Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. तलसत्तिकसिक्खापदवण्णना

    5. Talasattikasikkhāpadavaṇṇanā

    ४५७. पञ्‍चमे न पहरितुकामताय दिन्‍नत्ता दुक्‍कटन्ति एत्थ पहरितुकामताय पहटे पुरिमसिक्खापदेन पाचित्तियं, उच्‍चारेतुकामताय केवलं उग्गिरणमत्ते कते इमिना पाचित्तियं। इमिना पन विरज्झित्वा पहारो दिन्‍नो, तस्मा दुक्‍कटं। किमिदं दुक्‍कटं पहारपच्‍चया, उदाहु उग्गिरणपच्‍चयाति? तत्थ केचि ताव वदन्ति ‘‘पहारपच्‍चया एव दुक्‍कटं, उग्गिरणपच्‍चया पाचित्तियन्ति सदुक्‍कटं पाचित्तियं युज्‍जति। पुरिमञ्हि उग्गिरणं, पच्छा पहारो, न च पच्छा पहारं निस्साय पुरिमं उग्गिरणं अनापत्तिवत्थुकं भवितुमरहती’’ति।

    457. Pañcame na paharitukāmatāya dinnattā dukkaṭanti ettha paharitukāmatāya pahaṭe purimasikkhāpadena pācittiyaṃ, uccāretukāmatāya kevalaṃ uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Tattha keci tāva vadanti ‘‘pahārapaccayā eva dukkaṭaṃ, uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro, na ca pacchā pahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatī’’ti.

    मयं पनेत्थ एवं तक्‍कयाम ‘‘उग्गिरणस्स अत्तनो सभावेनेव असण्ठितत्ता तप्पच्‍चया पाचित्तियेन न भवितब्बं, असुद्धचित्तेन कतपयोगत्ता पन न सक्‍का एत्थ अनापत्तिया भवितुन्ति दुक्‍कटं वुत्तं। ‘न पहरितुकामताय दिन्‍नत्ता’ति इमिना च पहारपच्‍चया पुरिमसिक्खापदेन पाचित्तियासम्भवे कारणं वुत्तं, न पन पहारपच्‍चया दुक्‍कटसम्भवे। न हि अपहरितुकामताय पहारे दिन्‍ने पुरिमसिक्खापदेन पहारपच्‍चया पाचित्तियेन दुक्‍कटेन वा भवितुं युत्त’’न्ति। ‘‘तिरच्छानादीनं असुचिकरणादिं दिस्वा कुज्झित्वापि उग्गिरन्तस्स मोक्खाधिप्पायो एवा’’ति वदन्ति। सेसमेत्थ उत्तानमेव। कुपितता, न मोक्खाधिप्पायता, उपसम्पन्‍नस्स तलसत्तिउग्गिरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    Mayaṃ panettha evaṃ takkayāma ‘‘uggiraṇassa attano sabhāveneva asaṇṭhitattā tappaccayā pācittiyena na bhavitabbaṃ, asuddhacittena katapayogattā pana na sakkā ettha anāpattiyā bhavitunti dukkaṭaṃ vuttaṃ. ‘Na paharitukāmatāya dinnattā’ti iminā ca pahārapaccayā purimasikkhāpadena pācittiyāsambhave kāraṇaṃ vuttaṃ, na pana pahārapaccayā dukkaṭasambhave. Na hi apaharitukāmatāya pahāre dinne purimasikkhāpadena pahārapaccayā pācittiyena dukkaṭena vā bhavituṃ yutta’’nti. ‘‘Tiracchānādīnaṃ asucikaraṇādiṃ disvā kujjhitvāpi uggirantassa mokkhādhippāyo evā’’ti vadanti. Sesamettha uttānameva. Kupitatā, na mokkhādhippāyatā, upasampannassa talasattiuggiraṇanti imāni panettha tīṇi aṅgāni.

    तलसत्तिकसिक्खापदवण्णना निट्ठिता।

    Talasattikasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ८. सहधम्मिकवग्गो • 8. Sahadhammikavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. तलसत्तिकसिक्खापदवण्णना • 5. Talasattikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. तलसत्तिकसिक्खापदवण्णना • 5. Talasattikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. तलसत्तिकसिक्खापदं • 5. Talasattikasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact