Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. တတိယပုဗ္ဗာရာမသုတ္တံ

    7. Tatiyapubbārāmasuttaṃ

    ၅၁၇. တံယေဝ နိဒာနံ။ ‘‘ကတိနံ နု ခော, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ? ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ။ပေ.။ ‘‘စတုန္နံ ခော, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီတိ။ ကတမေသံ စတုန္နံ? ဝီရိယိန္ဒ္ရိယသ္သ, သတိန္ဒ္ရိယသ္သ, သမာဓိန္ဒ္ရိယသ္သ, ပညိန္ဒ္ရိယသ္သ – ဣမေသံ ခော, ဘိက္ခဝေ, စတုန္နံ ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ။ သတ္တမံ။

    517. Taṃyeva nidānaṃ. ‘‘Katinaṃ nu kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘catunnaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamesaṃ catunnaṃ? Vīriyindriyassa, satindriyassa, samādhindriyassa, paññindriyassa – imesaṃ kho, bhikkhave, catunnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti. Sattamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact