Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. နာထဝဂ္ဂော

    2. Nāthavaggo

    ၁. သေနာသနသုတ္တံ

    1. Senāsanasuttaṃ

    ၁၁. ‘‘ပဉ္စင္ဂသမန္နာဂတော , ဘိက္ခဝေ, ဘိက္ခု ပဉ္စင္ဂသမန္နာဂတံ သေနာသနံ သေဝမာနော ဘဇမာနော နစိရသ္သေဝ အာသဝာနံ ခယာ အနာသဝံ စေတောဝိမုတ္တိံ ပညာဝိမုတ္တိံ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ။

    11. ‘‘Pañcaṅgasamannāgato , bhikkhave, bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno nacirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဘိက္ခု ပဉ္စင္ဂသမန္နာဂတော ဟောတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သဒ္ဓော ဟောတိ; သဒ္ဒဟတိ တထာဂတသ္သ ဗောဓိံ – ‘ဣတိပိ သော ဘဂဝာ။ပေ.။ ဘဂဝာ’တိ; အပ္ပာဗာဓော ဟောတိ အပ္ပာတင္ကော, သမဝေပာကိနိယာ ဂဟဏိယာ သမန္နာဂတော နာတိသီတာယ နာစ္စုဏ္ဟာယ မဇ္ဈိမာယ ပဓာနက္ခမာယ; အသဌော ဟောတိ အမာယာဝီ, ယထာဘူတံ အတ္တာနံ အာဝိကတ္တာ သတ္ထရိ ဝာ ဝိညူသု ဝာ သဗ္ရဟ္မစာရီသု; အာရဒ္ဓဝီရိယော ဝိဟရတိ, အကုသလာနံ ဓမ္မာနံ ပဟာနာယ, ကုသလာနံ ဓမ္မာနံ ဥပသမ္ပဒာယ; ထာမဝာ ဒဠ္ဟပရက္ကမော အနိက္ခိတ္တဓုရော ကုသလေသု ဓမ္မေသု; ပညဝာ ဟောတိ, ဥဒယတ္ထဂာမိနိယာ ပညာယ သမန္နာဂတော အရိယာယ နိဗ္ဗေဓိကာယ သမ္မာ ဒုက္ခက္ခယဂာမိနိယာ။ ဧဝံ ခော, ဘိက္ခဝေ, ဘိက္ခု ပဉ္စင္ဂသမန္နာဂတော ဟောတိ။

    ‘‘Kathañca, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti? Idha, bhikkhave, bhikkhu saddho hoti; saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā…pe… bhagavā’ti; appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī, yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya; thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Evaṃ kho, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, သေနာသနံ ပဉ္စင္ဂသမန္နာဂတံ ဟောတိ? ဣဓ, ဘိက္ခဝေ, သေနာသနံ နာတိဒူရံ ဟောတိ နာစ္စာသန္နံ ဂမနာဂမနသမ္ပန္နံ ဒိဝာ အပ္ပာကိဏ္ဏံ ရတ္တိံ အပ္ပသဒ္ဒံ အပ္ပနိဂ္ဃောသံ အပ္ပဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သံ 1; တသ္မိံ ခော ပန သေနာသနေ ဝိဟရန္တသ္သ အပ္ပကသိရေန ဥပ္ပဇ္ဇန္တိ စီဝရပိဏ္ဍပာတသေနာသနဂိလာနပစ္စယဘေသဇ္ဇပရိက္ခာရာ; တသ္မိံ ခော ပန သေနာသနေ ထေရာ ဘိက္ခူ ဝိဟရန္တိ ဗဟုသ္သုတာ အာဂတာဂမာ ဓမ္မဓရာ ဝိနယဓရာ မာတိကာဓရာ; တေ ကာလေန ကာလံ ဥပသင္ကမိတ္ဝာ ပရိပုစ္ဆတိ ပရိပဉ္ဟတိ – ‘ဣဒံ, ဘန္တေ, ကထံ, ဣမသ္သ ကော အတ္ထော’တိ; တသ္သ တေ အာယသ္မန္တော အဝိဝဋဉ္စေဝ ဝိဝရန္တိ အနုတ္တာနီကတဉ္စ ဥတ္တာနိံ ကရောန္တိ အနေကဝိဟိတေသု စ ကင္ခာဌာနိယေသု ဓမ္မေသု ကင္ခံ ပဋိဝိနောဒေန္တိ။ ဧဝံ ခော, ဘိက္ခဝေ, သေနာသနံ ပဉ္စင္ဂသမန္နာဂတံ ဟောတိ။ ပဉ္စင္ဂသမန္နာဂတော ခော, ဘိက္ခဝေ, ဘိက္ခု ပဉ္စင္ဂသမန္နာဂတံ သေနာသနံ သေဝမာနော ဘဇမာနော နစိရသ္သေဝ အာသဝာနံ ခယာ။ပေ.။ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယာ’’တိ။ ပဌမံ။

    ‘‘Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ 2; tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā; tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā; te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati – ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti; tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttāniṃ karonti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti. Pañcaṅgasamannāgato kho, bhikkhave, bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno nacirasseva āsavānaṃ khayā…pe… sacchikatvā upasampajja vihareyyā’’ti. Paṭhamaṃ.







    Footnotes:
    1. အပ္ပဍံသ။ သိရိံသပသမ္ဖသ္သံ (သီ. သ္ယာ. ပီ.)
    2. appaḍaṃsa… siriṃsapasamphassaṃ (sī. syā. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. သေနာသနသုတ္တဝဏ္ဏနာ • 1. Senāsanasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၇. အဝိဇ္ဇာသုတ္တာဒိဝဏ္ဏနာ • 1-7. Avijjāsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact