English Edition
    Library / Philosophy and Religion

    आदि शङ्कर

    Adi Shankaracharya

    शिवपंचाक्षरस्तोत्र

    Śivapaṃcākṣarastotra

    नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
    नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ १॥

    nāgendrahārāya trilocanāya bhasmāṅgarāgāya maheśvarāya ।
    nityāya śuddhāya digambarāya tasmai nakārāya namaḥ śivāya ॥ 1॥

    मन्दाकिनि-सलिलचन्दन-चर्चिताय नन्दीश्वर-प्रमथनाथ- महेश्वराय ।
    मन्दारपुष्प-बहुपुष्प-सुपूजिताय तस्मै मकाराय नमः शिवाय ॥ २॥

    mandākini-salilacandana-carcitāya nandīśvara-pramathanātha- maheśvarāya ।
    mandārapuṣpa-bahupuṣpa-supūjitāya tasmai makārāya namaḥ śivāya ॥ 2॥

    शिवाय गौरीवदनाब्ज-वृन्द-सूर्याय दक्षाध्वरनाशकाय ।
    श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३॥

    śivāya gaurīvadanābja-vṛnda-sūryāya dakṣādhvaranāśakāya ।
    śrīnīlakaṇṭhāya vṛṣadhvajāya tasmai śikārāya namaḥ śivāya ॥ 3॥

    वसिष्ठ-कुम्भोद्भव-गौतमार्यमुनीन्द्र-देवार्चितशेखराय ।
    चन्द्रार्क-वैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥ ४॥

    vasiṣṭha-kumbhodbhava-gautamāryamunīndra-devārcitaśekharāya ।
    candrārka-vaiśvānaralocanāya tasmai vakārāya namaḥ śivāya ॥ 4॥

    यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
    दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥ ५॥

    yakṣasvarūpāya jaṭādharāya pinākahastāya sanātanāya ।
    divyāya devāya digambarāya tasmai yakārāya namaḥ śivāya ॥ 5॥

    पंचाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
    शिवलोकमवाप्नोति शिवेन सह मोदते ॥

    paṃcākṣaramidaṃ puṇyaṃ yaḥ paṭhecchivasannidhau ।
    śivalokamavāpnoti śivena saha modate ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact