Library / Tipiṭaka / तिपिटक • Tipiṭaka / उदानपाळि • Udānapāḷi

    २. सत्तजटिलसुत्तं

    2. Sattajaṭilasuttaṃ

    ५२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा सायन्हसमयं पटिसल्‍लाना वुट्ठितो बहिद्वारकोट्ठके निसिन्‍नो होति। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि।

    52. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

    तेन खो पन समयेन सत्त च जटिला, सत्त च निगण्ठा, सत्त च अचेलका, सत्त च एकसाटका, सत्त च परिब्बाजका, परूळ्हकच्छनखलोमा खारिविविधमादाय 1 भगवतो अविदूरे अतिक्‍कमन्ति।

    Tena kho pana samayena satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, parūḷhakacchanakhalomā khārivividhamādāya 2 bhagavato avidūre atikkamanti.

    अद्दसा खो राजा पसेनदि कोसलो ते सत्त च जटिले, सत्त च निगण्ठे, सत्त च अचेलके, सत्त च एकसाटके, सत्त च परिब्बाजके , परूळ्हकच्छनखलोमे खारिविविधमादाय भगवतो अविदूरे अतिक्‍कमन्ते। दिस्वान उट्ठायासना एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं 3 निहन्त्वा येन ते सत्त च जटिला, सत्त च निगण्ठा, सत्त च अचेलका, सत्त च एकसाटका, सत्त च परिब्बाजका, तेनञ्‍जलिं पणामेत्वा तिक्खत्तुं नामं सावेसि – ‘‘राजाहं, भन्ते, पसेनदि कोसलो; राजाहं, भन्ते, पसेनदि कोसलो; राजाहं, भन्ते, पसेनदि कोसलो’’ति।

    Addasā kho rājā pasenadi kosalo te satta ca jaṭile, satta ca nigaṇṭhe, satta ca acelake, satta ca ekasāṭake, satta ca paribbājake , parūḷhakacchanakhalome khārivividhamādāya bhagavato avidūre atikkamante. Disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ 4 nihantvā yena te satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi – ‘‘rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo’’ti.

    अथ खो राजा पसेनदि कोसलो अचिरपक्‍कन्तेसु तेसु सत्तसु च जटिलेसु, सत्तसु च निगण्ठेसु, सत्तसु च अचेलकेसु, सत्तसु च एकसाटकेसु, सत्तसु च परिब्बाजकेसु, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘ये खो 5 भन्ते, लोके अरहन्तो वा अरहत्तमग्गं वा समापन्‍ना एते तेसं अञ्‍ञतरे’’ति 6

    Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu, sattasu ca nigaṇṭhesu, sattasu ca acelakesu, sattasu ca ekasāṭakesu, sattasu ca paribbājakesu, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘ye kho 7 bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatare’’ti 8.

    ‘‘दुज्‍जानं खो एतं, महाराज, तया गिहिना कामभोगिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिकचन्दनं पच्‍चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन – इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्‍नाति।

    ‘‘Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannāti.

    ‘‘संवासेन खो, महाराज, सीलं वेदितब्बं। तञ्‍च खो दीघेन अद्धुना न इत्तरं 9, मनसिकरोता नो अमनसिकरोता, पञ्‍ञवता नो दुप्पञ्‍ञेन। संवोहारेन खो, महाराज, सोचेय्यं वेदितब्बं। तञ्‍च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्‍ञवता नो दुप्पञ्‍ञेन। आपदासु खो, महाराज, थामो वेदितब्बो। सो च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्‍ञवता नो दुप्पञ्‍ञेन। साकच्छाय खो, महाराज, पञ्‍ञा वेदितब्बा। सा च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्‍ञवता नो दुप्पञ्‍ञेना’’ति ।

    ‘‘Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ 10, manasikarotā no amanasikarotā, paññavatā no duppaññena. Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññenā’’ti .

    ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं 11, भन्ते, भगवता – ‘दुज्‍जानं खो एतं, महाराज, तया गिहिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिकचन्दनं पच्‍चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन – इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्‍नाति। संवासेन खो, महाराज, सीलं वेदितब्बं…पे॰… साकच्छाय खो, महाराज, पञ्‍ञा वेदितब्बा। सा च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकरोता, पञ्‍ञवता नो दुप्पञ्‍ञेना’’’ति।

    ‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ 12, bhante, bhagavatā – ‘dujjānaṃ kho etaṃ, mahārāja, tayā gihinā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannāti. Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ…pe… sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññenā’’’ti.

    ‘‘एते, भन्ते, मम पुरिसा चोरा 13 ओचरका जनपदं ओचरित्वा गच्छन्ति। तेहि पठमं ओचिण्णं अहं पच्छा ओसारिस्सामि 14। इदानि ते, भन्ते, तं रजोजल्‍लं पवाहेत्वा सुन्हाता सुविलित्ता कप्पितकेसमस्सू ओदातवत्थवसना पञ्‍चहि कामगुणेहि समप्पिता समङ्गिभूता परिचारेस्सन्ती’’ 15 ति।

    ‘‘Ete, bhante, mama purisā corā 16 ocarakā janapadaṃ ocaritvā gacchanti. Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osārissāmi 17. Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricāressantī’’ 18 ti.

    अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

    ‘‘न वायमेय्य सब्बत्थ, नाञ्‍ञस्स पुरिसो सिया।

    ‘‘Na vāyameyya sabbattha, nāññassa puriso siyā;

    नाञ्‍ञं निस्साय जीवेय्य, धम्मेन न वणिं 19 चरे’’ति॥ दुतियं।

    Nāññaṃ nissāya jīveyya, dhammena na vaṇiṃ 20 care’’ti. dutiyaṃ;







    Footnotes:
    1. खारीविधमादाय (क॰ सं॰ नि॰ १.१२२; दी॰ नि॰ १.२८०)
    2. khārīvidhamādāya (ka. saṃ. ni. 1.122; dī. ni. 1.280)
    3. पठवियं (सी॰ स्या॰ पी॰)
    4. paṭhaviyaṃ (sī. syā. pī.)
    5. ये च खो (सी॰), ये च ते (स्या॰), ये नु केचि खो (पी॰), ये ते (सं॰ नि॰ १.१२२), ये नु खो केचि (?)
    6. अञ्‍ञतराति (सी॰ क॰), अञ्‍ञतरोति (स्या॰ पी॰)
    7. ye ca kho (sī.), ye ca te (syā.), ye nu keci kho (pī.), ye te (saṃ. ni. 1.122), ye nu kho keci (?)
    8. aññatarāti (sī. ka.), aññataroti (syā. pī.)
    9. न इत्तरेन (स्या॰ सी॰ स्या॰ अट्ठ॰)
    10. na ittarena (syā. sī. syā. aṭṭha.)
    11. सुभासितमिदं (सं॰ नि॰ १.१२२)
    12. subhāsitamidaṃ (saṃ. ni. 1.122)
    13. चरा (सं॰ नि॰ १.१२२)
    14. ओतरिस्सामि (सी॰ स्या॰ पी॰), ओयायिस्सामि (सी॰ स्या॰ अट्ठ॰), ओसापयिस्सामि (सं॰ नि॰ १.१२२)
    15. चारियन्ति (स्या॰)
    16. carā (saṃ. ni. 1.122)
    17. otarissāmi (sī. syā. pī.), oyāyissāmi (sī. syā. aṭṭha.), osāpayissāmi (saṃ. ni. 1.122)
    18. cāriyanti (syā.)
    19. वाणिं (सी॰), वणी (स्या॰ पी॰), वाणिजं (क॰)
    20. vāṇiṃ (sī.), vaṇī (syā. pī.), vāṇijaṃ (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / उदान-अट्ठकथा • Udāna-aṭṭhakathā / २. सत्तजटिलसुत्तवण्णना • 2. Sattajaṭilasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact