Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ဌာနသုတ္တံ

    8. Ṭhānasuttaṃ

    ၃၁၁. ‘‘ပဉ္စိမာနိ , ဘိက္ခဝေ, ဌာနာနိ ဒုလ္လဘာနိ အကတပုညေန မာတုဂာမေန။ ကတမာနိ ပဉ္စ? ပတိရူပေ ကုလေ ဇာယေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, ပဌမံ ဌာနံ ဒုလ္လဘံ အကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ ပတိရူပံ ကုလံ ဂစ္ဆေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, ဒုတိယံ ဌာနံ ဒုလ္လဘံ အကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ, ပတိရူပံ ကုလံ ဂန္တ္ဝာ, အသပတ္တိ အဂာရံ အဇ္ဈာဝသေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, တတိယံ ဌာနံ ဒုလ္လဘံ အကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ, ပတိရူပံ ကုလံ ဂန္တ္ဝာ, အသပတ္တိ အဂာရံ အဇ္ဈာဝသန္တီ ပုတ္တဝတီ အသ္သန္တိ – ဣဒံ, ဘိက္ခဝေ, စတုတ္ထံ ဌာနံ ဒုလ္လဘံ အကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ, ပတိရူပံ ကုလံ ဂန္တ္ဝာ, အသပတ္တိ အဂာရံ အဇ္ဈာဝသန္တီ ပုတ္တဝတီ သမာနာ သာမိကံ အဘိဘုယ္ယ ဝတ္တေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, ပဉ္စမံ ဌာနံ ဒုလ္လဘံ အကတပုညေန မာတုဂာမေန ။ ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ ဌာနာနိ ဒုလ္လဘာနိ အကတပုညေန မာတုဂာမေနာတိ။

    311. ‘‘Pañcimāni , bhikkhave, ṭhānāni dullabhāni akatapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena . Imāni kho, bhikkhave, pañca ṭhānāni dullabhāni akatapuññena mātugāmenāti.

    ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဌာနာနိ သုလဘာနိ ကတပုညေန မာတုဂာမေန။ ကတမာနိ ပဉ္စ? ပတိရူပေ ကုလေ ဇာယေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, ပဌမံ ဌာနံ သုလဘံ ကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ ပတိရူပံ ကုလံ ဂစ္ဆေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, ဒုတိယံ ဌာနံ သုလဘံ ကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ ပတိရူပံ ကုလံ ဂန္တ္ဝာ အသပတ္တိ အဂာရံ အဇ္ဈာဝသေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, တတိယံ ဌာနံ သုလဘံ ကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ ပတိရူပံ ကုလံ ဂန္တ္ဝာ အသပတ္တိ အဂာရံ အဇ္ဈာဝသန္တီ ပုတ္တဝတီ အသ္သန္တိ – ဣဒံ, ဘိက္ခဝေ, စတုတ္ထံ ဌာနံ သုလဘံ ကတပုညေန မာတုဂာမေန။ ပတိရူပေ ကုလေ ဇာယိတ္ဝာ ပတိရူပံ ကုလံ ဂန္တ္ဝာ အသပတ္တိ အဂာရံ အဇ္ဈာဝသန္တီ ပုတ္တဝတီ သမာနာ သာမိကံ အဘိဘုယ္ယ ဝတ္တေယ္ယန္တိ – ဣဒံ, ဘိက္ခဝေ, ပဉ္စမံ ဌာနံ သုလဘံ ကတပုညေန မာတုဂာမေန။ ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ ဌာနာနိ သုလဘာနိ ကတပုညေန မာတုဂာမေနာ’’တိ။ အဋ္ဌမံ။

    ‘‘Pañcimāni, bhikkhave, ṭhānāni sulabhāni katapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Imāni kho, bhikkhave, pañca ṭhānāni sulabhāni katapuññena mātugāmenā’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂-၁၀. ပသယ္ဟသုတ္တာဒိဝဏ္ဏနာ • 2-10. Pasayhasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂-၁၀. ပသယ္ဟသုတ္တာဒိဝဏ္ဏနာ • 2-10. Pasayhasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact