Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ४. सेवितब्बासेवितब्बसुत्तवण्णना

    4. Sevitabbāsevitabbasuttavaṇṇanā

    १०९. एवं मे सुतन्ति सेवितब्बासेवितब्बसुत्तं। तत्थ तञ्‍च अञ्‍ञमञ्‍ञं कायसमाचारन्ति अञ्‍ञं सेवितब्बं कायसमाचारं, अञ्‍ञं असेवितब्बं वदामि, सेवितब्बमेव केनचि परियायेन असेवितब्बन्ति, असेवितब्बं वा सेवितब्बन्ति च न वदामीति अत्थो। वचीसमाचारादीसु एसेव नयो। इति भगवा सत्तहि पदेहि मातिकं ठपेत्वा वित्थारतो अविभजित्वाव देसनं निट्ठापेसि। कस्मा? सारिपुत्तत्थेरस्स ओकासकरणत्थं।

    109.Evaṃme sutanti sevitabbāsevitabbasuttaṃ. Tattha tañca aññamaññaṃ kāyasamācāranti aññaṃ sevitabbaṃ kāyasamācāraṃ, aññaṃ asevitabbaṃ vadāmi, sevitabbameva kenaci pariyāyena asevitabbanti, asevitabbaṃ vā sevitabbanti ca na vadāmīti attho. Vacīsamācārādīsu eseva nayo. Iti bhagavā sattahi padehi mātikaṃ ṭhapetvā vitthārato avibhajitvāva desanaṃ niṭṭhāpesi. Kasmā? Sāriputtattherassa okāsakaraṇatthaṃ.

    ११३. मनोसमाचारे मिच्छादिट्ठिसम्मादिट्ठियो दिट्ठिपटिलाभवसेन विसुं अङ्गं हुत्वा ठिताति न गहिता।

    113.Manosamācāre micchādiṭṭhisammādiṭṭhiyo diṭṭhipaṭilābhavasena visuṃ aṅgaṃ hutvā ṭhitāti na gahitā.

    ११४. चित्तुप्पादे अकम्मपथप्पत्ता अभिज्झादयो वेदितब्बा।

    114.Cittuppāde akammapathappattā abhijjhādayo veditabbā.

    ११५. सञ्‍ञापटिलाभवारे अभिज्झासहगताय सञ्‍ञायातिआदीनि कामसञ्‍ञादीनं दस्सनत्थं वुत्तानि।

    115. Saññāpaṭilābhavāre abhijjhāsahagatāya saññāyātiādīni kāmasaññādīnaṃ dassanatthaṃ vuttāni.

    ११७. सब्याबज्झन्ति सदुक्खं। अपरिनिट्ठितभावायाति भवानं अपरिनिट्ठितभावाय। एत्थ च सब्याबज्झत्तभावा नाम चत्तारो होन्ति। पुथुज्‍जनोपि हि यो तेनत्तभावेन भवं परिनिट्ठापेतुं न सक्‍कोति, तस्स पटिसन्धितो पट्ठाय अकुसला धम्मा वड्ढन्ति, कुसला धम्मा च परिहायन्ति, सदुक्खमेव अत्तभावं अभिनिब्बत्तेति नाम। तथा सोतापन्‍नसकदागामिअनागामिनो। पुथुज्‍जनादयो ताव होन्तु, अनागामी कथं सब्याबज्झं अत्तभावं अभिनिब्बत्तेति, कथञ्‍चस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्तीति। अनागामीपि हि सुद्धावासे निब्बत्तो उय्यानविमानकप्परुक्खे ओलोकेत्वा ‘‘अहो सुखं अहो सुख’’न्ति उदानं उदानेति, अनागामिनो भवलोभो भवतण्हा अप्पहीनाव होन्ति, तस्स अप्पहीनतण्हताय अकुसला वड्ढन्ति नाम, कुसला परिहायन्ति नाम, सदुक्खमेव अत्तभावं अभिनिब्बत्तेति, अपरिनिट्ठितभवोयेव होतीति वेदितब्बो।

    117.Sabyābajjhanti sadukkhaṃ. Apariniṭṭhitabhāvāyāti bhavānaṃ apariniṭṭhitabhāvāya. Ettha ca sabyābajjhattabhāvā nāma cattāro honti. Puthujjanopi hi yo tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ na sakkoti, tassa paṭisandhito paṭṭhāya akusalā dhammā vaḍḍhanti, kusalā dhammā ca parihāyanti, sadukkhameva attabhāvaṃ abhinibbatteti nāma. Tathā sotāpannasakadāgāmianāgāmino. Puthujjanādayo tāva hontu, anāgāmī kathaṃ sabyābajjhaṃ attabhāvaṃ abhinibbatteti, kathañcassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti. Anāgāmīpi hi suddhāvāse nibbatto uyyānavimānakapparukkhe oloketvā ‘‘aho sukhaṃ aho sukha’’nti udānaṃ udāneti, anāgāmino bhavalobho bhavataṇhā appahīnāva honti, tassa appahīnataṇhatāya akusalā vaḍḍhanti nāma, kusalā parihāyanti nāma, sadukkhameva attabhāvaṃ abhinibbatteti, apariniṭṭhitabhavoyeva hotīti veditabbo.

    अब्याबज्झन्ति अदुक्खं। अयम्पि चतुन्‍नं जनानं वसेन वेदितब्बो। यो हि पुथुज्‍जनोपि तेनत्तभावेन भवं परिनिट्ठापेतुं सक्‍कोति, पुन पटिसन्धिं न गण्हाति, तस्स पटिसन्धिग्गहणतो पट्ठाय अकुसला परिहायन्ति, कुसलायेव वड्ढन्ति, अदुक्खमेव अत्तभावं निब्बत्तेति, परिनिट्ठितभवोयेव नाम होति। तथा सोतापन्‍नसकदागामिअनागामिनो। सोतापन्‍नादयो ताव होन्तु, पुथुज्‍जनो कथं अब्याबज्झअत्तभावं निब्बत्तेति, कथञ्‍चस्स अकुसलपरिहानिआदीनि होन्तीति। पुथुज्‍जनोपि पच्छिमभविको तेनत्तभावेन भवं परिनिट्ठापेतुं समत्थो होति। तस्स अङ्गुलिमालस्स विय एकेनूनपाणसहस्सं घातेन्तस्सापि अत्तभावो अब्याबज्झोयेव नाम, भवं परिनिट्ठापेतियेव नाम। अकुसलमेव हायति, विपस्सनमेव गब्भं गण्हापेति नाम।

    Abyābajjhanti adukkhaṃ. Ayampi catunnaṃ janānaṃ vasena veditabbo. Yo hi puthujjanopi tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ sakkoti, puna paṭisandhiṃ na gaṇhāti, tassa paṭisandhiggahaṇato paṭṭhāya akusalā parihāyanti, kusalāyeva vaḍḍhanti, adukkhameva attabhāvaṃ nibbatteti, pariniṭṭhitabhavoyeva nāma hoti. Tathā sotāpannasakadāgāmianāgāmino. Sotāpannādayo tāva hontu, puthujjano kathaṃ abyābajjhaattabhāvaṃ nibbatteti, kathañcassa akusalaparihāniādīni hontīti. Puthujjanopi pacchimabhaviko tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ samattho hoti. Tassa aṅgulimālassa viya ekenūnapāṇasahassaṃ ghātentassāpi attabhāvo abyābajjhoyeva nāma, bhavaṃ pariniṭṭhāpetiyeva nāma. Akusalameva hāyati, vipassanameva gabbhaṃ gaṇhāpeti nāma.

    ११९. चक्खुविञ्‍ञेय्यन्तिआदीसु यस्मा एकच्‍चस्स तस्मिंयेव रूपे रागादयो उप्पज्‍जन्ति, अभिनन्दति अस्सादेति, अभिनन्दन्तो अस्सादेन्तो अनयब्यसनं पापुणाति, एकच्‍चस्स नुप्पज्‍जन्ति, निब्बिन्दति विरज्‍जति, निब्बिन्दन्तो विरज्‍जन्तो निब्बुतिं पापुणाति, तस्मा ‘‘तञ्‍च अञ्‍ञमञ्‍ञ’’न्ति न वुत्तं। एस नयो सब्बत्थ।

    119.Cakkhuviññeyyantiādīsu yasmā ekaccassa tasmiṃyeva rūpe rāgādayo uppajjanti, abhinandati assādeti, abhinandanto assādento anayabyasanaṃ pāpuṇāti, ekaccassa nuppajjanti, nibbindati virajjati, nibbindanto virajjanto nibbutiṃ pāpuṇāti, tasmā ‘‘tañca aññamañña’’nti na vuttaṃ. Esa nayo sabbattha.

    एवं वित्थारेन अत्थं आजानेय्युन्ति एत्थ के भगवतो इमस्स भासितस्स अत्थं आजानन्ति, के न आजानन्तीति? ये ताव इमस्स सुत्तस्स पाळिञ्‍च अट्ठकथञ्‍च उग्गण्हित्वा तक्‍करा न होन्ति, यथावुत्तं अनुलोमपटिपदं न पटिपज्‍जन्ति, ते न आजानन्ति नाम। ये पन तक्‍करा होन्ति, यथावुत्तं अनुलोमपटिपदं पटिपज्‍जन्ति, ते आजानन्ति नाम। एवं सन्तेपि सपटिसन्धिकानं ताव दीघरत्तं हिताय सुखाय होतु, अप्पटिसन्धिकानं कथं होतीति। अप्पटिसन्धिका अनुपादाना विय जातवेदा परिनिब्बायन्ति, कप्पसतसहस्सानम्पि अच्‍चयेन तेसं पुन दुक्खं नाम नत्थि। इति एकंसेन तेसंयेव दीघरत्तं हिताय सुखाय होति। सेसं सब्बत्थ उत्तानमेवाति।

    Evaṃ vitthārena atthaṃ ājāneyyunti ettha ke bhagavato imassa bhāsitassa atthaṃ ājānanti, ke na ājānantīti? Ye tāva imassa suttassa pāḷiñca aṭṭhakathañca uggaṇhitvā takkarā na honti, yathāvuttaṃ anulomapaṭipadaṃ na paṭipajjanti, te na ājānanti nāma. Ye pana takkarā honti, yathāvuttaṃ anulomapaṭipadaṃ paṭipajjanti, te ājānanti nāma. Evaṃ santepi sapaṭisandhikānaṃ tāva dīgharattaṃ hitāya sukhāya hotu, appaṭisandhikānaṃ kathaṃ hotīti. Appaṭisandhikā anupādānā viya jātavedā parinibbāyanti, kappasatasahassānampi accayena tesaṃ puna dukkhaṃ nāma natthi. Iti ekaṃsena tesaṃyeva dīgharattaṃ hitāya sukhāya hoti. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    सेवितब्बासेवितब्बसुत्तवण्णना निट्ठिता।

    Sevitabbāsevitabbasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. सेवितब्बासेवितब्बसुत्तं • 4. Sevitabbāsevitabbasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. सेवितब्बासेवितब्बसुत्तवण्णना • 4. Sevitabbāsevitabbasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact