Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. တတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    10. Tatiyasamaṇabrāhmaṇasuttaṃ

    ၁၂၃. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ပထဝီဓာတုံ နပ္ပဇာနန္တိ, ပထဝီဓာတုသမုဒယံ နပ္ပဇာနန္တိ, ပထဝီဓာတုနိရောဓံ နပ္ပဇာနန္တိ, ပထဝီဓာတုနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ။ပေ.။ အာပောဓာတုံ နပ္ပဇာနန္တိ။ တေဇောဓာတုံ နပ္ပဇာနန္တိ။ ဝာယောဓာတုံ နပ္ပဇာနန္တိ, ဝာယောဓာတုသမုဒယံ နပ္ပဇာနန္တိ, ဝာယောဓာတုနိရောဓံ နပ္ပဇာနန္တိ, ဝာယောဓာတုနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ, န မေ တေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ; န စ ပန တေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ’’။

    123. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ nappajānanti, pathavīdhātusamudayaṃ nappajānanti, pathavīdhātunirodhaṃ nappajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ nappajānanti…pe… āpodhātuṃ nappajānanti… tejodhātuṃ nappajānanti… vāyodhātuṃ nappajānanti, vāyodhātusamudayaṃ nappajānanti, vāyodhātunirodhaṃ nappajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti’’.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ပထဝီဓာတုံ ပဇာနန္တိ, ပထဝီဓာတုသမုဒယံ ပဇာနန္တိ, ပထဝီဓာတုနိရောဓံ ပဇာနန္တိ, ပထဝီဓာတုနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ။ ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ။ပေ.။ အာပောဓာတုံ ပဇာနန္တိ။ တေဇောဓာတုံ ပဇာနန္တိ။ ဝာယောဓာတုံ ပဇာနန္တိ, ဝာယောဓာတုသမုဒယံ ပဇာနန္တိ, ဝာယောဓာတုနိရောဓံ ပဇာနန္တိ, ဝာယောဓာတုနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ, တေ စ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ; တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ ဒသမံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ pajānanti, pathavīdhātusamudayaṃ pajānanti, pathavīdhātunirodhaṃ pajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ pajānanti… ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā…pe… āpodhātuṃ pajānanti… tejodhātuṃ pajānanti… vāyodhātuṃ pajānanti, vāyodhātusamudayaṃ pajānanti, vāyodhātunirodhaṃ pajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Dasamaṃ.

    စတုတ္ထော ဝဂ္ဂော။

    Catuttho vaggo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    စတသ္သော ပုဗ္ဗေ အစရိံ၊ နောစေဒဉ္စ ဒုက္ခေန စ။

    Catasso pubbe acariṃ, nocedañca dukkhena ca;

    အဘိနန္ဒဉ္စ ဥပ္ပာဒော၊ တယော သမဏဗ္ရာဟ္မဏာတိ။

    Abhinandañca uppādo, tayo samaṇabrāhmaṇāti.

    ဓာတုသံယုတ္တံ သမတ္တံ။

    Dhātusaṃyuttaṃ samattaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆-၁၀. အဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ • 6-10. Abhinandasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၆-၁၀. အဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ • 6-10. Abhinandasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact