Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. सुत्तविञ्‍ञत्तिसिक्खापदवण्णना

    6. Suttaviññattisikkhāpadavaṇṇanā

    ६३६. छट्ठे पाळियं चीवरकारसमयेति इमिना वस्संवुत्थभिक्खूनं चीवरकम्मसमयत्ता चीवरमासो वुत्तो, अथञ्‍ञोपि पन चीवरकम्मकालो चीवरकारसमयोति वत्तुं वट्टति।

    636. Chaṭṭhe pāḷiyaṃ cīvarakārasamayeti iminā vassaṃvutthabhikkhūnaṃ cīvarakammasamayattā cīvaramāso vutto, athaññopi pana cīvarakammakālo cīvarakārasamayoti vattuṃ vaṭṭati.

    ६३८. पञ्‍चहिपि मिस्सेत्वाति खोमादीहि पञ्‍चहि मिस्सेत्वा। वीतवीतट्ठानं यत्थ संहरित्वा ठपेन्ति, तस्स तुरीति अधिवचनं। सुत्तं पवेसेत्वा येन आकोटेन्ता घनभावं सम्पादेन्ति, तं वेमन्ति वुच्‍चति। यं यन्ति यं यं पयोगं। तन्तूनं अत्तनो सन्तकत्ता वीतवीतट्ठानं पटिलद्धमेव होतीति आह ‘‘दीघतो…पे॰… वीते निस्सग्गियं पाचित्तिय’’न्ति। पाळियम्पि हि इमिनाव अधिप्पायेन ‘‘पटिलाभेन निस्सग्गिय’’न्ति वुत्तं, तस्मा याव चीवरं वड्ढति, ताव इमिना पमाणेन आपत्तियो वड्ढन्ति।

    638.Pañcahipimissetvāti khomādīhi pañcahi missetvā. Vītavītaṭṭhānaṃ yattha saṃharitvā ṭhapenti, tassa turīti adhivacanaṃ. Suttaṃ pavesetvā yena ākoṭentā ghanabhāvaṃ sampādenti, taṃ vemanti vuccati. Yaṃ yanti yaṃ yaṃ payogaṃ. Tantūnaṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hotīti āha ‘‘dīghato…pe… vīte nissaggiyaṃ pācittiya’’nti. Pāḷiyampi hi imināva adhippāyena ‘‘paṭilābhena nissaggiya’’nti vuttaṃ, tasmā yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti.

    सेसो कप्पियोति एत्थ हत्थकम्मयाचनवसेन। पुब्बे वुत्तनयेन निस्सग्गियन्ति दीघसो विदत्थिमत्ते तिरियं हत्थमत्ते च वीते निस्सग्गियं। तेनेवाति अकप्पियतन्तवायेन। तथेव दुक्‍कटन्ति परिच्छेदे परिच्छेदे दुक्‍कटं। केदारबद्धादीहीति आदि-सद्देन अच्छिमण्डलबद्धादि गहितं। तन्ते ठितंयेव अधिट्ठातब्बन्ति एत्थ ‘‘पच्छा वीतट्ठानं अधिट्ठितगतिकमेव होति, पुन अधिट्ठानकिच्‍चं नत्थि। सचे पन परिच्छेदं दस्सेत्वा अन्तरन्तरा अवीतं होति, पुन अधिट्ठातब्ब’’न्ति वदन्ति। एसेव नयोति विकप्पनुपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बन्ति अत्थो। चीवरत्थाय विञ्‍ञापितसुत्तं, अत्तुद्देसिकता, अकप्पियतन्तवायेन वायापनन्ति इमानेत्थ तीणि अङ्गानि।

    Seso kappiyoti ettha hatthakammayācanavasena. Pubbe vuttanayena nissaggiyanti dīghaso vidatthimatte tiriyaṃ hatthamatte ca vīte nissaggiyaṃ. Tenevāti akappiyatantavāyena. Tatheva dukkaṭanti paricchede paricchede dukkaṭaṃ. Kedārabaddhādīhīti ādi-saddena acchimaṇḍalabaddhādi gahitaṃ. Tante ṭhitaṃyeva adhiṭṭhātabbanti ettha ‘‘pacchā vītaṭṭhānaṃ adhiṭṭhitagatikameva hoti, puna adhiṭṭhānakiccaṃ natthi. Sace pana paricchedaṃ dassetvā antarantarā avītaṃ hoti, puna adhiṭṭhātabba’’nti vadanti. Eseva nayoti vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbanti attho. Cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena vāyāpananti imānettha tīṇi aṅgāni.

    मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ सुत्तविञ्‍ञत्तिसिक्खापदवण्णना) पन वायापेय्याति एत्थ ‘‘चीवरं मे, आवुसो, वायथाति अकप्पियविञ्‍ञत्तिया वायापेय्या’’ति अत्थं वत्वा अङ्गेसुपि ‘‘अकप्पियतन्तवायेन अकप्पियविञ्‍ञत्तिया वायापन’’न्ति विसेसेत्वा वुत्तं, तथाविधं पन विसेसवचनं नेव पाळियं, न अट्ठकथायं उपलब्भति। पाळियम्पि ‘‘ञातकानं पवारितान’’न्ति एत्तकमेव अनापत्तिवारे वुत्तं, अट्ठकथायञ्‍च सुत्ततन्तवायानमेव कप्पियाकप्पियभावेन बहुधा नयो दस्सितो , न कप्पियाकप्पियविञ्‍ञत्तिवसेनाति। ‘‘अकप्पियविञ्‍ञत्तिया वायापेय्या’’ति च विसेसेत्वा वदन्तेन अयं नाम कप्पियविञ्‍ञत्तीति विसुं न दस्सितं, तस्मा वीमंसित्वा गहेतब्बं।

    Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. suttaviññattisikkhāpadavaṇṇanā) pana vāyāpeyyāti ettha ‘‘cīvaraṃ me, āvuso, vāyathāti akappiyaviññattiyā vāyāpeyyā’’ti atthaṃ vatvā aṅgesupi ‘‘akappiyatantavāyena akappiyaviññattiyā vāyāpana’’nti visesetvā vuttaṃ, tathāvidhaṃ pana visesavacanaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati. Pāḷiyampi ‘‘ñātakānaṃ pavāritāna’’nti ettakameva anāpattivāre vuttaṃ, aṭṭhakathāyañca suttatantavāyānameva kappiyākappiyabhāvena bahudhā nayo dassito , na kappiyākappiyaviññattivasenāti. ‘‘Akappiyaviññattiyā vāyāpeyyā’’ti ca visesetvā vadantena ayaṃ nāma kappiyaviññattīti visuṃ na dassitaṃ, tasmā vīmaṃsitvā gahetabbaṃ.

    सुत्तविञ्‍ञत्तिसिक्खापदवण्णना निट्ठिता।

    Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ६. सुत्तविञ्‍ञत्तिसिक्खापदं • 6. Suttaviññattisikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ६. सुत्तविञ्‍ञत्तिसिक्खापदवण्णना • 6. Suttaviññattisikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ६. सुत्तविञ्‍ञत्तिसिक्खापदवण्णना • 6. Suttaviññattisikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact