Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सोणस्स पब्बज्‍जाकथावण्णना

    Soṇassa pabbajjākathāvaṇṇanā

    २४३. सुत्तत्थो पन सुत्तवण्णनातोयेव गहेतब्बोति एत्थायं सुत्तवण्णना। सीतवनेति (अ॰ नि॰ अट्ठ॰ ३.६.५५) एवंनामके वने। तस्मिं किर पटिपाटिया पञ्‍च चङ्कमनसतानि मापितानि, तेसु थेरो अत्तनो सप्पायं चङ्कमनं गहेत्वा समणधम्मं करोति। तस्स आरद्धवीरियस्स हुत्वा चङ्कमतो पादतलानि भिज्‍जिंसु, जाणूहि चङ्कमतो जाणुकानिपि हत्थतलानिपि भिज्‍जिंसु, छिद्दानि अहेसुं। एवं आरद्धवीरियो विहरन्तो ओभासनिमित्तमत्तकम्पि दस्सेतुं नासक्खि। तस्स वीरियेन किलमितकायस्स चङ्कमनकोटियं पासाणफलके निसिन्‍नस्स यो वितक्‍को उदपादि, तं दस्सेतुं ‘‘अथ खो आयस्मतो’’तिआदि वुत्तं। तत्थ आरद्धवीरियाति परिपुण्णपग्गहितवीरिया। न अनुपादाय आसवेहि चित्तं विमुच्‍चतीति ‘‘सचे अहं उग्घटितञ्‍ञू वा विपञ्‍चितञ्‍ञू वा नेय्यो वा, न मे चित्तं न विमुच्‍चेय्य, अद्धा पन पदपरमो, येन मे चित्तं न मुच्‍चती’’ति सन्‍निट्ठानं कत्वा ‘‘संविज्‍जन्ति खो पना’’तिआदीनि चिन्तेसि। तत्थ भोगाति उपयोगत्थे पच्‍चत्तं।

    243. Suttattho pana suttavaṇṇanātoyeva gahetabboti etthāyaṃ suttavaṇṇanā. Sītavaneti (a. ni. aṭṭha. 3.6.55) evaṃnāmake vane. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanasatāni māpitāni, tesu thero attano sappāyaṃ caṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhavīriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jāṇūhi caṅkamato jāṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhavīriyo viharanto obhāsanimittamattakampi dassetuṃ nāsakkhi. Tassa vīriyena kilamitakāyassa caṅkamanakoṭiyaṃ pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ ‘‘atha kho āyasmato’’tiādi vuttaṃ. Tattha āraddhavīriyāti paripuṇṇapaggahitavīriyā. Na anupādāya āsavehi cittaṃ vimuccatīti ‘‘sace ahaṃ ugghaṭitaññū vā vipañcitaññū vā neyyo vā, na me cittaṃ na vimucceyya, addhā pana padaparamo, yena me cittaṃ na muccatī’’ti sanniṭṭhānaṃ katvā ‘‘saṃvijjanti kho panā’’tiādīni cintesi. Tattha bhogāti upayogatthe paccattaṃ.

    पातुरहोसीति थेरस्स चित्ताचारं ञत्वा ‘‘अयं सोणो अज्‍ज सीतवने पधानभूमियं निसिन्‍नो इमं वितक्‍कं वितक्‍केति, गन्त्वास्स वितक्‍कं सहोड्ढं गण्हित्वा वीणोपमकम्मट्ठानं कथेस्सामी’’ति सीतवने पातुरहोसि। पञ्‍ञत्ते आसनेति पधानिकभिक्खू अत्तनो वसनट्ठाने ओवदितुं आगतस्स बुद्धस्स भगवतो निसीदनत्थं यथालाभेन आसनम्पि पञ्‍ञपेत्वाव पधानं करोन्ति , अञ्‍ञं अलभमाना पुराणपण्णानि सङ्घरित्वा उपरि सङ्घाटिं पञ्‍ञपेन्ति। थेरोपि आसनं पञ्‍ञपेत्वाव पधानं अकासि, तं सन्धाय वुत्तं ‘‘पञ्‍ञत्ते आसने’’ति।

    Pāturahosīti therassa cittācāraṃ ñatvā ‘‘ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahoḍḍhaṃ gaṇhitvā vīṇopamakammaṭṭhānaṃ kathessāmī’’ti sītavane pāturahosi. Paññatte āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanampi paññapetvāva padhānaṃ karonti , aññaṃ alabhamānā purāṇapaṇṇāni saṅgharitvā upari saṅghāṭiṃ paññapenti. Theropi āsanaṃ paññapetvāva padhānaṃ akāsi, taṃ sandhāya vuttaṃ ‘‘paññatte āsane’’ti.

    तं किं मञ्‍ञसीति सत्था ‘‘इमस्स भिक्खुनो अवसेसकम्मट्ठानेन अत्थो नत्थि, अयं गन्धब्बसिप्पे छेको चिण्णवसी, अत्तनो विसये कथियमाने खिप्पमेव सल्‍लक्खेस्सती’’ति वीणोपमं कथेतुं ‘‘तं किं मञ्‍ञसी’’तिआदिमाह। वीणाय तन्तिस्सरे कुसलता नाम वीणाय वादनकुसलता, सो च तत्थ कुसलो। मातापितरो हिस्स ‘‘अम्हाकं पुत्तो अञ्‍ञं सिप्पं सिक्खन्तो कायेन किलमिस्सति, इदं पन आसने निसिन्‍नेनेव सक्‍का उग्गण्हितु’’न्ति गन्धब्बसिप्पमेव उग्गण्हापेसुं। तस्स –

    Taṃkiṃ maññasīti satthā ‘‘imassa bhikkhuno avasesakammaṭṭhānena attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamāne khippameva sallakkhessatī’’ti vīṇopamaṃ kathetuṃ ‘‘taṃ kiṃ maññasī’’tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa ‘‘amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana āsane nisinneneva sakkā uggaṇhitu’’nti gandhabbasippameva uggaṇhāpesuṃ. Tassa –

    ‘‘सत्त सरा तयो गामा, मुच्छना एकवीसति।

    ‘‘Satta sarā tayo gāmā, mucchanā ekavīsati;

    ठाना एकूनपञ्‍ञास, इच्‍चेते सरमण्डला’’ति॥ –

    Ṭhānā ekūnapaññāsa, iccete saramaṇḍalā’’ti. –

    आदिकं गन्धब्बसिप्पं सब्बमेव पगुणं अहोसि। अच्‍चायताति अतिआयता खरमुच्छना। सरवतीति सरसम्पन्‍ना। कम्मञ्‍ञाति कम्मक्खमा कम्मयोग्गा। अतिसिथिलाति मन्दमुच्छना। समे गुणे पतिट्ठिताति मज्झिमे सरे ठपेत्वा मुच्छिता।

    Ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā. Saravatīti sarasampannā. Kammaññāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.

    अच्‍चारद्धन्ति अतिगाळ्हं। उद्धच्‍चाय संवत्ततीति उद्धतभावाय संवत्तति। अतिलीनन्ति अतिसिथिलं। कोसज्‍जायाति कुसीतभावत्थाय। वीरियसमथं अधिट्ठाहीति वीरियसम्पयुत्तं समथं अधिट्ठाहि, वीरियं समथेन योजेहीति अत्थो। इन्द्रियानञ्‍च समतं अधिट्ठाहीति सद्धादीनं इन्द्रियानं समतं समभावं अधिट्ठाहि। तत्थ सद्धं पञ्‍ञाय, पञ्‍ञञ्‍च सद्धाय, वीरियं समाधिना, समाधिञ्‍च वीरियेन योजयता इन्द्रियानं समता अधिट्ठिता नाम होति। सति पन सब्बत्थिका, सा सदापि बलवतीयेव वट्टति। तञ्‍च पन नेसं योजनाविधानं विसुद्धिमग्गे (विसुद्धि॰ १.६०-६२) आगतनयेन वेदितब्बं। तत्थ च निमित्तं गण्हाहीति तस्मिञ्‍च समभावे सति येन आदासे मुखबिम्बेनेव निमित्तेन उप्पज्‍जितब्बं, तं समथनिमित्तं विपस्सनानिमित्तं मग्गनिमित्तं फलनिमित्तञ्‍च गण्ह निब्बत्तेहीति एवमस्स सत्था अरहत्ते पक्खिपित्वा कम्मट्ठानं कथेसि।

    Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati. Atilīnanti atisithilaṃ. Kosajjāyāti kusītabhāvatthāya. Vīriyasamathaṃ adhiṭṭhāhīti vīriyasampayuttaṃ samathaṃ adhiṭṭhāhi, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ adhiṭṭhāhīti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayatā indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadāpi balavatīyeva vaṭṭati. Tañca pana nesaṃ yojanāvidhānaṃ visuddhimagge (visuddhi. 1.60-62) āgatanayena veditabbaṃ. Tattha ca nimittaṃ gaṇhāhīti tasmiñca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇha nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.

    तत्थ च निमित्तं अग्गहेसीति समथनिमित्तञ्‍च विपस्सनानिमित्तञ्‍च अग्गहेसि। एकोति असहायो। वूपकट्ठोति वत्थुकामेहि च किलेसकामेहि च कायेन चेव चित्तेन च वूपकट्ठो। अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो। आतापीति कायिकचेतसिकवीरियातापेन आतापो। आतप्पति किलेसेहीति आतापो, वीरियं। पहितत्तोति काये च जीविते च अनपेक्खताय पेसितत्तो विस्सट्ठअत्तभावो, निब्बाने वा पेसितचित्तो। न चिरस्सेवाति कम्मट्ठानारम्भतो न चिरेनेव। अञ्‍ञतरोति एको। अरहतन्ति भगवतो सावकानं अरहन्तानं अब्भन्तरो एको महासावको अहोसीति अत्थो।

    Tattha ca nimittaṃ aggahesīti samathanimittañca vipassanānimittañca aggahesi. Ekoti asahāyo. Vūpakaṭṭhoti vatthukāmehi ca kilesakāmehi ca kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikavīriyātāpena ātāpo. Ātappati kilesehīti ātāpo, vīriyaṃ. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo, nibbāne vā pesitacitto. Na cirassevāti kammaṭṭhānārambhato na cireneva. Aññataroti eko. Arahatanti bhagavato sāvakānaṃ arahantānaṃ abbhantaro eko mahāsāvako ahosīti attho.

    २४४. वुसितवाति वुत्थब्रह्मचरियवासो। कतकरणीयोति चतूहि मग्गेहि कत्तब्बं कत्वा ठितो। ओहितभारोति खन्धभारं किलेसभारं अभिसङ्खारभारञ्‍च ओतारेत्वा ठितो। अनुप्पत्तसदत्थोति सदत्थो वुच्‍चति अरहत्तं, तं पत्तोति अत्थो। परिक्खीणभवसंयोजनोति खीणभवबन्धनो। सम्मदञ्‍ञा विमुत्तोति सम्मा हेतुना कारणेन जानित्वा विमुत्तो। छ ठानानीति छ कारणानि। अधिमुत्तो होतीति पटिविज्झित्वा पच्‍चक्खं कत्वा ठितो होति। नेक्खम्माधिमुत्तोतिआदि सब्बं अरहत्तवसेन वुत्तं। अरहत्तञ्हि सब्बकिलेसेहि निक्खन्तत्ता नेक्खम्मं, तेहेव पविवित्तत्ता पविवेको, ब्यापज्‍जाभावतो अब्यापज्‍जं, उपादानस्स खयन्ते उप्पन्‍नत्ता उपादानक्खयो, तण्हाय खयन्ते उप्पन्‍नत्ता तण्हक्खयो, सम्मोहाभावतो असम्मोहोति च वुच्‍चति।

    244.Vusitavāti vutthabrahmacariyavāso. Katakaraṇīyoti catūhi maggehi kattabbaṃ katvā ṭhito. Ohitabhāroti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārañca otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ pattoti attho. Parikkhīṇabhavasaṃyojanoti khīṇabhavabandhano. Sammadaññā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhāya khayante uppannattā taṇhakkhayo, sammohābhāvato asammohoti ca vuccati.

    केवलं सद्धामत्तकन्ति पटिवेधरहितं केवलं पटिवेधपञ्‍ञाय असम्मिस्सं सद्धामत्तकं। पटिचयन्ति पुनप्पुनं करणेन वड्ढिं। वीतरागत्ताति मग्गपटिवेधेन रागस्स विहतत्तायेव नेक्खम्मसङ्खातं अरहत्तं पटिविज्झित्वा सच्छिकत्वा ठितो होति, फलसमापत्तिविहारेन विहरति, तन्‍निन्‍नमानसोयेव होतीति अत्थो। सेसपदेसुपि एसेव नयो।

    Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vihatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva hotīti attho. Sesapadesupi eseva nayo.

    लाभसक्‍कारसिलोकन्ति चतुपच्‍चयलाभञ्‍च तेसंयेव सुकतभावञ्‍च वण्णभणनञ्‍च। निकामयमानोति इच्छमानो पत्थयमानो। पविवेकाधिमुत्तोति ‘‘पविवेके अधिमुत्तो अह’’न्ति एवं अरहत्तं ब्याकरोतीति अत्थो।

    Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti ‘‘paviveke adhimutto aha’’nti evaṃ arahattaṃ byākarotīti attho.

    सीलब्बतपरामासन्ति सीलञ्‍च वतञ्‍च परामसित्वा गहितग्गहणमत्तं। सारतो पच्‍चागच्छन्तोति सारभावेन जानन्तो। अब्यापज्‍जाधिमुत्तोति अब्यापज्‍जं अरहत्तं ब्याकरोति। इमिनाव नयेन सब्बवारेसु अत्थो दट्ठब्बो। अपिचेत्थ ‘‘नेक्खम्माधिमुत्तोति इमस्मिंयेव अरहत्तं कथितं, सेसेसु पञ्‍चसु निब्बान’’न्ति एके वदन्ति। अपरे ‘‘असम्मोहाधिमुत्तोति एत्थेव निब्बानं कथितं, सेसेसु अरहत्त’’न्ति वदन्ति। अयं पनेत्थ सारो – ‘‘सब्बेस्वेवेतेसु अरहत्तम्पि निब्बानम्पि कथितमेवाति।

    Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaggahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjādhimuttoti abyāpajjaṃ arahattaṃ byākaroti. Imināva nayena sabbavāresu attho daṭṭhabbo. Apicettha ‘‘nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ, sesesu pañcasu nibbāna’’nti eke vadanti. Apare ‘‘asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahatta’’nti vadanti. Ayaṃ panettha sāro – ‘‘sabbesvevetesu arahattampi nibbānampi kathitamevāti.

    भुसाति बलवन्तो दिब्बरूपसदिसा। नेवस्स चित्तं परियादियन्तीति एतस्स खीणासवस्स चित्तं गहेत्वा ठातुं न सक्‍कोन्ति। किलेसा हि उप्पज्‍जमाना चित्तं गण्हन्ति नाम। अमिस्सीकतन्ति अमिस्सकतं। किलेसा हि आरम्मणेन सद्धिं चित्तं मिस्सं करोन्ति, तेसं अभावा अमिस्सीकतं। ठितन्ति पतिट्ठितं। आनेञ्‍जप्पत्तन्ति अचलनप्पत्तं। वयञ्‍चस्सानुपस्सतीति तस्स चेस चित्तस्स उप्पादम्पि वयम्पि पस्सति। भुसा वातवुट्ठीति बलवा वातक्खन्धो। नेव नं सङ्कम्पेय्याति एकभागेन चालेतुं न सक्‍कुणेय्य। न सम्पकम्पेय्याति थूणं विय सब्बभागतो कम्पेतुं न सक्‍कुणेय्य। न सम्पवेधेय्याति वेधेत्वा पवेधेत्वा पातेतुं न सक्‍कुणेय्य।

    Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatanti amissakataṃ. Kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti tassa cesa cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva naṃ saṅkampeyyāti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyāti vedhetvā pavedhetvā pātetuṃ na sakkuṇeyya.

    नेक्खम्मं अधिमुत्तस्साति अरहत्तं पटिविज्झित्वा ठितस्स। सेसपदेसुपि अरहत्तमेव कथितं। उपादानक्खयस्स चाति उपयोगत्थे सामिवचनं। असम्मोहञ्‍च चेतसोति चित्तस्स च असम्मोहं अधिमुत्तस्स। दिस्वा आयतनुप्पादन्ति आयतनानं उप्पादञ्‍च वयञ्‍च दिस्वा। सम्मा चित्तं विमुच्‍चतीति सम्मा हेतुना नयेन इमाय विपस्सनाय पटिपत्तिया फलसमापत्तिवसेन चित्तं विमुच्‍चति, निब्बानारम्मणे अधिमुच्‍चति। अथ वा इमिना खीणासवस्स पुब्बभागपटिपदा कथिता। तस्स हि आयतनुप्पादं दिस्वा इमाय विपस्सनाय अधिगतस्स अरियमग्गस्स आनुभावेन सब्बकिलेसेहि सम्मा चित्तं विमुच्‍चति। एवं तस्स सम्मा विमुत्तस्स…पे॰… न विज्‍जति। तत्थ सन्तचित्तस्साति निब्बुतचित्तस्स। सेसमेत्थ उत्तानत्थमेव।

    Nekkhammaṃ adhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Atha vā iminā khīṇāsavassa pubbabhāgapaṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassa ānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammā vimuttassa…pe… na vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthameva.

    सोणस्स पब्बज्‍जाकथावण्णना निट्ठिता।

    Soṇassa pabbajjākathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १४७. सोणकोळिविसवत्थु • 147. Soṇakoḷivisavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / सोणस्स पब्बज्‍जाकथा • Soṇassa pabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सोणस्सपब्बज्‍जाकथावण्णना • Soṇassapabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सोणकोळिविसकथादिवण्णना • Soṇakoḷivisakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १४७. सोणकोळिविसवत्थुकथा • 147. Soṇakoḷivisavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact