Library / Tipiṭaka / तिपिटक • Tipiṭaka / उदानपाळि • Udānapāḷi

    ६. सोणसुत्तं

    6. Soṇasuttaṃ

    ४६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा महाकच्‍चानो अवन्तीसु विहरति कुररघरे 1 पवत्ते पब्बते। तेन खो पन समयेन सोणो उपासको कुटिकण्णो आयस्मतो महाकच्‍चानस्स उपट्ठाको होति।

    46. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kuraraghare 2 pavatte pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa upaṭṭhāko hoti.

    अथ खो सोणस्स उपासकस्स कुटिकण्णस्स रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘‘यथा यथा खो अय्यो महाकच्‍चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति।

    Atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti.

    अथ खो सोणो उपासको कुटिकण्णो येनायस्मा महाकच्‍चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्‍चानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो सोणो उपासको कुटिकण्णो आयस्मन्तं महाकच्‍चानं एतदवोच –

    Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca –

    ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘यथा यथा खो अय्यो महाकच्‍चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। पब्बाजेतु मं, भन्ते , अय्यो महाकच्‍चानो’’ति।

    ‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. Pabbājetu maṃ, bhante , ayyo mahākaccāno’’ti.

    एवं वुत्ते, आयस्मा महाकच्‍चानो सोणं उपासकं कुटिकण्णं एतदवोच – ‘‘दुक्‍करं खो, सोण, यावजीवं एकभत्तं एकसेय्यं ब्रह्मचरियं। इङ्घ त्वं, सोण, तत्थेव आगारिकभूतो समानो बुद्धानं सासनं अनुयुञ्‍ज कालयुत्तं एकभत्तं एकसेय्यं ब्रह्मचरिय’’न्ति। अथ खो सोणस्स उपासकस्स कुटिकण्णस्स यो अहोसि पब्बज्‍जाभिसङ्खारो सो पटिपस्सम्भि।

    Evaṃ vutte, āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – ‘‘dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya’’nti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.

    दुतियम्पि खो…पे॰… दुतियम्पि खो आयस्मा महाकच्‍चानो सोणं उपासकं कुटिकण्णं एतदवोच – ‘‘दुक्‍करं खो, सोण, यावजीवं एकभत्तं एकसेय्यं ब्रह्मचरियं। इङ्घ त्वं, सोण, तत्थेव आगारिकभूतो समानो बुद्धानं सासनं अनुयुञ्‍ज कालयुत्तं एकभत्तं एकसेय्यं ब्रह्मचरिय’’न्ति। दुतियम्पि खो सोणस्स उपासकस्स कुटिकण्णस्स यो अहोसि पब्बज्‍जाभिसङ्खारो सो पटिपस्सम्भि।

    Dutiyampi kho…pe… dutiyampi kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – ‘‘dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya’’nti. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.

    ततियम्पि खो सोणस्स उपासकस्स कुटिकण्णस्स रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘‘यथा यथा खो अय्यो महाकच्‍चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति। ततियम्पि खो सोणो उपासको कुटिकण्णो येनायस्मा महाकच्‍चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्‍चानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो सोणो उपासको कुटिकण्णो आयस्मन्तं महाकच्‍चानं एतदवोच –

    Tatiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti. Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca –

    ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘यथा यथा खो अय्यो महाकच्‍चानो धम्मं देसेति नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। पब्बाजेतु मं, भन्ते, अय्यो महाकच्‍चानो’’ति।

    ‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. Pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

    अथ खो आयस्मा महाकच्‍चानो सोणं उपासकं कुटिकण्णं पब्बाजेसि। तेन खो पन समयेन अवन्तिदक्खिणापथो 3 अप्पभिक्खुको होति। अथ खो आयस्मा महाकच्‍चानो तिण्णं वस्सानं अच्‍चयेन किच्छेन कसिरेन ततो ततो दसवग्गं भिक्खुसङ्घं सन्‍निपातेत्वा आयस्मन्तं सोणं उपसम्पादेसि।

    Atha kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi. Tena kho pana samayena avantidakkhiṇāpatho 4 appabhikkhuko hoti. Atha kho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi.

    अथ खो आयस्मतो सोणस्स वस्संवुट्ठस्स 5 रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘‘न खो मे सो भगवा सम्मुखा दिट्ठो, अपि च सुतोयेव मे सो भगवा – ‘ईदिसो च ईदिसो चा’ति। सचे मं उपज्झायो अनुजानेय्य, गच्छेय्याहं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्ध’’न्ति।

    Atha kho āyasmato soṇassa vassaṃvuṭṭhassa 6 rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – ‘īdiso ca īdiso cā’ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti.

    अथ खो आयस्मा सोणो सायन्हसमयं पटिसल्‍लाना वुट्ठितो येनायस्मा महाकच्‍चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्‍चानं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा सोणो आयस्मन्तं महाकच्‍चानं एतदवोच –

    Atha kho āyasmā soṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca –

    ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘न खो मे सो भगवा सम्मुखा दिट्ठो, अपि च सुतोयेव मे सो भगवा – ईदिसो च ईदिसो चा’ति। सचे मं उपज्झायो अनुजानेय्य, गच्छेय्याहं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्ध’’न्ति ( ) 7

    ‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – īdiso ca īdiso cā’ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti ( ) 8.

    ‘‘साधु साधु, सोण; गच्छ त्वं, सोण, तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं 9। दक्खिस्ससि त्वं, सोण, तं भगवन्तं पासादिकं पसादनीयं सन्तिन्द्रियं सन्तमानसं उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं यतिन्द्रियं नागं। दिस्वान मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं 10 पुच्छ – ‘उपज्झायो मे, भन्ते, आयस्मा महाकच्‍चानो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं 11 पुच्छती’’’ति।

    ‘‘Sādhu sādhu, soṇa; gaccha tvaṃ, soṇa, taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ 12. Dakkhissasi tvaṃ, soṇa, taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ. Disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ 13 puccha – ‘upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ 14 pucchatī’’’ti.

    ‘‘एवं, भन्ते’’ति खो आयस्मा सोणो आयस्मतो महाकच्‍चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं महाकच्‍चानं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो, येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा सोणो भगवन्तं एतदवोच – ‘‘उपज्झायो मे, भन्ते, आयस्मा महाकच्‍चानो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं 15 पुच्छती’’ति।

    ‘‘Evaṃ, bhante’’ti kho āyasmā soṇo āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca – ‘‘upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ 16 pucchatī’’ti.

    ‘‘कच्‍चि, भिक्खु, खमनीयं, कच्‍चि यापनीयं, कच्‍चिसि अप्पकिलमथेन अद्धानं आगतो, न च पिण्डकेन किलन्तोसी’’ति? ‘‘खमनीयं भगवा, यापनीयं भगवा, अप्पकिलमथेन चाहं, भन्ते, अद्धानं आगतो, न पिण्डकेन किलन्तोम्ही’’ति।

    ‘‘Kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, na ca piṇḍakena kilantosī’’ti? ‘‘Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ, bhante, addhānaṃ āgato, na piṇḍakena kilantomhī’’ti.

    अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इमस्सानन्द, आगन्तुकस्स भिक्खुनो सेनासनं पञ्‍ञापेही’’ति। अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘यस्स खो मं भगवा आणापेति – ‘इमस्सानन्द, आगन्तुकस्स भिक्खुनो सेनासनं पञ्‍ञापेही’ति, इच्छति भगवा तेन भिक्खुना सद्धिं एकविहारे वत्थुं, इच्छति भगवा आयस्मता सोणेन सद्धिं एकविहारे वत्थु’’न्ति। यस्मिं विहारे भगवा विहरति, तस्मिं विहारे आयस्मतो सोणस्स सेनासनं पञ्‍ञापेसि।

    Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī’’ti. Atha kho āyasmato ānandassa etadahosi – ‘‘yassa kho maṃ bhagavā āṇāpeti – ‘imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī’ti, icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ, icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthu’’nti. Yasmiṃ vihāre bhagavā viharati, tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi.

    अथ खो भगवा बहुदेव रत्तिं अब्भोकासे निसज्‍जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि। आयस्मापि खो सोणो बहुदेव रत्तिं अब्भोकासे निसज्‍जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि। अथ खो भगवा रत्तिया पच्‍चूससमयं पच्‍चुट्ठाय आयस्मन्तं सोणं अज्झेसि – ‘‘पटिभातु तं भिक्खु धम्मो भासितु’’न्ति।

    Atha kho bhagavā bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Āyasmāpi kho soṇo bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi – ‘‘paṭibhātu taṃ bhikkhu dhammo bhāsitu’’nti.

    ‘‘एवं, भन्ते’’ति खो आयस्मा सोणो भगवतो पटिस्सुत्वा सोळस अट्ठकवग्गिकानि सब्बानेव सरेन अभणि। अथ खो भगवा आयस्मतो सोणस्स सरभञ्‍ञपरियोसाने अब्भनुमोदि – ‘‘साधु साधु, भिक्खु, सुग्गहितानि ते, भिक्खु, सोळस अट्ठकवग्गिकानि सुमनसिकतानि सूपधारितानि, कल्याणियासि 17 वाचाय समन्‍नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्‍ञापनिया। कति वस्सोसि त्वं, भिक्खू’’ति? ‘‘एकवस्सो अहं भगवा’’ति। ‘‘किस्स पन त्वं , भिक्खु, एवं चिरं अकासी’’ति? ‘‘चिरं दिट्ठो 18 मे, भन्ते, कामेसु आदीनवो; अपि च सम्बाधो घरावासो बहुकिच्‍चो बहुकरणीयो’’ति।

    ‘‘Evaṃ, bhante’’ti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇi. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi – ‘‘sādhu sādhu, bhikkhu, suggahitāni te, bhikkhu, soḷasa aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni, kalyāṇiyāsi 19 vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. Kati vassosi tvaṃ, bhikkhū’’ti? ‘‘Ekavasso ahaṃ bhagavā’’ti. ‘‘Kissa pana tvaṃ , bhikkhu, evaṃ ciraṃ akāsī’’ti? ‘‘Ciraṃ diṭṭho 20 me, bhante, kāmesu ādīnavo; api ca sambādho gharāvāso bahukicco bahukaraṇīyo’’ti.

    अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

    ‘‘दिस्वा आदीनवं लोके, ञत्वा धम्मं निरूपधिं।

    ‘‘Disvā ādīnavaṃ loke, ñatvā dhammaṃ nirūpadhiṃ;

    अरियो न रमती पापे, पापे न रमती सुची’’ति॥ छट्ठं।

    Ariyo na ramatī pāpe, pāpe na ramatī sucī’’ti. chaṭṭhaṃ;







    Footnotes:
    1. कुरुरघरे (स्या॰ महाव॰ २५७), कुलघरे (क॰)
    2. kururaghare (syā. mahāva. 257), kulaghare (ka.)
    3. अवन्ति दक्खिणपथो (सी॰)
    4. avanti dakkhiṇapatho (sī.)
    5. वस्संवुत्थस्स (सी॰ स्या॰ कं॰ पी॰)
    6. vassaṃvutthassa (sī. syā. kaṃ. pī.)
    7. (गच्छेय्याहं भन्ते तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं, सचे मं उपज्झायो अनुजानातीति (महाव॰ २५७)
    8. (gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ, sace maṃ upajjhāyo anujānātīti (mahāva. 257)
    9. समासम्बुद्धन्ति (सब्बत्थ)
    10. फासुविहारञ्‍च (सी॰)
    11. फासुविहारञ्‍च (सी॰)
    12. samāsambuddhanti (sabbattha)
    13. phāsuvihārañca (sī.)
    14. phāsuvihārañca (sī.)
    15. फासुविहारञ्‍च (सी॰)
    16. phāsuvihārañca (sī.)
    17. कल्याणिया च (क॰), कल्याणिया चासि (?)
    18. चिरदिट्ठो (सी॰)
    19. kalyāṇiyā ca (ka.), kalyāṇiyā cāsi (?)
    20. ciradiṭṭho (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / उदान-अट्ठकथा • Udāna-aṭṭhakathā / ६. सोणसुत्तवण्णना • 6. Soṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact