ဌေဝ ဓမ္မေ အညာ, သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ။

    122. ‘‘Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme bhāveti pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

    ‘‘ကတမေ ပဉ္စ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခုနော အဇ္ဈတ္တညေဝ သတိ သူပဋ္ဌိတာ ဟောတိ ဓမ္မာနံ ဥဒယတ္ထဂာမိနိယာ ပညာယ, အသုဘာနုပသ္သီ ကာယေ ဝိဟရတိ, အာဟာရေ ပဋိကူလသညီ, သဗ္ဗလောကေ အနဘိရတသညီ, သဗ္ဗသင္ခာရေသု အနိစ္စာနုပသ္သီ။ ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဘိက္ခု ဝာ ဘိက္ခုနီ ဝာ ဣမေ ပဉ္စ ဓမ္မေ ဘာဝေတိ ဣမေ ပဉ္စ ဓမ္မေ ဗဟုလီကရောတိ, တသ္သ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ – ဒိဋ္ဌေဝ ဓမ္မေ အညာ, သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ’’တိ။ ဒုတိယံ။

    ‘‘Katame pañca? Idha, bhikkhave, bhikkhuno ajjhattaññeva sati sūpaṭṭhitā hoti dhammānaṃ udayatthagāminiyā paññāya, asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti. Dutiyaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၅-၁၃. မစ္ဆရိနီသုတ္တာဒိဝဏ္ဏနာ • 5-13. Maccharinīsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact