Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. တတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    7. Tatiyasamaṇabrāhmaṇasuttaṃ

    ၁၇၆. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ လာဘသက္ကာရသိလောကံ ယထာဘူတံ နပ္ပဇာနန္တိ, လာဘသက္ကာရသိလောကသမုဒယံ နပ္ပဇာနန္တိ, လာဘသက္ကာရသိလောကနိရောဓံ နပ္ပဇာနန္တိ, လာဘသက္ကာရသိလောကနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ ။ပေ.။ ပဇာနန္တိ။ပေ.။ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ သတ္တမံ။

    176. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ yathābhūtaṃ nappajānanti, lābhasakkārasilokasamudayaṃ nappajānanti, lābhasakkārasilokanirodhaṃ nappajānanti, lābhasakkārasilokanirodhagāminiṃ paṭipadaṃ nappajānanti …pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. တတိယသမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 7. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇. တတိယသမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 7. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact