Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १९. एकूनवीसतिमवग्गो

    19. Ekūnavīsatimavaggo

    (१९०) ५. तथताकथा

    (190) 5. Tathatākathā

    ८४१. सब्बधम्मानं तथता असङ्खताति? आमन्ता। निब्बानं…पे॰… अमतन्ति? न हेवं वत्तब्बे…पे॰… सब्बधम्मानं तथता असङ्खता, निब्बानं असङ्खतन्ति ? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।

    841. Sabbadhammānaṃ tathatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… sabbadhammānaṃ tathatā asaṅkhatā, nibbānaṃ asaṅkhatanti ? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

    ८४२. रूपस्स रूपता, ननु रूपता असङ्खताति? आमन्ता। निब्बानं…पे॰… अमतन्ति? न हेवं वत्तब्बे…पे॰… रूपस्स रूपता, ननु रूपता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।

    842. Rūpassa rūpatā, nanu rūpatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… rūpassa rūpatā, nanu rūpatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

    वेदनाय वेदनता, ननु वेदनता…पे॰… सञ्‍ञाय सञ्‍ञता, ननु सञ्‍ञता…पे॰… सङ्खारानं सङ्खारता, ननु सङ्खारता…पे॰… विञ्‍ञाणस्स विञ्‍ञाणता, ननु विञ्‍ञाणता असङ्खताति? आमन्ता। निब्बानं…पे॰… अमतन्ति? न हेवं वत्तब्बे …पे॰…।

    Vedanāya vedanatā, nanu vedanatā…pe… saññāya saññatā, nanu saññatā…pe… saṅkhārānaṃ saṅkhāratā, nanu saṅkhāratā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe …pe….

    रूपस्स रूपता, ननु रूपता…पे॰… विञ्‍ञाणस्स विञ्‍ञाणता, ननु विञ्‍ञाणता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता। छ असङ्खतानीति? न हेवं वत्तब्बे…पे॰… छ असङ्खतानीति? आमन्ता। छ ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।

    Rūpassa rūpatā, nanu rūpatā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Cha asaṅkhatānīti? Na hevaṃ vattabbe…pe… cha asaṅkhatānīti? Āmantā. Cha tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

    ८४३. न वत्तब्बं – ‘‘सब्बधम्मानं तथता असङ्खता’’ति? आमन्ता। सब्बधम्मानं तथता रूपं… वेदना… सञ्‍ञा… सङ्खारा… विञ्‍ञाणन्ति? न हेवं वत्तब्बे । तेन हि सब्बधम्मानं तथता असङ्खताति।

    843. Na vattabbaṃ – ‘‘sabbadhammānaṃ tathatā asaṅkhatā’’ti? Āmantā. Sabbadhammānaṃ tathatā rūpaṃ… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe . Tena hi sabbadhammānaṃ tathatā asaṅkhatāti.

    तथताकथा निट्ठिता।

    Tathatākathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. तथताकथावण्णना • 5. Tathatākathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. तथताकथावण्णना • 5. Tathatākathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. तथताकथावण्णना • 5. Tathatākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact