Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ७. ततुत्तरिसिक्खापदवण्णना

    7. Tatuttarisikkhāpadavaṇṇanā

    ५२२. सत्तमे पाळियं पग्गाहिकसालन्ति दुस्सवाणिजकानं आपणं। ‘‘पग्गाहितसाल’’न्तिपि पठन्ति।

    522. Sattame pāḷiyaṃ paggāhikasālanti dussavāṇijakānaṃ āpaṇaṃ. ‘‘Paggāhitasāla’’ntipi paṭhanti.

    ५२३-५२४. अभीति उपसग्गोति तस्स विसेसत्थाभावं दस्सेति। तेनाह ‘‘हरितुन्ति अत्थो’’ति। वर-सद्दस्स इच्छायं वत्तमानत्ता आह ‘‘इच्छापेय्या’’ति। दट्ठु खेमतोति एत्थ गाथाबन्धवसेन अनुनासिकलोपो दट्ठब्बो। सअन्तरन्ति अन्तरवासकसहितं। उत्तरन्ति उत्तरासङ्गं। अस्स चीवरस्साति सादितब्बचीवरस्स। अच्छिन्‍नसब्बचीवरेनाति अच्छिन्‍नानि सब्बानि तीणि चीवरानि अस्साति अच्छिन्‍नसब्बचीवरो, तेनाति अत्थो। यस्स हि अच्छिन्दनसमये तीणि चीवरानि सन्‍निहितानि होन्ति, तानि सब्बानि अच्छिन्‍नानीति सो ‘‘अच्छिन्‍नसब्बचीवरो’’ति वुच्‍चति। तेनेव ‘‘अच्छिन्‍नसब्बचीवरेन तिचीवरकेना’’ति वुत्तं। तिचीवरकेनाति हि अच्छिन्दनसमये तिचीवरस्स सन्‍निहितभावं सन्धाय वुत्तं, न पन विनयतेचीवरिकभावं धुतङ्गतेचीवरिकभावं वा सन्धाय। एवं पटिपज्‍जितब्बन्ति ‘‘सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्ब’’न्ति वुत्तविधिना पटिपज्‍जितब्बं। अञ्‍ञेनाति अच्छिन्‍नअसब्बचीवरेन। यस्स तीसु चीवरेसु एकं वा द्वे वा चीवरानि अच्छिन्‍नानि होन्ति, तेनाति अत्थो। अञ्‍ञथापीति ‘‘सन्तरुत्तरपरम’’न्ति वुत्तविधानतो अञ्‍ञथापि। यस्स हि तीसु द्वे चीवरानि अच्छिन्‍नानि होन्ति, एकं सादितब्बं। एकस्मिं अच्छिन्‍ने न सादितब्बन्ति न तस्स सन्तरुत्तरपरमसादियनं सम्भवति, अयमेव च अत्थो पदभाजनेन विभावितो। तेनाह ‘‘तं विभागं दस्सेतु’’न्ति।

    523-524.Abhītiupasaggoti tassa visesatthābhāvaṃ dasseti. Tenāha ‘‘haritunti attho’’ti. Vara-saddassa icchāyaṃ vattamānattā āha ‘‘icchāpeyyā’’ti. Daṭṭhu khematoti ettha gāthābandhavasena anunāsikalopo daṭṭhabbo. Saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Assa cīvarassāti sāditabbacīvarassa. Acchinnasabbacīvarenāti acchinnāni sabbāni tīṇi cīvarāni assāti acchinnasabbacīvaro, tenāti attho. Yassa hi acchindanasamaye tīṇi cīvarāni sannihitāni honti, tāni sabbāni acchinnānīti so ‘‘acchinnasabbacīvaro’’ti vuccati. Teneva ‘‘acchinnasabbacīvarena ticīvarakenā’’ti vuttaṃ. Ticīvarakenāti hi acchindanasamaye ticīvarassa sannihitabhāvaṃ sandhāya vuttaṃ, na pana vinayatecīvarikabhāvaṃ dhutaṅgatecīvarikabhāvaṃ vā sandhāya. Evaṃ paṭipajjitabbanti ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti vuttavidhinā paṭipajjitabbaṃ. Aññenāti acchinnaasabbacīvarena. Yassa tīsu cīvaresu ekaṃ vā dve vā cīvarāni acchinnāni honti, tenāti attho. Aññathāpīti ‘‘santaruttaraparama’’nti vuttavidhānato aññathāpi. Yassa hi tīsu dve cīvarāni acchinnāni honti, ekaṃ sāditabbaṃ. Ekasmiṃ acchinne na sāditabbanti na tassa santaruttaraparamasādiyanaṃ sambhavati, ayameva ca attho padabhājanena vibhāvito. Tenāha ‘‘taṃ vibhāgaṃ dassetu’’nti.

    केचि पन ‘‘तिचीवरकेनाति वुत्तत्ता तिचीवरं परिक्खारचोळवसेन अधिट्ठहित्वा परिभुञ्‍जतो तस्मिं नट्ठे बहूनिपि गहेतुं लभती’’ति वदन्ति, तं न गहेतब्बं। पदभाजनस्स हि अधिप्पायं दस्सेन्तेन यस्मा पन ‘‘अच्छिन्‍नसब्बचीवरेन…पे॰… तं विभागं दस्सेतु’’न्ति वुत्तं, पदभाजने च न तादिसो अत्थो उपलब्भति, तस्मा तं न गहेतब्बमेव। यम्पि मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ ततुत्तरिसिक्खापदवण्णना) वुत्तं ‘‘यस्स अधिट्ठितचीवरस्स तीणि नट्ठानी’’ति, तत्थापि अधिट्ठितग्गहणं सरूपकथनमत्तन्ति गहेतब्बं, न पन तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेवाति एवमत्थो गहेतब्बो पाळियं अट्ठकथायञ्‍च तथा अत्थस्स असम्भवतो। न हि तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेव इदं सिक्खापदं पञ्‍ञत्तन्ति सक्‍का विञ्‍ञातुं। पुरिमसिक्खापदेन हि अच्छिन्‍नचीवरस्स अञ्‍ञातकविञ्‍ञत्तिया अनुञ्‍ञातत्ता पमाणं अजानित्वा विञ्‍ञापनवत्थुस्मिं पमाणतो सादियनं अनुजानन्तेन भगवता इदं सिक्खापदं पञ्‍ञत्तं, तस्मा ‘‘परिक्खारचोळिकस्स बहुम्पि सादितुं वट्टती’’ति अयमत्थो नेव पाळिया समेति, न च भगवतो अधिप्पायं अनुलोमेति।

    Keci pana ‘‘ticīvarakenāti vuttattā ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhatī’’ti vadanti, taṃ na gahetabbaṃ. Padabhājanassa hi adhippāyaṃ dassentena yasmā pana ‘‘acchinnasabbacīvarena…pe… taṃ vibhāgaṃ dassetu’’nti vuttaṃ, padabhājane ca na tādiso attho upalabbhati, tasmā taṃ na gahetabbameva. Yampi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. tatuttarisikkhāpadavaṇṇanā) vuttaṃ ‘‘yassa adhiṭṭhitacīvarassa tīṇi naṭṭhānī’’ti, tatthāpi adhiṭṭhitaggahaṇaṃ sarūpakathanamattanti gahetabbaṃ, na pana ticīvarādhiṭṭhānena adhiṭṭhitacīvarassevāti evamattho gahetabbo pāḷiyaṃ aṭṭhakathāyañca tathā atthassa asambhavato. Na hi ticīvarādhiṭṭhānena adhiṭṭhitacīvarasseva idaṃ sikkhāpadaṃ paññattanti sakkā viññātuṃ. Purimasikkhāpadena hi acchinnacīvarassa aññātakaviññattiyā anuññātattā pamāṇaṃ ajānitvā viññāpanavatthusmiṃ pamāṇato sādiyanaṃ anujānantena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, tasmā ‘‘parikkhāracoḷikassa bahumpi sādituṃ vaṭṭatī’’ti ayamattho neva pāḷiyā sameti, na ca bhagavato adhippāyaṃ anulometi.

    यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानीति एत्थ यस्स तिचीवरतो अधिकम्पि चीवरं अञ्‍ञत्थ ठितं अत्थि, तदातस्स चीवरस्स अलब्भनीयभावतो तेनपि सादितुं वट्टतीति वेदितब्बं। पकतियाव सन्तरुत्तरेन चरतीति सासङ्कसिक्खापदवसेन वा अविप्पवाससम्मुतिवसेन वा ततियस्स अलाभेन वा चरति। ‘‘द्वे नट्ठानी’’ति अधिकारत्ता वुत्तं ‘‘द्वे सादितब्बानी’’ति। एकं सादियन्तेनेव समो भविस्सतीति तिण्णं चीवरानं द्वीसु नट्ठेसु एकं सादियन्तेन समो भविस्सति उभिन्‍नम्पि सन्तरुत्तरपरमताय अवट्ठानतो। यस्स एकंयेव होतीति अञ्‍ञेन केनचि कारणेन विनट्ठसेसचीवरं सन्धाय वुत्तं।

    Yassa tīṇi naṭṭhāni, tena dve sāditabbānīti ettha yassa ticīvarato adhikampi cīvaraṃ aññattha ṭhitaṃ atthi, tadātassa cīvarassa alabbhanīyabhāvato tenapi sādituṃ vaṭṭatīti veditabbaṃ. Pakatiyāva santaruttarena caratīti sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. ‘‘Dve naṭṭhānī’’ti adhikārattā vuttaṃ ‘‘dve sāditabbānī’’ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhesu ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hotīti aññena kenaci kāraṇena vinaṭṭhasesacīvaraṃ sandhāya vuttaṃ.

    ५२६. ‘‘सेसकं तुय्हेव होतूति देन्ती’’ति वुत्तत्ता ‘‘पमाणयुत्तं गण्हिस्साम, सेसकं आहरिस्सामा’’ति वत्वा गहेत्वा गमनसमयेपि ‘‘सेसकम्पि तुम्हाकञ्‍ञेव होतू’’ति वदन्ति, लद्धकप्पियमेव। पवारितानन्ति अच्छिन्‍नकालतो पुब्बेयेव पवारितानं। पाळिया न समेतीति सन्तरुत्तरपरमतो उत्तरि सादियने अनापत्तिदस्सनत्थं ‘‘अनापत्ति ञातकानं पवारितान’’न्ति वुत्तत्ता न समेति। सन्तरुत्तरपरमं सादियन्तस्स हि आपत्तिप्पसङ्गोयेव नत्थि, सति च सिक्खापदेन आपत्तिप्पसङ्गे अनापत्ति युत्ता दस्सेतुन्ति अधिप्पायो। केचि पन ‘‘पमाणमेव वट्टतीति इदं सल्‍लेखदस्सनत्थं वुत्त’’न्ति वदन्ति।

    526. ‘‘Sesakaṃ tuyheva hotūti dentī’’ti vuttattā ‘‘pamāṇayuttaṃ gaṇhissāma, sesakaṃ āharissāmā’’ti vatvā gahetvā gamanasamayepi ‘‘sesakampi tumhākaññeva hotū’’ti vadanti, laddhakappiyameva. Pavāritānanti acchinnakālato pubbeyeva pavāritānaṃ. Pāḷiyā na sametīti santaruttaraparamato uttari sādiyane anāpattidassanatthaṃ ‘‘anāpatti ñātakānaṃ pavāritāna’’nti vuttattā na sameti. Santaruttaraparamaṃ sādiyantassa hi āpattippasaṅgoyeva natthi, sati ca sikkhāpadena āpattippasaṅge anāpatti yuttā dassetunti adhippāyo. Keci pana ‘‘pamāṇameva vaṭṭatīti idaṃ sallekhadassanatthaṃ vutta’’nti vadanti.

    यस्मा पनिदं…पे॰… न वुत्तन्ति एत्थायमधिप्पायो – ‘‘अञ्‍ञस्सत्थाया’’ति वुच्‍चमाने अञ्‍ञेसं अत्थाय पमाणं अतिक्‍कमित्वापि गण्हितुं वट्टतीति आपज्‍जति, तञ्‍च अञ्‍ञस्सत्थाय विञ्‍ञापनवत्थुस्मिं पञ्‍ञत्तत्ता वत्थुना संसन्दियमानं न समेति। न हि यं वत्थुं निस्साय सिक्खापदं पञ्‍ञत्तं, तस्मिंयेव अनापत्तिवचनं युत्तन्ति। गण्ठिपदेसु पन तीसुपि ‘‘इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता ‘अञ्‍ञस्सत्थाया’ति वत्तुं ओकासोयेव नत्थि, तस्मा न वुत्त’’न्ति कथितं। इध ‘‘अञ्‍ञस्सत्थाया’’ति अवुत्तत्ता अञ्‍ञेसं अत्थाय ञातकपवारितेसु अधिकं विञ्‍ञापेन्तस्स आपत्तीति चे? न, तत्थ पुरिमसिक्खापदेनेव अनापत्तिसिद्धितो। ततुत्तरिता, अच्छिन्‍नादिकारणता, अञ्‍ञातकविञ्‍ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि।

    Yasmā panidaṃ…pe… na vuttanti etthāyamadhippāyo – ‘‘aññassatthāyā’’ti vuccamāne aññesaṃ atthāya pamāṇaṃ atikkamitvāpi gaṇhituṃ vaṭṭatīti āpajjati, tañca aññassatthāya viññāpanavatthusmiṃ paññattattā vatthunā saṃsandiyamānaṃ na sameti. Na hi yaṃ vatthuṃ nissāya sikkhāpadaṃ paññattaṃ, tasmiṃyeva anāpattivacanaṃ yuttanti. Gaṇṭhipadesu pana tīsupi ‘‘imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā ‘aññassatthāyā’ti vattuṃ okāsoyeva natthi, tasmā na vutta’’nti kathitaṃ. Idha ‘‘aññassatthāyā’’ti avuttattā aññesaṃ atthāya ñātakapavāritesu adhikaṃ viññāpentassa āpattīti ce? Na, tattha purimasikkhāpadeneva anāpattisiddhito. Tatuttaritā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

    ततुत्तरिसिक्खापदवण्णना निट्ठिता।

    Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ७. ततुत्तरिसिक्खापदं • 7. Tatuttarisikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ७. ततुत्तरिसिक्खापदवण्णना • 7. Tatuttarisikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ७. ततुत्तरिसिक्खापदवण्णना • 7. Tatuttarisikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ७. ततुत्तरिसिक्खापदवण्णना • 7. Tatuttarisikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact