Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. တတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    9. Tatiyasamaṇabrāhmaṇasuttaṃ

    ၂၇၇. ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဝေဒနံ နပ္ပဇာနန္တိ, ဝေဒနာသမုဒယံ နပ္ပဇာနန္တိ, ဝေဒနာနိရောဓံ နပ္ပဇာနန္တိ, ဝေဒနာနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ။ပေ.။ ပဇာနန္တိ။ပေ.။ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ နဝမံ။

    277. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂-၁၀. အဋ္ဌသတသုတ္တာဒိဝဏ္ဏနာ • 2-10. Aṭṭhasatasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂-၁၀. အဋ္ဌသတသုတ္တာဒိဝဏ္ဏနာ • 2-10. Aṭṭhasatasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact