Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၂. တထာဂတသုတ္တံ

    12. Tathāgatasuttaṃ

    ၈၄၄. တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘တံ ကိံ မညထ, ဘိက္ခဝေ, ကတမေသံ ဓမ္မာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ တထာဂတော ဧဝံမဟိဒ္ဓိကော ဧဝံမဟာနုဘာဝော’’တိ? ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ။ပေ.။ ‘‘စတုန္နံ ခော, ဘိက္ခဝေ, ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ တထာဂတော ဧဝံမဟိဒ္ဓိကော ဧဝံမဟာနုဘာဝော’’။

    844. Tatra kho bhagavā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha, bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘catunnaṃ kho, bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo’’.

    ‘‘ကတမေသံ စတုန္နံ? ဣဓ, ဘိက္ခဝေ, တထာဂတော ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – ‘ဣတိ မေ ဆန္ဒော န စ အတိလီနော ဘဝိသ္သတိ, န စ အတိပ္ပဂ္ဂဟိတော ဘဝိသ္သတိ, န စ အဇ္ဈတ္တံ သံခိတ္တော ဘဝိသ္သတိ, န စ ဗဟိဒ္ဓာ ဝိက္ခိတ္တော ဘဝိသ္သတိ’။ ပစ္ဆာပုရေသညီ စ ဝိဟရတိ – ‘ယထာ ပုရေ တထာ ပစ္ဆာ, ယထာ ပစ္ဆာ တထာ ပုရေ; ယထာ အဓော တထာ ဥဒ္ဓံ, ယထာ ဥဒ္ဓံ တထာ အဓော; ယထာ ဒိဝာ တထာ ရတ္တိံ, ယထာ ရတ္တိံ တထာ ဒိဝာ’။ ဣတိ ဝိဝဋေန စေတသာ အပရိယောနဒ္ဓေန သပ္ပဘာသံ စိတ္တံ ဘာဝေတိ။ ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – ‘ဣတိ မေ ဝီမံသာ န စ အတိလီနာ ဘဝိသ္သတိ, န စ အတိပဂ္ဂဟိတာ ဘဝိသ္သတိ, န စ အဇ္ဈတ္တံ သံခိတ္တာ ဘဝိသ္သတိ, န စ ဗဟိဒ္ဓာ ဝိက္ခိတ္တာ ဘဝိသ္သတိ’။ ပစ္ဆာပုရေသညီ စ ဝိဟရတိ – ‘ယထာ ပုရေ တထာ ပစ္ဆာ, ယထာ ပစ္ဆာ တထာ ပုရေ; ယထာ အဓော တထာ ဥဒ္ဓံ, ယထာ ဥဒ္ဓံ တထာ အဓော; ယထာ ဒိဝာ တထာ ရတ္တိံ, ယထာ ရတ္တိံ တထာ ဒိဝာ’။ ဣတိ ဝိဝဋေန စေတသာ အပရိယောနဒ္ဓေန သပ္ပဘာသံ စိတ္တံ ဘာဝေတိ။ ဣမေသံ ခော, ဘိက္ခဝေ, စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ တထာဂတော ဧဝံမဟိဒ္ဓိကော ဧဝံမဟာနုဘာဝော။

    ‘‘Katamesaṃ catunnaṃ? Idha, bhikkhave, tathāgato chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ‘iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati’. Pacchāpuresaññī ca viharati – ‘yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā’. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ‘iti me vīmaṃsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati’. Pacchāpuresaññī ca viharati – ‘yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā’. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo.

    ‘‘ဣမေသဉ္စ ပန, ဘိက္ခဝေ, စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ တထာဂတော အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောတိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောတိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေတိ။ ဣမေသဉ္စ ပန, ဘိက္ခဝေ, စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ တထာဂတော အာသဝာနံ ခယာ အနာသဝံ စေတောဝိမုတ္တိံ ပညာဝိမုတ္တိံ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရတီ’’တိ။ ဒ္ဝာဒသမံ။

    ‘‘Imesañca pana, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti. Imesañca pana, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Dvādasamaṃ.

    (ဆပိ အဘိညာယော ဝိတ္ထာရေတဗ္ဗာ)။

    (Chapi abhiññāyo vitthāretabbā).

    အယောဂုဠဝဂ္ဂော တတိယော။

    Ayoguḷavaggo tatiyo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    မဂ္ဂော အယောဂုဠော ဘိက္ခု၊ သုဒ္ဓိကဉ္စာပိ ဒ္ဝေ ဖလာ။

    Maggo ayoguḷo bhikkhu, suddhikañcāpi dve phalā;

    ဒ္ဝေ စာနန္ဒာ ဒုဝေ ဘိက္ခူ၊ မောဂ္ဂလ္လာနော တထာဂတောတိ။

    Dve cānandā duve bhikkhū, moggallāno tathāgatoti.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁၁-၁၂. မောဂ္ဂလ္လာနသုတ္တာဒိဝဏ္ဏနာ • 11-12. Moggallānasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact