Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā)

    ၈. သုသမ္မုဋ္ဌသုတ္တဝဏ္ဏနာ

    8. Susammuṭṭhasuttavaṇṇanā

    . အဋ္ဌမေ သုသမ္မုဋ္ဌာတိ ပညာယ အပ္ပဋိဝိဒ္ဓဘာဝေနေဝ သုနဋ္ဌာ။ ယထာ ဟိ ဒ္ဝေ ခေတ္တာနိ ကသိတ္ဝာ, ဧကံ ဝပိတ္ဝာ, ဗဟုဓညံ အဓိဂတသ္သ အဝာပိတခေတ္တတော အလဒ္ဓံ သန္ဓာယ ‘‘ဗဟုံ မေ ဓညံ နဋ္ဌ’’န္တိ ဝဒန္တော အလဒ္ဓမေဝ ‘‘နဋ္ဌ’’န္တိ ဝဒတိ, ဧဝမိဓာပိ အပ္ပဋိဝိဒိတာဝ သုသမ္မုဋ္ဌာ နာမ။ အသမ္မုဋ္ဌာတိ ပညာယ ပဋိဝိဒ္ဓဘာဝေနေဝ အနဋ္ဌာ။ သေသံ ပုရိမသဒိသမေဝာတိ။

    8. Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sunaṭṭhā. Yathā hi dve khettāni kasitvā, ekaṃ vapitvā, bahudhaññaṃ adhigatassa avāpitakhettato aladdhaṃ sandhāya ‘‘bahuṃ me dhaññaṃ naṭṭha’’nti vadanto aladdhameva ‘‘naṭṭha’’nti vadati, evamidhāpi appaṭividitāva susammuṭṭhā nāma. Asammuṭṭhāti paññāya paṭividdhabhāveneva anaṭṭhā. Sesaṃ purimasadisamevāti.

    သုသမ္မုဋ္ဌသုတ္တဝဏ္ဏနာ နိဋ္ဌိတာ။

    Susammuṭṭhasuttavaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya / ၈. သုသမ္မုဋ္ဌသုတ္တံ • 8. Susammuṭṭhasuttaṃ

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၈. သုသမ္မုဋ္ဌသုတ္တဝဏ္ဏနာ • 8. Susammuṭṭhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact