Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. သတ္တဋ္ဌာနသုတ္တံ

    5. Sattaṭṭhānasuttaṃ

    ၅၇. သာဝတ္ထိနိဒာနံ။ ‘‘သတ္တဋ္ဌာနကုသလော, ဘိက္ခဝေ, ဘိက္ခု တိဝိဓူပပရိက္ခီ ဣမသ္မိံ ဓမ္မဝိနယေ ကေဝလီ ဝုသိတဝာ ဥတ္တမပုရိသောတိ ဝုစ္စတိ။ ကထဉ္စ, ဘိက္ခဝေ, ဘိက္ခု သတ္တဋ္ဌာနကုသလော ဟောတိ? ဣဓ , ဘိက္ခဝေ, ဘိက္ခု ရူပံ ပဇာနာတိ, ရူပသမုဒယံ ပဇာနာတိ, ရူပနိရောဓံ ပဇာနာတိ, ရူပနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ; ရူပသ္သ အသ္သာဒံ ပဇာနာတိ, ရူပသ္သ အာဒီနဝံ ပဇာနာတိ, ရူပသ္သ နိသ္သရဏံ ပဇာနာတိ; ဝေဒနံ ပဇာနာတိ ။ သညံ။ သင္ခာရေ။ ဝိညာဏံ ပဇာနာတိ, ဝိညာဏသမုဒယံ ပဇာနာတိ, ဝိညာဏနိရောဓံ ပဇာနာတိ, ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ; ဝိညာဏသ္သ အသ္သာဒံ ပဇာနာတိ, ဝိညာဏသ္သ အာဒီနဝံ ပဇာနာတိ, ဝိညာဏသ္သ နိသ္သရဏံ ပဇာနာတိ။

    57. Sāvatthinidānaṃ. ‘‘Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati. Kathañca, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti? Idha , bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti; rūpassa assādaṃ pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti; vedanaṃ pajānāti … saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti; viññāṇassa assādaṃ pajānāti, viññāṇassa ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ရူပံ? စတ္တာရော စ မဟာဘူတာ, စတုန္နဉ္စ မဟာဘူတာနံ ဥပာဒာယ ရူပံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ရူပံ။ အာဟာရသမုဒယာ ရူပသမုဒယော; အာဟာရနိရောဓာ ရူပနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ရူပနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamañca, bhikkhave, rūpaṃ? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati, bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယံ ရူပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခံ သောမနသ္သံ – အယံ ရူပသ္သ အသ္သာဒော။ ယံ ရူပံ အနိစ္စံ ဒုက္ခံ ဝိပရိဏာမဓမ္မံ – အယံ ရူပသ္သ အာဒီနဝော။ ယော ရူပသ္မိံ ဆန္ဒရာဂဝိနယော ဆန္ဒရာဂပ္ပဟာနံ – ဣဒံ ရူပသ္သ နိသ္သရဏံ။

    ‘‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ရူပံ အဘိညာယ, ဧဝံ ရူပသမုဒယံ အဘိညာယ, ဧဝံ ရူပနိရောဓံ အဘိညာယ, ဧဝံ ရူပနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ; ဧဝံ ရူပသ္သ အသ္သာဒံ အဘိညာယ, ဧဝံ ရူပသ္သ အာဒီနဝံ အဘိညာယ, ဧဝံ ရူပသ္သ နိသ္သရဏံ အဘိညာယ ရူပသ္သ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ, တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။

    ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ရူပံ အဘိညာယ, ဧဝံ ရူပသမုဒယံ အဘိညာယ, ဧဝံ ရူပနိရောဓံ အဘိညာယ, ဧဝံ ရူပနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ; ဧဝံ ရူပသ္သ အသ္သာဒံ အဘိညာယ, ဧဝံ ရူပသ္သ အာဒီနဝံ အဘိညာယ, ဧဝံ ရူပသ္သ နိသ္သရဏံ အဘိညာယ ရူပသ္သ နိဗ္ဗိဒာ ဝိရာဂာ နိရောဓာ အနုပာဒာ ဝိမုတ္တာ, တေ သုဝိမုတ္တာ။ ယေ သုဝိမုတ္တာ, တေ ကေဝလိနော။ ယေ ကေဝလိနော ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဝေဒနာ? ဆယိမေ, ဘိက္ခဝေ, ဝေဒနာကာယာ – စက္ခုသမ္ဖသ္သဇာ ဝေဒနာ။ပေ.။ မနောသမ္ဖသ္သဇာ ဝေဒနာ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝေဒနာ။ ဖသ္သသမုဒယာ ဝေဒနာသမုဒယော; ဖသ္သနိရောဓာ ဝေဒနာနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဝေဒနာနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā…pe… manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယံ ဝေဒနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခံ သောမနသ္သံ – အယံ ဝေဒနာယ အသ္သာဒော။ ယာ ဝေဒနာ အနိစ္စာ ဒုက္ခာ ဝိပရိဏာမဓမ္မာ – အယံ ဝေဒနာယ အာဒီနဝော။ ယော ဝေဒနာယ ဆန္ဒရာဂဝိနယော ဆန္ဒရာဂပ္ပဟာနံ – ဣဒံ ဝေဒနာယ နိသ္သရဏံ။

    ‘‘Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā – ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ – idaṃ vedanāya nissaraṇaṃ.

    ‘‘ယေ ဟိ, ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝေဒနံ အဘိညာယ, ဧဝံ ဝေဒနာသမုဒယံ အဘိညာယ, ဧဝံ ဝေဒနာနိရောဓံ အဘိညာယ, ဧဝံ ဝေဒနာနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ; ဧဝံ ဝေဒနာယ အသ္သာဒံ အဘိညာယ, ဧဝံ ဝေဒနာယ အာဒီနဝံ အဘိညာယ, ဧဝံ ဝေဒနာယ နိသ္သရဏံ အဘိညာယ ဝေဒနာယ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ, တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။

    ‘‘Ye hi, keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ vedanāya assādaṃ abhiññāya, evaṃ vedanāya ādīnavaṃ abhiññāya, evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝေဒနံ အဘိညာယ။ပေ.။ ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သညာ? ဆယိမေ, ဘိက္ခဝေ, သညာကာယာ – ရူပသညာ, သဒ္ဒသညာ, ဂန္ဓသညာ, ရသသညာ, ဖောဋ္ဌဗ္ဗသညာ, ဓမ္မသညာ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သညာ။ ဖသ္သသမုဒယာ သညာသမုဒယော; ဖသ္သနိရောဓာ သညာနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော သညာနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။ပေ.။ ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Katamā ca, bhikkhave, saññā? Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. Ayaṃ vuccati, bhikkhave, saññā. Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, သင္ခာရာ? ဆယိမေ, ဘိက္ခဝေ, စေတနာကာယာ – ရူပသဉ္စေတနာ, သဒ္ဒသဉ္စေတနာ, ဂန္ဓသဉ္စေတနာ, ရသသဉ္စေတနာ, ဖောဋ္ဌဗ္ဗသဉ္စေတနာ, ဓမ္မသဉ္စေတနာ။ ဣမေ ဝုစ္စန္တိ ဘိက္ခဝေ , သင္ခာရာ။ ဖသ္သသမုဒယာ သင္ခာရသမုဒယော; ဖသ္သနိရောဓာ သင္ခာရနိရောဓော ။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော သင္ခာရနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katame ca, bhikkhave, saṅkhārā? Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. Ime vuccanti bhikkhave , saṅkhārā. Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho . Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယံ သင္ခာရေ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခံ သောမနသ္သံ – အယံ သင္ခာရာနံ အသ္သာဒော။ ယေ သင္ခာရာ အနိစ္စာ ဒုက္ခာ ဝိပရိဏာမဓမ္မာ – အယံ သင္ခာရာနံ အာဒီနဝော။ ယော သင္ခာရေသု ဆန္ဒရာဂဝိနယော ဆန္ဒရာဂပ္ပဟာနံ – ဣဒံ သင္ခာရာနံ နိသ္သရဏံ။

    ‘‘Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ saṅkhārānaṃ assādo. Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā – ayaṃ saṅkhārānaṃ ādīnavo. Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ – idaṃ saṅkhārānaṃ nissaraṇaṃ.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ သင္ခာရေ အဘိညာယ, ဧဝံ သင္ခာရသမုဒယံ အဘိညာယ, ဧဝံ သင္ခာရနိရောဓံ အဘိညာယ, ဧဝံ သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ။ပေ.။ သင္ခာရာနံ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။ပေ.။ ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya…pe… saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဝိညာဏံ? ဆယိမေ, ဘိက္ခဝေ, ဝိညာဏကာယာ – စက္ခုဝိညာဏံ, သောတဝိညာဏံ, ဃာနဝိညာဏံ, ဇိဝ္ဟာဝိညာဏံ, ကာယဝိညာဏံ, မနောဝိညာဏံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝိညာဏံ။ နာမရူပသမုဒယာ ဝိညာဏသမုဒယော; နာမရူပနိရောဓာ ဝိညာဏနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဝိညာဏနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယံ ဝိညာဏံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခံ သောမနသ္သံ – အယံ ဝိညာဏသ္သ အသ္သာဒော။ ယံ ဝိညာဏံ အနိစ္စံ ဒုက္ခံ ဝိပရိဏာမဓမ္မံ – အယံ ဝိညာဏသ္သ အာဒီနဝော။ ယော ဝိညာဏသ္မိံ ဆန္ဒရာဂဝိနယော ဆန္ဒရာဂပ္ပဟာနံ – ဣဒံ ဝိညာဏသ္သ နိသ္သရဏံ။

    ‘‘Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇaṃ.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝိညာဏံ အဘိညာယ, ဧဝံ ဝိညာဏသမုဒယံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ; ဧဝံ ဝိညာဏသ္သ အသ္သာဒံ အဘိညာယ, ဧဝံ ဝိညာဏသ္သ အာဒီနဝံ အဘိညာယ, ဧဝံ ဝိညာဏသ္သ နိသ္သရဏံ အဘိညာယ ဝိညာဏသ္သ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ, တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။

    ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝိညာဏံ အဘိညာယ, ဧဝံ ဝိညာဏသမုဒယံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ; ဧဝံ ဝိညာဏသ္သ အသ္သာဒံ အဘိညာယ, ဧဝံ ဝိညာဏသ္သ အာဒီနဝံ အဘိညာယ, ဧဝံ ဝိညာဏသ္သ နိသ္သရဏံ အဘိညာယ ဝိညာဏသ္သ နိဗ္ဗိဒာ ဝိရာဂာ နိရောဓာ အနုပာဒာ ဝိမုတ္တာ, တေ သုဝိမုတ္တာ။ ယေ သုဝိမုတ္တာ, တေ ကေဝလိနော။ ယေ ကေဝလိနော ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။ ဧဝံ ခော, ဘိက္ခဝေ, ဘိက္ခု သတ္တဋ္ဌာနကုသလော ဟောတိ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ kho, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဘိက္ခု တိဝိဓူပပရိက္ခီ ဟောတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဓာတုသော ဥပပရိက္ခတိ, အာယတနသော ဥပပရိက္ခတိ, ပဋိစ္စသမုပ္ပာဒသော ဥပပရိက္ခတိ ။ ဧဝံ ခော, ဘိက္ခဝေ, ဘိက္ခု တိဝိဓူပပရိက္ခီ ဟောတိ။ သတ္တဋ္ဌာနကုသလော, ဘိက္ခဝေ, ဘိက္ခု တိဝိဓူပပရိက္ခီ, ဣမသ္မိံ ဓမ္မဝိနယေ ကေဝလီ ဝုသိတဝာ ‘ဥတ္တမပုရိသော’တိ ဝုစ္စတီ’’တိ။ ပဉ္စမံ။

    ‘‘Kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hoti? Idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati . Evaṃ kho, bhikkhave, bhikkhu tividhūpaparikkhī hoti. Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī, imasmiṃ dhammavinaye kevalī vusitavā ‘uttamapuriso’ti vuccatī’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. သတ္တဋ္ဌာနသုတ္တဝဏ္ဏနာ • 5. Sattaṭṭhānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. သတ္တဋ္ဌာနသုတ္တဝဏ္ဏနာ • 5. Sattaṭṭhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact