Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပဉ္စပကရဏ-မူလဋီကာ • Pañcapakaraṇa-mūlaṭīkā

    ၂. သုညတကထာဝဏ္ဏနာ

    2. Suññatakathāvaṇṇanā

    ၈၃၂. အနတ္တလက္ခဏံ တာဝ ဧကစ္စန္တိ အရူပက္ခန္ဓာနံ အနတ္တလက္ခဏံ ဝဒတိ။ ဧကေန ပရိယာယေနာတိ အနတ္တလက္ခဏသ္သ ဇရာမရဏဘာဝပရိယာယေနာတိ ဝဒန္တိ။ ရူပက္ခန္ဓာဒီနဉ္ဟိ မာ ဇီရတု မာ မရတူတိ အလဗ္ဘနေယ္ယော အဝသဝတ္တနာကာရော အနတ္တတာ, သာ အတ္ထတော ဇရာမရဏမေဝ, တဉ္စ ‘‘ဇရာမရဏံ ဒ္ဝီဟိ ခန္ဓေဟိ သင္ဂဟိတ’’န္တိ (ဓာတု. ၇၁) ဝုတ္တတ္တာ အရူပက္ခန္ဓာနံ ဇရာမရဏံ သင္ခာရက္ခန္ဓပရိယာပန္နန္တိ အယမေတေသံ အဓိပ္ပာယော။

    832. Anattalakkhaṇaṃtāva ekaccanti arūpakkhandhānaṃ anattalakkhaṇaṃ vadati. Ekena pariyāyenāti anattalakkhaṇassa jarāmaraṇabhāvapariyāyenāti vadanti. Rūpakkhandhādīnañhi mā jīratu mā maratūti alabbhaneyyo avasavattanākāro anattatā, sā atthato jarāmaraṇameva, tañca ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71) vuttattā arūpakkhandhānaṃ jarāmaraṇaṃ saṅkhārakkhandhapariyāpannanti ayametesaṃ adhippāyo.

    သုညတကထာဝဏ္ဏနာ နိဋ္ဌိတာ။

    Suññatakathāvaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / အဘိဓမ္မပိဋက • Abhidhammapiṭaka / ကထာဝတ္ထုပာဠိ • Kathāvatthupāḷi / (၁၈၇) ၂. သုညတာကထာ • (187) 2. Suññatākathā

    အဋ္ဌကထာ • Aṭṭhakathā / အဘိဓမ္မပိဋက (အဋ္ဌကထာ) • Abhidhammapiṭaka (aṭṭhakathā) / ပဉ္စပကရဏ-အဋ္ဌကထာ • Pañcapakaraṇa-aṭṭhakathā / ၂. သုညတကထာဝဏ္ဏနာ • 2. Suññatakathāvaṇṇanā

    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ပဉ္စပကရဏ-အနုဋီကာ • Pañcapakaraṇa-anuṭīkā / ၂. သုညတကထာဝဏ္ဏနာ • 2. Suññatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact